floral-decor

śrīmadanantadevapaṇḍitakṛtā

yogacandrikā

change script to

atha yogānuśāsanam ॥ 1 ॥
guruṁ praṇamya sūtrārthacandrikā kriyate mayā । ananteneśvaraprītyai saccidānandarūpiṇam ॥
athaśabdo'dhikāravācī yogo nāma samādhānam । anuśiṣyate vyākhyāyate yena tat ॥ 1 ॥
yogaścittavṛttinirodhaḥ ॥ 2 ॥
sattvapariṇāmarūpasya cittasya yā vṛttayaḥ tāsāṁ nirodho bahirmukhatāvicchedādantarmukhatayā sakāraṇe layaḥ ॥ 2 ॥
tadā draṣṭuḥ svarūpe'vasthānam ॥ 3 ॥
tasmin samādhinirodhakāle draṣṭuḥ puruṣasya svarūpe cinmātre avasthānaṁ sthitirbhavati ॥ 3 ॥
vṛttisārupyamitaratra ॥ 4 ॥
itaratra yogādanyasmin kāle vakṣyamāṇalakṣaṇavṛttibhiḥ sārūpyaṁ tadrūpatvam ॥ 4 ॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ॥ 5 ॥
vṛttaya iti। cittasya pariṇāmaviśeṣāḥ kleśairākrāntāḥ tadbhinnāḥ ॥ 5 ॥
pramāṇaviparyayavikalpanidrāsmṛtaya ॥ 6 ॥
pramāṇeti। etāḥ pañca vṛttayaḥ tāsāṁ vyākhyāsūtrