floral-decor

śrī-svātmārāma-yogīndra-viracitā

haṭha-yoga-pradīpikā

brahmānanda-kṛtā

jyotsnā-vyākhyā

change script to

śrīādināthāya namo'stu tasmai yenopadiṣṭā haṭhayogavidyā ।
vibhrājate pronnatarājamārgamaroḍhumicchannadhirohiṇīva ॥ 1 ॥
śrī gaṇeśāyaḥ namaḥ
guruṁ natvā śivaṁ sākṣāt brahmānandena tanyate ।
haṭhapradīpikājyotsnā yogamārgaprakāśikā ॥
idānīntanānāṁ subodhārthamasyāḥ suvijñāyagorakṣasiddhāntahārdam ।
mayā meruśāstripramukhyābhiyogāt sphuṭaṁ kathyate'tyantagūḍhopi bhāvaḥ ॥
mumukṣujanahitārthaṁ rājayogadvārā kaivalyapradāṁ haṭhapradīpikāṁ vidhitsuḥ paramakāruṇikaḥ svātmarāmayogīndraḥ tatpratyūhanivṛttaye haṭhayogapravartakaśrīmadādināthanamaskāralakṣaṇaṁ maṅgalaṁ tāvadācarati -śrīādhināthetyādinā । tasmai śrīādināthāya namo'stviti anvayaḥ । ādiścāsau nāthaśca ādināthaḥ sarveśvaraḥ । śrīśabdaḥ ādiḥ yasya saḥ śrīādiḥ, śrīādiścāsau nāthaśca śrīādināthaḥ, tasmai śrīādināthāya । śrīnāthāya viṣṇave vā ityarthaḥ । śrīādināthāya ityatra yaṇabhāvastu ‘api māṣaṁ maṣaṁ kuryāt chandobhaṅgaṁ tyajedgirām’ iti chandovidāṁ saṁpradāyāduccāraṇasauṣṭhavācceti bodhyam । vastutastu asaṁhitapāṭhasvīkārāpekṣayā śrīādināthāyeti pāṭhasvīkāre'pravṛttanityavidhyuddeśyatāvacchedakānākrāntatvena pariniṣṭhitatvasaṁbhavāt sampratyudāhṛtadṛṣṭāntadvayasyāpīdṛgviṣayavaiṣamyāt, nityasāhityabhaṅgajanitadoṣasya śābdikānanumatatvāccāsaṁmṛṣṭavidheyāṁśatārūpadoṣasya sāhityakārairuktatve'pi kvacit tairapyasvīkṛtatvena śābdikācāryairekājityādau karmadhārayasvīkaraṇena sarvathānādṛtatvācca lāghāvatiśaya iti sudhiyo vibhāvayantu । namaḥ prahvībhāvo'stu । prārthanāyāṁ loṭ । tasmai, kasmai ityapekṣāyāmāha - yeneti । yena ādināthena upadiṣṭā girijāyai haṭhayogavidyā haśca ṭhaśca haṭhau sūryacandrau tayoryogo haṭhayogaḥ, etena haṭhaśabdavācyayoḥ sūryacandrākhyayoḥ prāṇāpānayoraikyalakṣaṇaḥ prāṇāyāmo haṭhayoga iti haṭhayogasya lakṣaṇaṁ siddham । tathā coktaṁ gorakṣanāthena siddhasiddhāntapaddhatau -
hakāraḥ kīrtitaḥ sūryaṣṭhakāraścandra ucyate ।
sūryācandramasoryogāddhaṭhayogo nigadyate ॥ iti ।
tatpratipādikā vidyā haṭhayogavidyā, haṭhayogaśāstramiti yāvat । girijāyai ādināthakṛto haṭhavidyopadeśo mahakālayogaśāstrādau prasiddhaḥ । prakarṣeṇa unnataḥ pronnataḥ । mantrayogahaṭhayogādīnām adharabhūmīnāmuttarabhūmitvāt rājayogasya pronnatatvam । rājayogaśca sarvavṛttinirodhalakṣaṇo'saṁprajñātayogaḥ । tam icchormumukṣoḥ adhirohiṇīva, adhiruhyate anyā ityadhirohiṇī niḥśreṇīva vibhrājate viśeṣeṇa bhrājate śobhate । yathā pronnatasaudhamāroḍhum icchoḥ adhirohiṇī anāyāsena saudhaprāpikā bhavati evaṁ haṭhadīpikāpi pronnatarājayogam āroḍhumucchoḥ anāyasena rājayogaprāpikā bhavatīti । upamālaṅkāraḥ । indravajrākhyaṁ vṛttam ।
praṇamya śrīguruṁ nāthaṁ svātmārāmeṇa yoginā ।
kevalaṁ rājayogāya haṭhavidyopadiśyate ॥ 2 ॥
evaṁ paramagurunamaskāralakṣaṇaṁ maṅgalaṁ kṛtvā vighnabāhulye maṅgalabāhulyasyāpyapekṣitatvāt svagurunamaskārātmakaṁ maṅgalamācarannasya granthasya viṣayaprayojanādīn pradarśayati - praṇamyeti । śrīmantaṁ guruṁ śrīguruṁ nāthaṁ śrīgurunāthaṁ, svagurumiti yāvat । praṇamya prakarṣeṇabhaktipūrvakaṁ natvā svāmārāmeṇa yoginā yogo'syāstīti tena । kevalaṁ rājayogāya kevalaṁ rājayogārthaṁ haṭhavidyopadiśyate ityanvayaḥ । haṭhavidyāyā rājayoga eva mukhyaṁ phalaṁ na siddhaya iti kevalapadasyābhiprāyaḥ । siddhayastvānuṣaṅgikyaḥ । etena rājayogaphalasahito haṭhayogo'sya granthasya viṣayaḥ । rājayogadvārā kaivalyaṁ cāsya phalam । tatkāmaścādhikārī । granthaviṣayayoḥ pratipādyapratipādakabhāvassaṁbandhaḥ । granthasya kaivalyasya ca prayojyaprayojakabhāvaḥ saṁbandhaḥ । granthābhidheyasya saphalayogasya kaivalyasya ca sādhyasādhanabhāvaḥ saṁbandhaḥ ityuktam ।
bhrāntyā bahumatadhvānte rājayogamajānatām ।
haṭhapradīpikāṁ dhatte svātmārāmaḥ kṛpākaraḥ ॥ 3 ॥
nanu mantrayogasaguṇadhyānanirguṇadhyānamudrādibhireva rājayogasiddhau kiṁ haṭhavidyopadeśenetyāśaṅkya vyutthitacittānāṁ mantrayogādibhiḥ rājayogasiddheḥ, haṭhayogādeva rājayogasiddhiṁ vadan granthaṁ pratijānīte - bhrāntyeti । mantrayogādibahumatarūpe dhvānte gāḍhāndhakāre yā bhrāntiḥ bhramaḥ tayā । taistairupāyaiḥ rājayogārthaṁ pravṛttasya tatra tatra tadalābhāt । vakṣyati ca - haṭhaṁ vinā rājayogaḥ (2.76) ityādinā । tathā rājayogamajānatāṁ na jānantītyajānantaḥ teṣām ajānatāṁ puṁsāṁ rājayogajñānāyeti śeṣaḥ । karoti iti karaḥ kṛpāyāḥ karaḥ kṛpākaraḥ. kṛpāyā ākāraḥ iti vā tādṛśaḥ । anena haṭhapradīpikākāraṇe ajñānukampaiva heturityuktam । svātmanyāramate iti svātmārāmaḥ । haṭhasya haṭhayogasya pradīpikeva prakāśakatvāt haṭhapradīpikā tām । athavā haṭha eva pradīpikā rājayogaprakāśakatvāt । tāṁ dhatte vidhatte, karoti iti yāvat । svātmārāma ityanena jñānasya saptabhūmikāṁ prāpto brahmavidvariṣṭha ityuktam । tathā ca śrutiḥ - “ātmakrīḍa ātmaratiḥ kriyāvāneṣa brahmavidāṁ variṣṭhaḥ । ” (muṇḍaka 3.1.4) । saptabhūmayaśca uktā yogavāsiṣṭhe -
jñānabhūmiḥ śubhecchākhyā prathamā samudāhṛtā ।
vicāraṇā dvitīyā syāt tṛtīyā tanumānasā ॥
sattvāpattiścaturthī syāt tato'saṁsaktināmikā ॥
parārthābhāvinī ṣaṣṭhī saptamī turyagā smṛtā ॥
asyārthaḥ - śubhecchā ityākhyā yasyāḥ sā śubhecchākhyā । vivekavairāgyayutā śamādipūrvikā tīvramumukṣā prathamā jñānasya bhūmiḥ । bhūmikā udāhṛtā kathitā । yogibhiriti śeṣaḥ । 1 । vicāraṇā śravaṇamananātmikā dvitīyā jñānabhūmiḥ syāt । 2 । anekārthagrāhakaṁ mano yadānekārthān parityajya sadekārthavṛttipravāhavadbhavati tadā tanu mānasaṁ yasyāṁ sā tanumānasā nididhyāsanarūpā tṛtīyā jñānabhūmiḥ syāditi śeṣaḥ । 3 । imāstisraḥ sādhanabhūmikāḥ । āsu bhūmiṣu sādhaka ityucyate । tisṛbhirbhūmikābhiḥ śuddhasattve'ntaḥ karaṇe'haṁ brahmāsmītyākārikāparokṣavṛttirūpā sattvāpattināmikā caturthī jñānabhūmiḥ syāt । caturthīyaṁ phalabhūmiḥ । asyāṁ yogī brahmavidityucyate । iyaṁ saṁprajñātayogabhūmikā । 4 । vakṣamāṇāstisro'saṁprajñātayogabhūmayaḥ । sattvāpatteranantarā sattvāpattisaṁjñikāyāṁ bhūmāvupasthitāsu siddhiṣu asaṁsaktasyāsaṁsaktināmikā pañcamī jñānabhūmiḥ syāt ।
asyāṁ yogī svayameva vyutthiṣṭhate । etāṁ bhūmiṁ prāpto brahmavidvara ityucyate । 5 ।
parabrahmātiriktamarthaṁ na bhāvayati yasyāṁ sā parārthābhāvinī ṣaṣṭhī jñānabhūmiḥ syāt । asyāṁ yogī paraprabodhita eva vyutthito bhavati । etāṁ prāpto brahmavidvarīyānityucyate । 6 । turyagā nāma saptamī bhūmiḥ smṛtā । asyāṁ yogī svataḥ parato vā na vyutthānaṁ prāpnoti । etāṁ prāpto brahmavidvariṣṭha ityucyate । 7 । tatra pramāṇabhūtā śrutiratraivoktā pūrvam । ayameva jīvanmukta ityucyate, sa eva svātmarāmapadenokta ityalaṁ bahūktena ॥ 3 ॥
haṭhavidyāṁ hi matsyendragorakṣādyā vijānate ।
svātmārāmo'thavā yogī janīte tatprasādataḥ ॥ 4 ॥
mahatsevitatvāddhaṭhavidyāṁ praśaṁsan svasyāpi mahatsakāśāddhaṭhavidyālābhādgauravaṁ dyotayati - haṭhavidyāṁ hīti । hīti prasiddham । matsyendraśca gorakṣaśca tau ādyau yeṣāṁ te matsyendragorakṣādyāḥ । ādyaśabdena jālandharanāthabhartṛharigopīcandaprabhṛtayo grāhyāḥ । te haṭhavidyāṁ haṭhayogavidyāṁ vijānate viśeṣeṇa sādhanalakṣaṇabhedaphalaiḥ jānantītyarthaḥ । svātmārāmaḥ svātmārāmanāmā । athavāśabdaḥ samuccaye । yogī yogavān tatprasādataḥ gorakṣaprasādājjānīta ityanvayaḥ । paramamahatā brahmaṇāpīyaṁ vidyā sevitetyatra yogayājñavalkyasmṛtiḥ । ‘hiraṇyagarbho yogasya vaktā nānyaḥ purātanaḥ’ । vaktṛtvaṁ ca mānasavyāpārapūrvakaṁ bhavatīti mānaso vyāpāro'rthādāgataḥ । tathā ca śrutiḥ - ‘yanmanasā dhyāyati tadvācā vadati’ iti । bhāgavateyaṁ vidyā bhāgavātānuddhavādīn pratyuktā । śivastu yogī prasiddha eva । evaṁ ca sarvottamaiḥ brahmaviṣṇuśivaiḥ seviteyaṁ vidyā । na ca brahmasūtrakṛtā vyāsena yogo nirākṛta iti śaṅkanīyam । prakṛtisvātantryacidbhedāṁśamātrasya nirākaraṇāt । na tu bhāvanāviśeṣarūpayogasya । bhāvanāyāśca sarvasaṁmatatvāt tāṁ vinā sukhasyāpyasaṁbhavāt । tathoktam bhagavadgītāsu -
nāsti buddhirayuktasya na cāyuktasya bhāvanā ।
na cābhavayataśśāntiḥ aśāntasya kutassukham । iti (2.66)
nārāyaṇatīrthairapyuktam-
‘svātantryasatyatvamukhaṁ pradhāne satyaṁ ca cidbhetagataṁ ca vākyaiḥ ।
vyāso nirācaṣṭa na bhāvanākhyaṁ yogaṁ svayaṁ nirmitabrahmasūtraiḥ । ’
‘api cātmapradaṁ yogaṁ vyākaronmatimān svayam ।
bhāṣādiṣu tatastatra ācāryapramukhairmataḥ । ’
mato yogo bhagavatā gītāyāmadhiko'nyataḥ ।
kṛtaḥ śukādibhistasmādatra santo'tisādarāḥ ॥ iti ।
‘vedeṣu yajñeṣu tapassu caiva dāneṣu yatpuṇyaphalaṁ pradiṣṭam ।
atyeti tatsarvamidaṁ viditvā yogī paraṁ sthānamupaiti cādyam’ ॥
iti bhagavadukteḥ(bha.gī. 8.28) । kiṁ bahunā । ‘ jijñāsurapi yogasya śabdabrahmātivartate’ iti vadatā bhagavatā (bha.gī. 6.44) yogajijñāsorapi autkṛṣṭyaṁ varṇitaṁ kimuta yoginaḥ । nāradādibhaktaśreṣṭhaiḥyājñavalkyādijñānimukhyaiśca asyāḥ sevanāt bhaktajñānināmapyaviruddhetyuparamyate ॥ 4 ॥
śrīādināthamatsyendraśābarānandabhairavāḥ ।
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ॥ 5 ॥
haṭhayoge pravṛttiṁ janayituṁ haṭhavidyayā prāptaiśvaryān siddhānāha -śrīādināthetyādinā । ādināthaḥ śivaḥ sarveṣāṁ nāthānāṁ prathamo nāthaḥ । tato nāthasaṁpradāyaḥ pravṛttaḥ iti nāthasaṁpradāyino vadanti । matsyedrākhyaśca ādināthaśiṣyaḥ । atraivaṁ kiṁvadantī - kadācidādināthaḥ kasmiṁścid dvīpe sthitaḥ tatra vijanamiti matvā girijāyai yogamupadiṣṭavān । tīrasamīpanīrasthaḥ kaścana matsyaḥ taṁ yogopadeśaṁ śrutvā ekāgracitto niścalakāyo'vatasthe । taṁ tādṛśaṁ dṛṣṭvānena yogaḥ śruta iti taṁ matvā kṛpālurādinātho jalena prokṣitavān । sa ca prokṣaṇamātrāddivyakāyo matsyendraḥ siddho'bhūt । tameva matsyendranātha iti vadanti । śabaranāmā kaścit siddhaḥ । ānandabhairavanāmānyaḥ । eteṣāmitaretaradvandvaḥ । chinnahastapādaṁ puruṣaṁ hindusthānabhāṣāyāṁ cauraṅgīti vadanti । kadācidādināthāt labdhayogasya bhuvaṁparyaṭato matsyendranāthasya kṛpāvalokanamātrāt kutracidaraṇye sthitaḥ cauraṅgiḥ aṅkuritahastapādo babhūva । sa ca tatkṛpayā sañjātahastapādo'hamiti matvā tatpādayoḥ praṇipatya mamānugrahaṁ kurviti prārthitavān । matsyendro'pi tamanugṛhītavān । tasyānugrahāt cauraṅgiriti prasiddhaḥ siddhaḥ so'bhūt । mīno mīnanāthaḥ, gorakṣo gorakṣanāthaḥ, virūpākṣanāmā, bileśayanāmā ca । cauraṅgiprabhṛtīnāṁ dvandvasamāsaḥ ॥ 5 ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ ।
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ॥ 6 ॥
manthānaḥ, bhairavaḥ । yogīti manthānaprabhṛtīnāṁ viśeṣaṇam ॥ 6 ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ ।
kapalī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ॥ 7 ॥
kācaṇḍīśvaraḥ iti āhvaya nāma yasya saḥ tathā । anye spaṣṭāḥ ॥ 7 ॥
allamaḥ prabhudevaśca ghoḍācolī ca ṭiṇṭiṇiḥ ।
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥ 8 ॥
tathāśabdaḥ samuccaye ॥ 8 ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ ।
khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ॥ 9 ॥
iti pūrvoktā ādayaḥ yeṣāṁ te tathā । ādiśabdena tārānāthādayo grāhyāḥ । mahāntaśca te siddhāśca apratihataiśvaryā ityarthaḥ । haṭhayogasya prabhāvāt sāmarthyāditi haṭhayogaprabhāvataḥ । pañcamyāstasil । kālo mṛtyuḥ tasya daṇḍanaṁ daṇḍaḥ dehaprāṇaviyogānukūlo vyāpāraḥ taṁ khaṇḍayitvā chitvā mṛtyuṁ jitvetyarthaḥ । brahmāṇḍamadhye vicaranti viśeṣeṇāvyāhatagatyā carantītyarthaḥ । taduktaṁ bhāgavate - yogeśvarāṇāṁ gatimāhurantarbahistrilokyāḥ pavanāntarātmanām’ iti ॥ 9 ॥
aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ ।
aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ॥ 10 ॥
haṭhasyāśeṣatāpanāśakatvamaśeṣayogasādhakatvaṁ ca maṭhakamaṭharūpakeṇāha - aśeṣeti । aśeṣāḥ ādhibhautikādhidaivikādhyātmikabhedena trividhāḥ । tatrādhyātmikaṁ dvividham । śārīraṁ mānasaṁ ca । tatra śārīraṁ duḥkhaṁ vyādhijaṁ, mānasaṁ duḥkhaṁ kāmādijam । ādhibhautikaṁ vyāghrasarpādijanitam । ādhidaivikaṁ grahādijanitam । te ca te tāpāśca taistaptānāṁ santaptānāṁ puṁsāṁ haṭho haṭhayogaḥ । samyagāśrayata iti samāśrayaḥ, āśrayaḥ āśrayabhūto maṭhaḥ maṭha iva । tathā haṭhaḥ aśeṣayogayuktānām, aśeṣayogayuktāḥ mantrayogakarmayogādiyuktāḥ teṣāmādhārabhūtaḥ kamaṭhaḥ kamaṭha iva । yathā taraṇikiraṇatāpataptānāṁ puṁsāmāśrayo maṭhaḥ । evaṁ trividhatāpataptānāṁ puṁsāmāśrayo haṭhaḥ । yathā ca viśvādhāraḥ kamaṭhaḥ evaṁ nikhilayogināmādhāro haṭha ityarthaḥ ॥ 10 ॥
haṭhavidyā paraṁ gopyā yoginā siddhimicchatā ।
bhaved vīryavatī guptā nirvīryā tu prakāśitā । ॥ 11 ॥
athākhilavidyāpekṣayā haṭhavidyāyā atigopyatvamāha - haṭhavidyeti । siddhimaṇimādyaiśvaryamicchatā yadvā siddhiṁ kaivalyamicchatā vāñchatā yoginā haṭhayogavidyā paramatyantaṁ gopyā gopanīyā gopanārhāstīti । tatra hetumāha । yato guptā haṭhavidyā vīryavatī apratihata-aiśvaryajananasamarthā syāt । kaivalyajananasamarthā kaivalyasiddhijananasamarthā vā syāt । prakāśitā prasiddhiṁ gamitā tu nirvīryā । dīrghakālasevitāpi apratihata- aiśvaryajananasamarthā kaivalyasiddhijananasamarthā vā syāt । atha yogādhikārī
jitākṣāya śāntāya saktāya muktau vihīnāya doṣairasaktāya bhuktau ।
ahīnāya doṣetarairuktakartre pradeyo na deyo haṭhaścetarasmai ॥
yājñavalkyaḥ ।
vidhyuktakarmasaṁyuktaḥ kāmasaṅkalpavarjitaḥ ।
yamaiśca niyamairyuktaḥ sarvasaṅgavivarjitaḥ ॥
‘kṛtavidyo jitakrodhaḥ satyadharmaparāyaṇaḥ ।
guruśuśrūṣārataḥ pitṛmātṛparāyaṇaḥ
svāśramasthaḥ sadācāro vidvadbhiśca suśikṣitaḥ । ’
iti । ‘śiśnodararatāyaiva na deyaṁ veṣadhāriṇe’ iti kutracit । atra yogacintāmaṇikāraḥ -
yadyapi
‘brāhmaṇakṣatriyaviśāṁ strīśūdrāṇāñca pāvanam ।
śāntaye karmaṇāmanyadyogānnāsti vimuktaye’ ॥
ityādi purāṇavākyeṣu prāṇimātrasya yoge'dhikāra upalabhyate, tathāpi mokṣarūpaphalavati yoge viraktasyaiva adhikāra ucitaḥ । tathā ca vāyusaṁhitāyām -
‘dṛṣṭe tathānuśravike viraktaṁ viṣaye manaḥ ।
yasya tasyādhikāro'smin yoge nānyasya kasyacit ॥
sureśvarācāryāḥ -
‘ihāmutra viraktasya saṁsāraṁ prajihāsataḥ ।
jijñāsoreva kasyāpi yoge'sminnadhikāritā ’ ॥
vṛddhairapyuktam -
‘naitaddeyaṁ durvinītāya jātu jñānaṁ guptaṁ taddhi samyakphalāya ।
asthāne hi sthāpyamānena vācāṁ devī kopānnirdahenno'cirāya’ iti ॥ 11 ॥
surājye dhārmike deśe subhikṣe nirupadrave ।
dhanuḥ pramāṇaparyantaṁ śilāgnijalavarjite ।
ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ॥ 12 ॥
atha haṭhābhyāsayogyaṁṁ deśamāha sārdhena - surājya iti । rājñaḥ karma bhāvo vā rājyaṁ tacchobhanaṁ yasmin sa surājyaḥ , tasmin surājye । ‘yathā rājā tathā prajāḥ’ iti mahadukteḥ rājñaḥ śobhanatvāt prajānāmapi śobhanatvaṁ sūcitam । dhārmike dharmavati । anena haṭhābhyāsinaḥ anukūlāhārādilābhaḥ sūcitaḥ । nirupadrave cauravyāghrādyupadravarahite । etena deśasya dīrghakālavāsayogyatā sūcitā । dhanuṣaḥ pramāṇaṁ dhanuḥpramāṇaṁ caturhastamātraṁ tatparyantam । śilāgnijalavarjite śilā prastaraḥ, agniḥ vahniḥ jalaṁ toyaṁ, tairvarjite rahite । yatrāsanaṁ tataścaturhastamātre śilagnijalāni na syurityarthaḥ । tena śītoṣṇādivikārābhāvaḥ sūcitaḥ ।
ekānte vijane । anena janasamāgamābhāvāt kalahādyabhāvaḥ sūcitaḥ । janasammarde tu kalahādikaṁ syādeva । taduktaṁ bhāgavate - ‘vāse bahūnāṁ kalaho bhavedvārtā dvayorapi’ iti ।
tādṛśe maṭhikāmadhye । alpaḥ maṭhaḥ maṭhikā । alpīyasi kan । tasyāḥ madhye haṭhayoginā haṭhābhyāsī yogī haṭhayogī tena । śākapārthivādivat samāsaḥ । sthātavyaṁ sthātuṁ yogyam । maṭhikāmadhya ityanena śītātapādijanitakleśābhāvaḥ sūcitaḥ । atra ‘yuktāhāravihāreṇa haṭhayogasya siddhaye’ ityardhaṁ kenacit kṣiptatvāt na vyākhyātam । mūlaślokānāmeva vyākhyānam । evamagre'pi ye mayā na vyakhyātāḥ ślokāḥ haṭhapradīpikāyāmupalabhyeran te sarve'pi kṣiptā iti boddhavyam ॥ 12 ॥
alpadvāramarandhragartavivaraṁ nātyuccanīcāyatam ।
samyaggomayasāndraliptamamalaṁ niśśeṣajantūjjhitam ।
bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitam ।
proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ॥ 13 ॥
atha maṭhalakṣaṇamāha - alpadvāramiti  । alpaṁ dvāraṁ yasmin tattādṛśam । randhro gavākṣādiḥ, garto nimnapradeśaḥ, vivaraḥ mūṣakāhibilaṁ te na santi yasmin tattādṛśam ।
atyuccaṁ ca tannīcaṁ ca atyuccanīcaṁ, tacca tadāyataṁ ca atyuccanīcāyatam । ‘viśeṣaṇaṁ viśeṣyeṇa bahulaṁ’ (pā.sū 2.1.57) ityatra bahulagrahaṇāt viśeṣaṇānāṁ karmadhārayaḥ ।
nanu uccanīcāyataśabdānāṁ bhinnārthakānāṁ kathaṁ karmadhārayaḥ? ‘tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ’ (pā.sū 1.2.42) iti tallakṣaṇāditi cet, na । maṭhe teṣāṁ sāmānā.ādhikaraṇyasambhavāt । na atyuccanīcāyataṁ nātyuccanīcāyataṁ, naśabdena samāsānnalopābhāvaḥ, neti pṛthakpadaṁ vā । atyucce ārohaṇe śramaḥ syādatinīce'varohaṇe śramo bhavet । atyāyate dūraṁ dṛṣṭirgacchet, tannirākaraṇārthamuktaṁ nātyuccanīcāyatamiti । samyak samīcīnatayā gomayena gopurīṣeṇa sāndraṁ yathā bhavati tathā liptam । amalaṁ nirmalam । niḥśeṣā nikhilā ye jantavaḥ maśakamatkuṇādyāḥ tairujjhitaṁ tyaktaṁ rahitam । bāhye maṭhādbahiḥ pradeśe । maṇḍapaḥ śālāviśeṣaḥ, vediḥ pariṣkṛtā bhūmiḥ kūpo jalāśayaviśeṣaḥ, taiḥ ruciraṁ ramaṇīyam । prākāreṇa varaṇena samyagveṣṭitaṁ parito bhittiyuktamityarthaḥ । haṭhābhyāsibhiḥ haṭhayogābhyasanaśīlaiḥ siddhaiḥ । idaṁ pūrvoktamalpadvārādikaṁ yogamaṭhasya lakṣaṇaṁ svarūpaṁ proktaṁ kathitam ।
nandokeśvarapurāṇe tvevaṁ maṭhalakṣaṇamuktam -
mandiraṁ ramyavinyāsaṁ manojñaṁ gandhavāsitam ।
dhūpāmodādisurabhi kusumotkaramaṇḍitam ।
munitīrthanadīvṛkṣapadminīśailaśobhitam ।
citrakarmanibaddhaṁ ca citrabhedavicitritam ।
kuryād yogagṛhaṁ dhīmān suramyaṁ śubhavartmanā ।
dṛṣṭvā citragatāṁśchāntān munīn yāti manaḥśāmam ।
siddhān dṛṣṭvā citragatān matirabhyudyame bhavet ।
madhye yogagṛhasyātha likhet saṁsāramaṇḍalam ।
śmaśānaṁ ca mahāghoraṁ narakāṁśca likhet kvacit ।
tān dṛṣṭvā bhīṣaṇākārān saṁsāre sāravarjite ।
anavasādo bhavati yogī siddhyabhilāṣukaḥ ।
paśyaṁśca vyādhitān jantūn natān mattāṁścaladvraṇān ॥ 13 ॥
evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ ।
gurūpadiṣṭamārgeṇa yogameva sadābhyaset ॥ 14 ॥
maṭhalakṣaṇamuktvā maṭhe yat kartavyaṁ tadāha - evaṁvidha iti । evaṁ pūrvoktā vidhā prakāraḥ yasya saḥ tathā pūrvoktalakṣaṇaḥ ityarthaḥ । tasmin sthitvā sthitiṁ kṛtvā sarvā yāścintāḥtābhirviśeṣeṇa varjito rahito'śeṣacintārahitaḥ । guruṇopadiṣṭo yo mārgaḥ haṭhābhyāsaprakārarūpaḥ tena sadā nityaṁ yogamevābhyaset । evaśabdena abhyāsāntarasya yoge vighnakārakatvaṁ sūcitam । taduktaṁ yogabīje -
marujjayo yasya siddhastaṁ seveta guruṁ sadā ।
guruvaktraprasādena kuryāt prāṇajayaṁ budhaḥ ॥
rājayoge -
vedāntatarkoktibhirāgamaiśca nānāvidhaiḥ śastrakadambakaiśca ।
dhyanādibhiḥ satkaraṇaina gamyaścintāmaṇirhyekaguruṁ vihāya ॥
skandapurārāṇe-
ācāryādyogasarvasvam avāpya sthiradhīḥ svayam ।
yathoktaṁ labhate tena prāpnotyapi ca nirvṛtim ॥
sureśvarācāryaḥ -
guruprasādāllabhate yogamaṣṭāṅgasaṁyutam ।
śivaprasādāllabhate yogasiddhiṁ ca śāśvatīm ।
śrutiśca -
“yasya deve parā bhaktiḥ yathā deve tathā gurau ।
tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ” ॥ iti (śvetupa. 6.23)
ācāryavān puruṣo veda iti ca (chāṁ.upa.6.14.2) ॥ 14 ॥
atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ ।
janasaṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati ॥ 15 ॥
atha yogābhyāsapratibandhakānāha - atyāhāra iti । atiśayitaḥ āhāraḥ atyāhāraḥ, kṣudhāpekṣayā adhikabhojanam । prayāsaḥ śramajananānukūlo vyāpāraḥ । prakṛṣṭo jalpaḥ prajalpaḥ bahubhāṣaṇam । śītodakena prātaḥsnāna-naktabhojanaphalāhārādirūpaniyamasya grahaṇaṁ niyamagrahaḥ । janānāṁ saṅgaḥ janasaṅgaḥ । kāmādijanakatvāt । lolasya bhāvaḥ laulyaṁ cāñcalyam ।
ṣaḍbhiḥ atyāhārādibhiḥ abhyāsapratibandhāt yogo vinaśyati viśeṣeṇa naśyati ॥ 15 ॥
utsāhāt sāhasāt dhairyāt tattvajñānācca niścayāt ।
janasaṅgaparityāgāt ṣaḍbhiryogaḥ prasiddhyati ॥ 16 ॥
atha yogasiddhikarānāha - utsāhāditi । viṣayapravaṇaṁ cittaṁ nirotsyāmyeveti udyamaḥ utsāhaḥ । sādhyatvāsādhyatve aparibhāvya sahasā pravṛttiḥ sāhasam । yāvajjīvanaṁ setsyatyeva ityakhedo dhairyam । viṣayā mṛgatṛṣṇā jalavadasantaḥbrahmaiva satyamiti vāstavikaṁ jñānaṁ tattvajñānaṁ, yogānāṁ vāstavikaṁ jñānaṁ vā । śāstraguruvākyeṣu viśvāso niścayaḥ, śraddheti yāvat । janānāṁ yogābhyāsapratikūlānāṁ yaḥ saṅgaḥ tasya parityāgāt । ṣaḍbhirebhiḥ yogaḥ prakarṣeṇa avilambena siddhyati ityarthaḥ ॥ 16 ॥
atha yamaniyamāḥ -
(ahiṁsā satyamasteyaṁ brahmacaryaṁ kṣamā dhṛtiḥ ।
dayārjavaṁ mitāhāraḥ śaucaṁ caiva yamā daśa ॥
tapaḥsantoṣa āstikyaṁ dānamīśvarapūjanam ।
siddhāntavākyaśravaṇaṁ hrīmatī ca japo hutam ।
niyamā daśa saṁproktā yogaśāstraviśāradaiḥ । )
haṭhasya prathamāṅgatvadāsanaṁ pūrvamucyate ।
kuryāt tadāsanaṁ sthairyamārogyaṁ cāṅgalāghavam ॥ 17 ॥
ādāvāsanakathane saṅgatiṁ sāmānyataḥ tatphalaṁ cāha - haṭhasyeti । haṭhasya ‘āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā । atha nādānusandhānam’ iti vakṣyamāṇāni (1.56) catvāryaṅgāni ।
pratyāhārādisamādhyantānāṁ nādānusandhāne'ntarbhāvaḥ । tanmadhye āsanasya prathamāṅgatvāt, pūrvamāsanamucyata iti sambandhaḥ । tadāsanaṁ sthairyaṁ dehasya manaścāñcalyarūpa-rajodharma- nāśakatvena sthiratāṁ kuryāt । ‘āsanena rajo hanti’ iti vākyāt । ārogyaṁ cittavikṣepaka- rogābhāvaḥ । rogasya cittavikṣepakatvamuktaṁ pātañjalasūtre - ‘vyādhistyānasaṁśayapramāda- ālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāḥ te'ntarāyāḥ’ iti (yo.sū 1.30) । aṅgānāṁ lāghavaṁ laghutvam । gauravarūpatamodharmanāśakatvam apyetenoktam ।
cakārāt kṣudvṛddhyādikamapi bodhyam ॥ 17 ॥
vasiṣṭhādyaiśca munibhiḥ matsyendrādyaiśca yogibhiḥ ।
aṅgīkṛtānyāsanāni kathyante kānicinmayā ॥ 18 ॥
vasiṣṭhādisaṁmatāsanamadhye śreṣṭhāni mayocyanta ityāha - vasiṣṭhādyairiti । vasiṣṭhaḥ ādyaḥ yeṣāṁ yājñavalkyādīnāṁ tairmunibhirmananaśīlaiḥ । cakārānmantrādiparaiḥ । matsyendra ādyo yeṣāṁ jālandharanāthādīnāṁ taiḥ । yogibhiḥ haṭhābhyāsibhiḥ । cakarānmudrādiparaiḥ । aṅgīkṛtāni caturaśītyāsanāni tanmadhye kānicit śreṣṭhāni mayā kathyante । yadyapyubhayorapi mananahaṭhābhyāsau stastathāpi vasiṣṭhadīnāṁ mananaṁ mukhyaṁ matsendrādīnāṁ haṭhābhyāso mukhya iti pṛthaggrahaṇam ।
janūrvorantare samyak kṛtvā pādatale ubhe ।
ṛjukāyaḥ samāsīnaḥ svastikaṁ tat pracakṣate ॥ 19 ॥
tatra sukaratvāt prathamaṁ svastikāsanamāha - jānūrvoriti । jānu ca ūruśca । atra jānuśabdena jānusannihito jaṅghāpradeśo grāhyaḥ । jaṅghorvoriti pāṭhastu sādhīyān । tayorantare madhye ubhe pādayostale talapradeśau kṛtvā ṛjukāyaḥ samakāyaḥ yatra samāsīno bhavet tadāsanaṁ svastikaṁ svastikākhyaṁ pracakṣate, vadanti yogina iti śeṣaḥ । śrīdhareṇoktam -
ūrujaṅghāntarādhāya prapade jānumadhyage ।
yogino yadavasthānaṁ svastikaṁ tadvidurbudhā ॥ 19 ॥
savye dakṣiṇagulphaṁ tu pṛṣṭhapārśve niyojayet ।
dakṣiṇe'pi tathā savyaṁ gomukhaṁ gomukhākṛti ॥ 20 ॥
gomukhāsanamāha - savya iti । savye vāme pṛṣṭhasya pārśve saṁpradāyāt kaṭeradhobhāge dakṣiṇaṁ gulphaṁ nitarāṁ yojayet । gomukhasyākṛtiryasya tattādṛśaṁ gomukhasaṁjñakamāsanaṁ bhavet ॥ 20 ॥
ekaṁ pādaṁ tathaikasmin vinyasedūruṇi sthiram ।
itarasmiṁstathā coruṁ vīrāsanamitīritam ॥ 21 ॥
vīrāsanamāha - ekamiti । ekaṁ dakṣiṇaṁ pādam । tathā pādapūraṇe । ekasmin vāmoruṇi sthiraṁ vinyaset । tadvīrāsanamitīritaṁ kathitam ॥ 21 ॥
gudaṁ nirudhya gulphābhyāṁ vyutkrameṇa samāhitaḥ ।
kūrmāsanaṁ bhavedetaditi yogavido vidu ॥ 22 ॥
kūrmāsanamāha - gudamiti । gulphābhyāṁ gudaṁ nirudhya niyamya vyutkrameṇa yatra samyagāhitaḥ sthito bhavet, etat kūrmāsanaṁ bhavet, iti yogavido vidurityanvayaḥ ॥ 22 ॥
padmāsanaṁ tu saṁsthāpya jānūrvorantare karau ।
niveśya bhūmau saṁsthāpya vyomasthaṁ kukkuṭāsanam ॥ 23 ॥
kukkuṭāsanamāha - padnāsanaṁ tviti । padmāsanaṁ tu ūrvoripari uttānacaraṇasthāpanarūpaṁ samyak sthāpayitvā । jānupadena jānusannihito jaṅghāpradeśaḥ । tacca ūruśca jānūrū, tayorantare madhye karau niveśya bhūmau saṁsthāpya । karavityatrāpi saṁbadhyate । vyomasthaṁ khasthaṁ padmāsanasadṛśaṁ yattat kukkuṭāsanam ॥ 23 ॥
kukkuṭāsanabandhastho dorbhyāṁ sambadhya kandharām ।
bhavet kūrmavaduttāna etaduttānakūrmakam ॥ 24 ॥
uttānakūrmāsanamāha - kukkuṭāsaneti । kukkuṭāsanasya yo bandhaḥ pūrvaślokoktaḥ tasmin sthitaḥ dorbhyāṁ bāhubhyāṁ kandharāṁ grīvāṁ saṁbadhya kūrmavaduttāno yasmin bhavedetadāsanam uttānakūrmakaṁ nāma ॥ 24 ॥
pādāṅguṣṭhau tu pāṇibhyāṁ gṛhītvā śravaṇādadhi ।
dhanurākarṣaṇaṁ kuryād dhanurāsanamucyate ॥ 25 ॥
dhanurāsanamāha -pādāṅguṣṭhau tviti । pāṇibhyāṁ pādayoraṅguṣṭhau gṛhītvā śravaṇādadhi karṇaparyantaṁ dhanuṣaḥ ākarṣaṇaṁ yathā bhavati tathā kuryāt । gṛhītāṅguṣṭhamekaṁ pāṇiṁ prasāritaṁ kṛtvā gṛhītāṅguṣṭhamitaraṁ pāṇiṁ karṇaparyantamākuñcitaṁ kuryādityarthaḥ । etaddhanurāsanamucyate ॥ 25 ॥
vāmorumūlārpitadakṣapādaṁ jānorbahirveṣṭitavāmapādam ।
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatyanāthoditamāsanaṁ syāt ॥ 26 ॥
matsyendrāsanamāha - vāmorumūle'rpitaḥ sthāpito yo dakṣapādaḥ taṁ sampradāyāt pṛṣṭhatogatavāmapaṇinā gulphasyoparibhāge pragṛhya । jānoḥ dakṣiṇapādajānoḥ bahiḥ pradeśe veṣṭito yo vāmapādastaṁ vāmapādajānoḥ bahirveṣṭitadakṣiṇa aṅguṣṭhe pragṛhya । parivartittāṅgaḥ vāmabhāgena pṛṣṭhato mukhaṁ yathā syādevaṁ parivartitaṁ parāvartitamaṅgaṁ yena sa tathā tādṛśo yatra tiṣṭhet sthitiṁ kuryāt tadāsanaṁ matsyendranāthoditaṁ kathitaṁ syāt । taduditatvāt tannāmakameva vadanti । evaṁ dakṣorumūlārpitavāmapādaṁ pṛṣṭhatogatadakṣiṇapāṇinā pragṛhya vāmajānoḥ bahiḥ veṣṭitadakṣapādaṁ dakṣiṇapādajānoḥ bahiḥ veṣṭitavāmapāṇinā pragṛhya, dakṣabhāgena pṛṣṭhato mukhaṁ yathāsyād evaṁ parivartitāṅgaḥ ca abhyaset ॥ 27 ॥
matsyendrapīṭhaṁ jaṭharapradīptiṁ pracaṇḍarugmaṇḍalakhaṇḍanāstram ।
abhyāsataḥ kuṇḍalinīprabodhaṁ candrasthiratvaṁ ca dadāti puṁsām ॥ 27 ॥
matsyendrāsanasya phalamāha - matsyendreti । pracaṇḍaṁ dussahaṁ rujāṁ rogāṇāṁ maṇḍalaṁ samūhaḥ tasya khaṇḍane chedane astram astramiva tādṛśaṁ matsyendrapīṭhaṁ matsyendrāsanam । abhyāsataḥ pratyahamāvartanarūpābhyāsāt puṁsāṁ jaṭharasya jaṭharāgneḥ prakṛṣṭāṁ dīptiṁ vṛddhiṁ dadāti । tathā kuṇḍalinyāḥ ādhāraśakteḥ prabodhaṁ nidrābhāvaṁ tathā candrasya tālunaḥ uparibhāge sthitasya nityaṁ kṣarataḥ sthiratvaṁ kṣaraṇābhāvaṁ ca dadātītyarthaḥ ॥ 27 ॥
prasārya pādau bhuvi daṇḍarūpau dorbhyāṁ padāgradvitayaṁ gṛhītvā ।
jānūpari nyastalalāṭadeśaḥ vasedidaṁ paścimatānamāhuḥ ॥ 28 ॥
paścimatānāsanamāha - prasāryeti । bhuvi bhūmau daṇḍasya rūpamiva rūpaṁ yayoḥ tau daṇḍākārau śliṣṭagulphau prasārya prasāritau kṛtvā । dorbhyām.zzz ākuñcitatarjanībhyāṁ bhujābhyāṁ padoḥ padayoḥ ca agre agrabhāgau tayordvitayaṁ dvayamaṅguṣṭhapradeśayugmamaṁ balādākarṣaṇapūrvakaṁ yathā jānvadhobhāgasya bhūmerutthānaṁ na syāt tathā gṛhītvā । jānorupari nyasto lalāṭadeśo yena tādṛśo yatra vaset । idaṁ paścimatānanāmakam āsanamāhuḥ ।
iti paścimatānanāmāsanāgryaṁ pavanaṁ paścimavahinaṁ kāroti ।
udayaṁ jaṭharānalasya kuryādudare kārśyamarogatāṁ ca puṁsām ॥ 29 ॥
atha tatphalam - itīti  । iti pūrvoktamāsaneṣvagr.zzzrayaṁ mukhyaṁ paścimatānaṁ pavanaṁ prāṇaṁ paścimavāhinaṁ paścimena paścimamārgeṇa suṣumnāmārgeṇa vahatīti paścimavāhī taṁ tādṛśaṁ karoti । jaṭharānalasya jaṭhare yo'nalo'gnistasyodayaṁ vṛddhiṁ kuryāt । udare madhyapradeśe kārśyaṁ kṛśatvaṁ kuryāt । arogatāmārogyaṁ cakārānnāḍībalādisāmyaṁ kuryāt ॥ 29 ॥
dharāmavaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ ।
uccāsano daṇḍavadutthitaḥ khe māyūrametat pravadanti pīṭham ॥ 30 ॥
atha mayūrāsanamāha - dharāmiti  । karadvayena karayordvayaṁ yugmaṁ tena dharāṁ bhūmiṁ avaṣṭabhya avalambya prasāritāṅgulī bhūmisaṁlagnau saṁnihitau karau kṛtvā ityarthaḥ । tasya karadvayasya kūrparayoḥ bhujamadhyasandhibhāgayoḥ sthāpite dhṛte nābheḥpārśve pārśvabhāgau yena saḥ uccāsanaḥ uccamunnatamāsanaṁ yasyaitādṛśaḥ khe śūnye daṇḍavaddaṇḍena tulyamutthita ūrdhvaṁ sthito yatra bhavati, tanmāyūraṁ mayūrasyedaṁ tatsaṁbandhitvāt tannāmakaṁ pravadanti yogina iti śeṣaḥ ॥ 30 ॥
harati sakalrogānāśugulmodarādīn.zzz
abhibhavati ca doṣānāsanaṁ śrīmayūram ।
bahu kadaśanabhuktaṁ bhasmakuryādaśeṣam
janayati jaṭharāgniṁ jārayetkālakūṭam ॥ 31 ॥
mayūrāsanaguṇānāha - haratīti  । gulmo rogaviśeṣaḥ udaraṁ jalodaraṁ te ādī yeṣāṁ plīhādīnāṁ te tathā tān sakalarogān sakalā ye rogāstānāśu jhaṭiti harati nāśayati । śrīmayūramāsanamiti sarvatra saṁbadhyate । doṣān vātapittakaphān ālasyādīn ca abhibhavati tiraskaroti । bahvatiśayitaṁ kadaśanaṁ kadannaṁ yadbhuktaṁ tadaśeṣaṁ samastaṁ bhasma kuryāt pācayedityarthaḥ । jaṭharāgniṁ jaṭharānalaṁ janayati prādurbhāvayati । kālakūṭaṁ viṣaṁ kālakūṭavad apakārakamannaṁ samastaṁ jārayejjīrṇaṁ kuryāt pācayedityarthaḥ ॥ 31 ॥
uttānaṁ śavavadbhūmau śayanaṁ tacchavāsanam ।
śavāsanaṁ śrāntiharaṁ cittaviśrāntikārakam ॥ 32 ॥
śavāsanamāha ardhena - uttanamiti । śavena mṛtaśarīreṇa tulyaṁ śavavaduttānaṁ bhūmisaṁlagnaṁpṛṣṭhaṁ yathā syāt tathā śayanaṁ nidrāyāmiva saṁniveśo yat tacchavāsanaṁ śavāsānakhyamāsanam । śavāsanaprayojanamāha uttarārdhena । śavāsanaṁ śrāntiharaṁ śrāntiṁ haṭhābhyāsaśramaṁ haratīti śrāntiharaṁ cittasya viśrāntiḥ viśrāmaḥ tasyāḥ kārakam ॥ 32 ॥
caturaśītyāsanāni śivena kathitāni ca ।
tebhyaścatuṣkamādāya sārabhūtaṁ bravīmyaham ॥ 33 ॥
vakṣyamāṇāsanacatuṣṭayasya śreṣṭhatvaṁ vadannāha - caturaśītīti । śivena īśvareṇa caturadhikāśīti-saṅkhyākānyāsanāni kathitāni, cakārāccaturaśītilakṣaṇāni ca । taduktaṁ gorakṣanāthena -
’āsanāni ca tāvanti yāvanntyo jīvajātayaḥ ।
eteṣāmakhilān bhedān vijānāti maheśvaraḥ ॥
caturaśītilakṣaṇāni ekaikaṁ samudāhṛtam ।
tataḥ śivena pīṭhānāṁ ṣoḍaśānāṁ śataṁ kṛtam ॥ ‘ iti ।
tebhyaḥ śivoktacaturaśītilakṣaṇānāṁ madhye praśastāni yāni caturaśītyāsanāni tebhyaḥ ādāya gṛhītvā, sārabhūtaṁ śreṣṭhabhūtaṁ catuṣkamahaṁ bravīmītyanvayaḥ ॥ 33 ॥
siddhaṁ padmaṁ tathā siṁhaṁ bhadraṁ ceti catuṣṭayam ।
śreṣṭhaṁ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā ॥ 34 ॥
tadeva catuṣkaṁ nāmnā nirdiśati - siddhamiti । siddhaṁ siddhāsanam । padmaṁ padmāsanam । siṁhaṁ siṁhāsanam । bhadraṁ bhadrāsanam iti catuṣṭayaṁ śreṣṭham atiśayena praśasyam, tatrāpi catuṣṭaye sukhe sukhakare siddhāsane sadā tiṣṭhet । etena siddhāsanaṁ catuṣṭaye'pyutkṛtamiti sūcitam ॥ 34 ॥
tatra siddhāsanam-
yonisthānakamaṅghrimūlaghaṭitaṁ kṛtvā dṛḍhaṁ vinyaset
meḍhre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram ।
sthāṇussaṁyamitendriyo'caladṛśā paśyed bhruvorantaram
hyetanmokṣakapāṭabhedajanakaṁ siddhāsanaṁ procyate ॥ 35 ॥
āsanacatuṣṭaye'pyutkṛṣṭatvāt prathamaṁ siddhāsanamāha - yonisthānakamiti । yonisthānameva yonisthānakam । svārthe kapratyayaḥ । gudopasthayormadhyamapradeśaḥ yonisthānaṁ tat । aṅghriḥ vāmaścaraṇaḥ tasya mūlena pārṣṇibhāgena ghaṭitaṁ saṁlagnaṁ kṛtvā । sthānāntaram ekaṁ pādaṁ dakṣiṇaṁ pādaṁ meḍhrendriyasyoparibhāge dṛḍhaṁ yathā syāt tathā vinyaset । hṛdaye hṛdayasamīpe hanuṁ cibukaṁ susthiraṁ samyak sthiraṁ kṛtvā hanuhṛdayayoḥ caturaṅgulamantaraṁ yathā bhavati tathā kṛtvā iti rahasyam । saṁyamitāni viṣayebhyaḥ parāvṛtāni indriyāṇi yena sa tathā । acalā yā dṛk dṛṣṭistayā bhruvorantaraṁ madhyaṁ paśyet । hi prasiddhaṁ mokṣasya yatkapāṭaṁ pratibandhakaṁ tasya bhedaṁ nāśaṁ janayatīti tādṛśam । siddhānāṁ yoginām । āste'tra , āsyate'nena iti vā āsanaṁ siddhāsanaṁ nāmaka midaṁ bhavedityarthaḥ ॥ 35 ॥
matāntare tu -
meḍhrādupari vinyasya savyaṁ gulphaṁ tathopari ।
gulphāntaraṁ ca nikṣipya siddhāsanamidaṁ bhavet ॥ 36 ॥
matsyedndrasammataṁ siddhāsanamuktvā anyasaṁmataṁ vaktumāha -matāntare tviti । tadeva darśayati - meḍhrāditi । meḍhrādupasthādupari ūrdhvabhāge savyaṁ vāmagulphaṁ vinyasya tathā savyavadupari mukhyapādasyopari na tu savyagulphasya । gulphāntaraṁ dakṣiṇagulphaṁ ca nikṣipya vasediti śeṣaḥ । idaṁ siddhāsanaṁ matāntarābhimataṁ bhavedityarthaḥ ॥ 36 ॥
etatsiddhāsanaṁ prāhuranye vajrāsanaṁ viduḥ ।
muktāsanaṁ vadantyeke prāhurguptāsanaṁ pare ॥ 37 ॥
tatra prathamaṁ mahāsiddhasammatamiti spaṣṭīkartumasyaiva matabhedān nāmabhedānāha - etaditi । etat pūrvoktaṁ siddhāsanaṁ siddhāsananāmakaṁ prāhuḥ । kecidityadhyāhāraḥ । anye vajrāsanaṁ vajrāsanasaṁjñakaṁ viduḥ jānanti । eke muktāsanaṁ muktāsanābhidhaṁ vadanti । pare guptāsanaṁ guptāsanākhyaṁ prāhuḥ । atrāsanābhijñāḥ । yatra vāmapādapārṣṇiṁ yonisthāne niyojya dakṣiṇapādapārṣṇiḥ meḍhrādupari sthāpyate tadvajrāsanam । yatra tu dakṣiṇasavyapādapārṣṇidvayamuparyadho bhāgena saṁyojya yonisthānena saṁyojyate tanmuktāsanam । yatra tu pūrvavat saṁyuktaṁ pārṣṇidvayaṁ meḍhrādupari nidhīyate tadguptāsanamiti ॥ 37 ॥
yameṣviva mitāhāramahiṁsāṁ niyameṣviva ।
mukhyaṁ sarvāsaneṣvekaṁ siddhāḥ siddhāsanaṁ viduḥ ॥ 38 ॥
atha saptabhiḥ ślokaiḥ siddhāsanaṁ praśaṁsanti - yameṣvityādibhiḥ । yameṣu mitāhāramiva । mitāhāro vakṣyamāṇaḥ ‘susnigdhamadhurāhāraḥ’ (ślo 58) ityādinā । niyameṣu ahiṁsāmiva । sarvāṇi yānyāsanāni teṣu siddhāḥ ekaṁ siddhāsanaṁ mukhyaṁ viduriti saṁbandhaḥ ॥ 38 ॥
caturaśītipīṭheṣu siddhameva sadābhyaset ।
dvāsaptatisahasrāṇāṁ nāḍīnāṁ malaśodhanam ॥ 39 ॥
caturaśītīti । caturadhikāśītisaṅkhyākāni yāni pīṭhāni teṣu siddhameva siddhāsanameva sadā sarvadābhyaset । siddhāsanasya sadābhyāse hetugarbhaṁ viśeṣaṇaṁ dvāsaptatisahasrāṇaṁ nāḍīnāṁ malaśodhanaṁ śodhakam ॥ 39 ॥
ātmadhyāyī mitāhārī yāvad-dvādaśavatsaram ।
sadā siddhāsanābhyāsāt yogī niṣpattimāpnuyāt ॥ 40 ॥
ātmadhyāyīti । ātmānaṁ dhyāyatītyātmadhyāyī । mitāhāro'syāstīti mitāharī । yāvanto dvādaśa vatsarāḥ yāvad-dvādaśavatsaram । ‘yāvadavadhāraṇe’ ityavyayībhāvaḥ samāsaḥ । (pā.sū.2.1.8) । dvādaśavatsaraparyantamityarthaḥ । sadā sarvadā siddhāsanasyābhyāsād yogī yogābhyāsī niṣpattiṁ yogasiddhimāpnuyāt prāpnuyāt । yogāntarābhyāsamantareṇa siddhāsanābhayāsamātreṇa siddhiṁ prāpnuyādityarthaḥ ॥ 40 ॥
kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati ।
prāṇānile sāvadhāne baddhe kevalakumbhake ।
utpadyate nirāyāsāt svayamevonmanī kalā ॥ 41 ॥
kimanyayairiti । siddhāsane siddhe satyanyairbahubhiḥ pīṭhairāsanaiḥ kim ? na kimapītyarthaḥ । sāvadhāne prāṇānile prāṇavāyau kevalakumbhake baddhe sati unmanī unmanyavasthā । sā kalevāhlādakatvāt candralekheva nirāyāsad anāyāsāt । svayameva utpadyate udeti ॥ 41 ॥
tathaikasminneva dṛḍhe baddhe siddhāsane sati ।
bandhatrayamanāyāsāt svayamevopajāyate ॥ 42 ॥
tatheti । tathā uktaprakāreṇa ekasminneva siddhāsane dṛḍhe baddhe sati bandhatrayaṁ mūlabandha-uḍḍiyānabandha-jālandharabandharūpam anāyāsāt ‘pārṣṇibhāgena saṁpīḍya yonimākuñcayed gudam’(3.61) ityādivakṣyamaṇamūlabandhādiṣu āyāsaḥ taṁ vinaiva svayamevopajāyate svata eva utpadyate ityarthaḥ ॥ 42 ॥
nāsanaṁ siddhasadṛśaṁ na kumbhaḥ kevalopamaḥ ।
na khecarīsamā mudrā na nādasadṛśo layaḥ ॥ 43 ॥
nāsanamiti  । siddhena siddhāsanena sadṛśam āsanaṁ nāstīti śeṣaḥ । kevalena kevalkumbhakena upamīyate iti kevalopamaḥ kumbhaḥ kumbhako nāsti । khecarīmudrāsamā mudrā nāsti । nādasadṛśo layo layaheturnā.āsti ॥ 43 ॥
atha padmāsanam -
vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham ।
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgramālokayed
etadvyādhivināśahāri yamināṁ padmāsanaṁ procyate ॥ 44 ॥
athāsanaṁ vaktumupakramate - atheti । padmāsanamāha - vāmorūpari । vāmo ya ūruḥ tasyopari dakṣiṇam । cakāraḥ pādapūraṇe । saṁsthāpya samyaguttānaṁ sthāpayitvā vāmaṁ savyaṁ caraṇaṁ tathā dakṣiṇacaraṇavad dakṣo dakṣiṇo ya ūruḥ tasyopari saṁsthāpya paścimena bhāgena pṛṣṭhabhāgeneti । vidhiḥ vidhānaṁ karayoḥ ityarthāt । tena karābhyāṁ hastābhyāṁ dṛḍhaṁ yathā syāt tathā pādāṅguṣṭhau dhṛtvā gṛhītvā । dakṣiṇaṁ karaṁ pṛṣṭhataḥ kṛtvā vāmorusthitadakṣiṇacaraṇāṅguṣṭhaṁ gṛhītvā । vāmakaraṁ pṛṣṭhataḥ kṛtvā dakṣiṇorusthitavāmacaraṇāṅguṣṭhaṁ gṛhītvā ityarthaḥ । hṛdaye hṛdayasamīpe । sāmīpikādhāre saptamī । cibukaṁ hanuṁ nidhāya urasaḥ caturaṅgulāntare cibukaṁ nidhāyeti rahasyam । nāsagram ālokayet paśyet । yatraitad yamināṁ yogināṁ vyādhervināśaṁ karotīti vyādhivināśakāri padmāsanametannāmakaṁ procyate, siddhairiti śeṣaḥ ॥ 44 ॥
matāntare -
uttānau caraṇau kṛtvā ūrusaṁsthau prayatnataḥ ।
ūrumadhye tathottānau pāṇīkṛtvā tato dṛśau ॥ 45 ॥
matsyendranāthābhimataṁ padmāsanamāha - uttānāviti । uttānau ūrusaṁlagnapṛṣṭhabhāgau caraṇau pādau prayatnataḥ prakṛṣṭāt yatnāt ūrusaṁsthāt ūrvoḥ samyak tiṣṭhataḥ । ityūrusaṁsthau tādṛśau kṛtvā । ūrvormadhye ūrumadhye tathā cārthe । pāṇī karau uttānau kṛtvā । ūrusaṁsthottānapādobhayapārṣṇisaṁlagnapṛṣṭhaṁ savyaṁ pāṇimuttānaṁ kṛtvā tadupari dakṣiṇaṁ pāṇiṁ cottānaṁ kṛtvetyartha । tataḥ tadanantaraṁ dṛśau dṛṣṭī - ॥ 45 ॥
nāsāgre vinyased rājadantamūle tu jihvayā ।
uttambhya cibukaṁ vakṣasyutthāpya pavanaṁ śanaiḥ ॥ 46 ॥
nāsāgre nāsikāgre vinyased viśeṣeṇa niścalatayā nyasedityarthaḥ । rājadantānāṁ daṁṣṭrāṇāṁ savyadakṣiṇabhāge sthitānāṁ mūle ubhe mūlasthāne jihvayā uttambhya ūrdhvaṁ stambhayitvā । gurumukhādavagantavayaḥ ayaṁ jihvābandhaḥ । cibukaṁ vakṣasi nidhāyeti śeṣaḥ । śanaiḥ mandaṁ mandaṁ vāyumutthāpya । anena mūlabandhaḥ proktaḥ । mūlabandho'pi gurumukhādeva avagantavyaḥ । vastutastu jihvābandhenaivāyaṁ caritārtha iti haṭharahasyavidaḥ ॥ 46 ॥
idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam ।
durlabhaṁ yena kenāpi dhīmatā labhyate bhuvi ॥ 47 ॥
evaṁ yatra āsyate tadidaṁ padmāsanaṁ padmāsanābhidhānaṁ proktam । āsanajñairiti śeṣaḥ । kīdṛśaṁ? sarveṣāṁ vyādhīnāṁ viśeṣeṇa nāśanaṁ yena kenāpi bhāgyahīnena durlabham । dhīmatā bhuvi bhūmau labhyate prāpyate ॥ 47 ॥
kṛtvā saṁpuṭitau karau dṛḍhataraṁ baddhavā tu padmāsanaṁ
gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyāyaṁśca taccetasi ।
vāraṁ vāramapānamūrdhvamanilaṁ protsārayan pūritam
nyañcan prāṇamupaiti bodhamatulaṁ śaktiprabhāvānnaraḥ ॥ 48 ॥
etacca mahāyogisammatamiti spaṣṭayitumanyadapi padmāsane kṛtyaviśeṣamāha - kṛtveti । saṁpuṭitau saṁpuṭīkṛtau karāvutsaṅgasthāviti śeṣaḥ । dṛḍhataram atiśayena dṛḍhaṁ sussthaṁ padmāsanaṁ baddhvā kṛtvā ityarthaḥ । cibukaṁ hanuṁ gāḍhaṁ dṛḍhaṁ yathā syāt tathā vakṣasi vakṣaḥ samīpe sannidhāya sannihitaṁ kṛtvā caturaṅgulāntareṇeti yogisaṁpradāyājjñeyam । jālandharabadhaṁ kṛtvā ityarthaḥ । tat svasveṣṭadevatārūpaṁ brahma vā । ‘ॐ tatsaditi nirdeśo brahmaṇaḥ trividhaḥ smṛtaḥ’ (bha.gī. 17.23) iti bhagavadukteḥ , cetasi citte dhyāyan cintayan । apānamanilam apānavāyuṁ ūrdhvaṁ protsārayan mūlabandhaṁ kṛtvā suṣumnāmārgeṇa prāṇamūrdhvaṁ nayan pūritaṁ pūrakeṇa antardhāritaṁ prāṇaṁ nyañcan nīcairadho añcan gamayan । antarbhāvitaṇyartho'ñcatiḥ । prāṇāpānayoraikyaṁ kṛtvetyarthaḥ । naraḥ pumān atulaṁ bodhaṁ nirupamajñānaṁ śaktiprabhāvāt śaktiḥ ādhāraśaktiḥ kuṇḍalinī tasyāḥ prabhāvāt sāmarthyādupaiti prāpnoti । prāṇāpānayoḥ aikye kuṇḍalinī bhavati । kuṇḍalinī mārgeṇa prāṇo braharandhraṁ gacchati । tatra gate cittasthairyaṁ bhavati ।
cittasthairye saṁyamād ātmasākṣātkāro bhavatītyarthaḥ ॥ 48 ॥
padmāsane sthito yogī nāḍīdvāreṇa pūritam ।
mārutaṁ dhārayed yastu sa mukto nātra saṁśayaḥ ॥ 49 ॥
padmāsana iti  । padmasane sthito yo yogī yogābhyāsī pūritaṁ pūrakeṇa antaḥ nītaṁ mārutaṁ vāyuṁ suṣumnā mārgeṇa mūrdhānaṁ nītvā iti śeṣaḥ, dhārayet sthirīkuryāt sa muktaḥ । atra saṁśayo nāstītyanvayaḥ ॥ 49 ॥
atha siṁhāsanam -
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet
dakṣiṇe savyagulphaṁ tu dakṣagulphaṁ tu savyake ॥ 50 ॥
siṁhāsanamāha - gulphau ceti । vṛṣaṇasya adhaḥ adhobhāge sīvanyāḥ pārśvayoḥ sīvanyā ubhayabhāgayoḥ kṣipet prerayet sthāpayet iti yāvat । gulphasthāpanaprakāramevāha - dakṣiṇa iti । sīvanyā dakṣiṇe bhāge savyagulphaṁ sthāpayet । savyake sīvanyāḥ savyabhāge dakṣiṇagulphaṁ sthāpayed ॥ 50 ॥
hastau tu jānvoḥ saṁsthāpya svāṅgulīḥ samprasārya ca ।
vyattavaktro nirīkṣeta nāsāgraṁ susamāhitaḥ ॥ 51 ॥
hastāviti । jānvorupari hastau tu saṁsthāpya samyag jānusaṁlagnau yathā syātāṁ tathā sthāpayitvā । svāṅgulīḥ hastāṅgulīḥ saṁprasārya samyag prasārya । vyattavaktraḥ saṁprasāritalalajjihvamukhaḥ susamāhitaḥ ekāgracittaḥ nāsāgraṁ nāsikāgraṁ yasmin nirīkṣeta ॥ 51 ॥
siṁhāsanaṁ bhavedetat pūjitaṁ yogipuṅgavaiḥ ।
bandhatritayasandhānaṁ kurute cāsanottamam ॥ 52 ॥
etata.zzz siṁhāsanaṁ bhavet । kīdṛśaṁ ? yogipuṅgavaiḥ yogiśreṣṭhaiḥ pūjitaṁ prastutam āsaneṣūttam siṁhāsanaṁ bandhānāṁ mūlabandhādīnāṁ tritayaṁ tasya sandhānaṁ saṁnidhānaṁ kurute ॥ 52 ॥
atha bhadrāsanam -
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet ।
savyagulphaṁ tathā savye dakṣagulphaṁ tu dakṣiṇe ॥ 53 ॥
bhadrāsanamāha - gulphāviti  । vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ sīvanyā ubhayataḥ । gulphau pādagranthī kṣipet । tathā pādapūraṇe । dakṣagulphaṁ tu dakṣiṇe sīvanyāḥ pārśve kṣipet ॥ 53 ॥
pārśvapādau ca pāṇibhyāṁ dṛḍhaṁ baddhvā suniścalam ।
bhādrāsanaṁ bhavedetat sarvavyādhivināśanām ।
gorakṣāsanamityāhuridaṁ vai siddhayoginaḥ ॥ 54 ॥
pārśvapādau ca pārśvasamīpagatau pādau pāṇibhyāṁ bhujābhyāṁ dṛḍhaṁ baddhvā parasparasaṁlagnāṅgulibhyām udarasaṁlagnatalābhyāṁ pāṇibhyāṁ baddhvā ityarthaḥ ।
etad bhadrāsanaṁ bhaved । kīdṛśam ? sarveṣāṁ vyādhīnāṁ viśeṣeṇa nāśanam । gorakṣeti । siddhāśca te yoginaśca siddhayoginaḥ, idaṁ bhadrāsanaṁ gorakṣāsanamityāhuḥ । gorakṣeṇa prāyaśaḥ abhyastatvād gorakṣāsanaṁ vadanti ॥ 54 ॥
evamāsānabandheṣu yogīndro vigataśramaḥ ।
abhyasenāḍikāśuddhiṁ mudrādipavanakriyām ॥ 55 ॥
āsanānyuktāni । teṣu yat kartavyaṁ tadāha - evamiti । evamukteṣvāsanabandheṣu bandhanaprakāreṣu vigataḥ śramaḥ yasya saḥ vigataśramaḥ, āsanānāṁ bandheṣu śramarahitaḥ । yogināmindro yogīndraḥ । nāḍikānāṁ nāḍīnāṁ śuddhim । ‘prāṇaṁ cediḍayā pibenniyamitam(2.10) iti vakṣyamāṇarūpā mudrā ādiḥ yasyāḥ sūryabhedādeḥ tādṛśam । pavanasya prāṇavāyoḥ kriyāṁ prāṇāyāmarūpāṁ cābhyaset ॥ 55 ॥
āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā ।
atha nādānusandhanam abhyāsānukramo haṭhe ॥ 56 ॥
atha haṭhābhyasanakramamāha - āsanamiti  । āsanamuktalakṣaṇaṁ citraṁ nānāvidhaṁ kumbhakaṁ ‘sūryabhedanamujjāyī’(2.44) ityādivakṣyamāṇam । mudrā iti ākhyā yasya tanmudrākhyam ।
mahamudrādirūpakaraṇaṁ haṭhasiddhau prakṛṣṭopakārakam । tathā cārthe । athaitattrayānuṣṭhānānantaraṁ nādasya anāhatadhvaneḥ anusandhānam anucintanaṁ haṭhe haṭhayoge abhyāsaḥ abhyasanaṁ tasya anukramaḥ paurvāparyakramaḥ ॥ 56 ॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ ।
abdādūrdhvaṁ bhavet siddho nātra kāryā vicāraṇā ॥ 57 ॥
haṭhaisiddheravadhimāha - brahmacārīti  । brahmacaryavān mitāhāro vakṣyamāṇaḥ saḥ asya astīti mitāhārī tyāgī dānaśīlaḥ viṣayaparityāgī vā yogaparāyaṇaḥ yogābhyasanaparaḥ । abdāt varṣādūrdhvaṁ siddhaḥ siddhahaṭho bhavet । atrokte arthe vicāraṇā syānnaveti saṁśayaprayuktā na kāryā । etanniścitameva ityarthaḥ ॥ 57 ॥
susnigdhamadhurāhāraḥ caturthāṁśavivarjitaḥ ।
bhujyate śivasaṁprītyai mitāhāraḥ sa ucyate ॥ 58 ॥
pūrvaśloke mitāhārītyuktaṁ, tatra yogināṁ kīdṛśo mitāhāraḥ ityapekṣāyāmāha - susnigdheti  । susnigdhaḥ atisnigdhaḥ sa ca asau madhuraśca tādṛśaḥ āhāraḥ caturthāṁśavivarjitaḥ caturthabhāgarahitaḥ । taduktamabhiyuktaiḥ -
‘dvau bhāgau pūrayedannaiḥ toyenaikaṁ prapūrayet ।
vāyoḥ sañcaraṇārthāya caturthamavaśeṣayet ’ ॥ iti ।
śivo jīvaḥ īśvaraḥ vā । ‘bhoktā devo maheśvaraḥ’ iti vacanat । tasya saṁprītyai samyak prītyarthaṁ yo bhuñjate sa mitāhāra ityucyate ॥ 58 ॥
kaṭvamla-tīkṣṇa-lavaṇoṣṇa-hārītaśāka-
sauvīra-taila-tila-sarṣapa-madya-matsyān ।
ājādimāṁsa-dadhi-takra-kulattha-kola-
piṇyāka-hiṅgu-laśunādyamapathyamāhuḥ ॥ 59 ॥
atha yogināmapathyamāha dvābhyām - kaṭviti । kaṭu kāravella ityādi, amlaṁ ciñcāphalādi, tīkṣṇaṁ marīcādi, lavaṇaṁ prasiddhaṁ, uṣṇaṁ guḍādi, harītaśākaṁ patraśākaṁ, sauvīraṁ kāñjikaṁ, tailaṁ tilasarṣapādisnehaḥ, tilāḥ prasiddhāḥ, sarṣapāḥ siddhārthāḥ, madyaṁ surā, matsyo jhaṣaḥ । eṣāmitaretaradvandvaḥ । etānapathyānāhuḥ । ajasyedam ājaṁ tadādiḥ yasya saukarādeḥ tadājādi tacca tanmāṁsaṁ ca ājādimāṁsam, dadhi dugdhapariṇāmaviśeṣaḥ, takraṁ gṛhītasāraṁ dadhi, kulattho dvidalaviśeṣaḥ, kolaṁ kolyāḥ phalaṁ badaram । ‘karkandhūrbadarī koliḥ’ ityamaraḥ (2.4.36) । piṇyākaṁ tilapiṇḍaṁ, hiṅgu rāmaṭhaṁ, laśunam । eṣāmitaretaradvandvaḥ । etāni ādyāni yasya tattathā । ādyaśabdena palāṇḍugṛñjanamādakadravyamāṣānnādikaṁ grāhyam । apathyam ahitam । yogināmiti śeṣaḥ । āhuḥ yoginaḥ ityadhyāhāraḥ ।
bhojanamahitaṁ vidyāt punarasyoṣṇīkṛtaṁ rūkṣam ।
atailavaṇamamlayuktaṁ kadaśanaśākotkaṭaṁ varjyam ॥ 60 ॥
bhojanamiti । paścādagnisaṁyogena uṣṇīkṛtaṁ yadbhojanaṁ sūpaudanaroṭikādi rūkṣaṁ ghṛtādihīnam, atiśayitaṁ lavaṇaṁ yasmin tadatilavaṇam, yadvā lavaṇamatikrāntam atilavaṇam cākūvā iti loke prasiddhaṁ śākaṁ, yavakṣārādikaṁ ca । lavaṇasya sarvadā varjanīyatvād uttarapakṣaḥ sādhuḥ । tathā ca dattātreyaḥ -
’atha varjyāni vakṣyāmi yogavighnakarāṇi ca ।
lavaṇaṁ sarṣapaṁ cāmlamugraṁ tīkṣṇaṁ ca rūkṣakam ।
atīvabhojanaṁ tyājyam atinidrātibhāṣaṇam ’ ॥ iti ।
skandapurāṇe'pi - ‘tyajet kaṭvamlalavaṇaṁ kṣīrabhojī sadā bhavet’ iti । amlayuktam.zzz amladravyeṇa yuktamapi tyājyaṁ kimuta sākṣādamlam । atra tṛtīyapādaṁ ‘palalaṁ vā tilapiṇḍam’ iti kecit paṭhanti । tasyāyamarthaḥ । palalaṁ māṁsaṁ , tilapiṇḍaṁ piṇyākaṁ kadaśanaṁ kadannaṁ yāvanālakodravādi, śākaṁ vihitetaraśākamātram, utkaṭaṁ vidāhi, miracīti loke prasiddhaṁ, miracā iti hindusthānabhāṣāyām । kadaśanādīnāṁ samāhāradvandvaḥ । atilavaṇādikaṁ varjyaṁ varjanārham । duṣṭamiti pāṭhe duṣṭaṁ pūtiparyuṣitādi । ahitamiti yojanīyam ॥ 60 ॥
vahnistrīpathisevānāmādau varjanamācaret ।
tathā hi gorakṣavacanam -
varjayeddurjanaprāntaṁ vahnistrīpatisevanam ।
prātaḥ snānopavāsādi kāyakleśavidhiṁ tathā ॥ 61 ॥
evaṁ yogināṁ sadā varjyānuktvā abhyāsakāle varjyān āha ardhena - vahnīti ।
vahniḥ ca strī ca panthāḥ ca teṣāṁ sevā vahnisevana-strīsaṅga-tīrthayātrāgamanādirūpāḥ tāsāṁ varjanam ādau abhyāsakāle ācaret । siddhe abhyāse tu kadācit । śīte vahnisevanaṁ gṛhasthasya ṛtau svabhāryāgamanaṁ tīrthayātrādā mārgagamanaṁ ca na niṣiddhamiti ādipadena sūcyate । tatra pramāṇaṁ gorakṣavacanam avatārayati - tathāhīti  । tatpaṭhati - varjayediti  । durjanaprantaṁ durjanasamīpavāsam । ‘durjanaprītimi’ti kvacit pāṭhaḥvahnistrīpathisevanaṁ vyākhyātam । prātaḥ snānam upavāsaḥ ca ādiḥ yasya phalāhāredeḥ tacca tayoḥ samāhāradvandvaḥ । prathamābhyāsinaḥ śītavikārotpatteḥ । upavāsādinā pittādyutpatteḥ । kāyakleśavidhiṁ kāyakleśakaraṁ vidhiṁ kriyāṁ bahusūryamaskārādirūpāṁ bahubhārodvahanarūpāṁ ca । tathā samuccye । atra pratipadaṁ varjayediti kriyāsaṁbandhaḥ ॥ 61 ॥
godhūmaśāliyavaṣāṣṭikaśobhanānnam
kṣīrājyakhaṇḍanavanītasitāmadhūni ।
śuṇṭhīpaṭolakaphalādikapañcaśākaṁ
mudgādidivyamudakaṁ ca yamīndrapathyam ॥ 62 ॥
atha yogipathyamāha - godhūmetyādinā । godhūmāśca śālayaśca yavāśca ṣāṣṭikāśca ṣaṣṭyā dinaiḥ ye pacyante taṇḍulaviśeṣāḥ te, śobhanamannaṁ pavitrānnaṁ śyāmākanīvārādi tacca eteṣāṁ samāhāradvandvaḥ । śuṇṭhī prasiddhā, paṭolakaphalaṁ paravara iti bhāṣāyāṁ prasiddhaṁ śākaṁ tadādiḥ yasya kośātakyādeḥ tatpaṭolakaphalādikaṁ ‘śeṣādvibhāṣā’ (pā.sū. 5.4.154) iti kapratyayaḥ । pañcānāṁ śākānāṁ samāhāraḥ pañcaśākam । taduktaṁ vaidyake -
‘sarvaśākamacākṣuṣyaṁ cākṣuṣyaṁ śākapañcakam ।
jīvantīvāsumūlyākṣīmeghanādapunarnavāḥ ’ ॥ iti ।
mudgā dvidalaviśeṣā ādiḥ yasya tanmudgādi । adipadena āḍhakī grāhyā । divyaṁ nirdoṣamudakaṁ jalam । yama eṣāmastīti yaminaḥ teṣvindro devaśreṣṭho yo yogīndraḥ tasya pathyaṁ hitam ॥ 62 ॥
puṣṭaṁ sumadhuraṁ snigdhaṁ gavyaṁ dhātuprapoṣaṇam ।
manobhilaṣitaṁ yogyaṁ yogī bhojanamācaret ॥ 63 ॥
atha yogino bhojananiyamamāha - puṣṭamiti । puṣṭaṁ dehapuṣṭikaram odanādi sumadhuraṁ śarkarādisahitaṁ snigdhaṁ saghṛtaṁ gavyaṁ godugdhaghṛtādiyuktaṁ gavyālābhe māhiṣaṁ dugdhādi grāhyam, dhātuprapoṣaṇaṁ laḍḍukāpūpādi । manobhilaṣitaṁ puṣṭādiṣu yanmanorucikaraṁ tadeva yoginā bhoktavyaṁ, netyāha । yogyamiti । vihitameva ityarthaḥ । yogī bhojanaṁ pūrvoktaviśeṣaṇaviśeṣṭamācaret kuryādityarthaḥ । na tu saktubhirjātānnādinā nirvāhaṁ kuryāditi bhāvaḥ ॥ 63 ॥
yuvāvṛddho'tivṛddho vā vyādhito durbalo'pi vā ।
abhyāsāt siddhimāpnoti sarvayogeṣvatandritaḥ ॥ 64 ॥
yogābhyāsino vayoviśeṣa-ārogyādyapekṣā nāstītyāha - yuveti । yuvā taruṇaḥ vṛddho vṛddhāvasthāṁ prāptaḥ, ativṛddho ativārdhakaṁ gato vā । abhyāsāt āsanakumbhakādīnām abhyāsāt । siddhiṁ samādhitatphalarūpāmāpnoti । abhyāsaprakārameva vadan viśinaṣṭi sarvayogeṣviti । sarveṣu yogeṣu yogāṅgeṣu atandritaḥ analasaḥ । yogāṅgābhyāsāt siddhimāpnoti ityarthaḥ । jīvanasādhane kṛṣivāṇijyādau jīvanaśabdaprayogavat sākṣāt paramparayā vā yogasādhaneṣu yogāṅgeṣu yogaśabdaprayogaḥ ॥ 64 ॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṁ bhavet ।
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate ॥ 65 ॥
abhyādeva siddhiḥ bhavatīti draḍhayannāha dvābhyāṁ - kriyāyuktasyeti । kriyā yogāṅgānuṣṭhānarūpā tayā yuktasya siddhiḥ yogasiddhiḥ syāt । akriyasya yogāṅgānuṣṭhānarahitasya kathaṁ bhavet? na kathamapi ityarthaḥ । nanu yogaśāstrābhyāsena yogasiddhiḥ syāt netyāha - neti । śāstrasya yogaśāstrasya pāṭhamātreṇa kevalena pāṭhena yogasya siddhiḥ na prajāyate naiva jāyate ityarthaḥ ॥ 65 ॥
na veṣadhāraṇaṁ siddheḥ kāraṇaṁ na ca tatkathā ।
kriyaiva kāraṇaṁ siddheḥ satyametanna saṁśayaḥ ॥ 66 ॥
neti । veṣasya kāśāyavastrādeḥ dhāraṇaṁ siddheḥ yogasiddheḥ kāraṇaṁ na । tasya yogasya kathā vā kāraṇaṁ na । kiṁ tarhi siddheḥ kāraṇamityata āha - kriyayaiva iti ।
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca
sarvāṇyapi haṭhābhyāse rājayogaphālāvadhi ॥ 67 ॥
yogāṅganuṣṭhānasya avadhimāha - pīṭhānīti । pīṭhānyāsanāni citrā anekavidhāḥ kumbhakāḥ sūryabhedādayaḥ divyanyutkṛṣṭāni karaṇāni mahāmudrādīni, haṭhasiddhau prakṛṣṭopakārakatvaṁ karaṇatvam । haṭhābhyāse sarvāṇi pīṭhakumbhakakaraṇāni rājayogaphalāvadhi rājayogaḥ eva phalaṁ tadavadhi tatparyantaṁ kartavyāni iti śeṣaḥ ।
iti śrīsahajānandasantānacintāmaṇisvātmārāmayogīndraviracitāyāṁ haṭhapradīpikāyāmāsanavidhikathanaṁ nāma prathamopadeśaḥ ।
iti śrīhaṭhapradīpikāyāṁ jyotsnābhidhāyāṁ brahmānandakṛtāyāṁ prathamopadeśaḥ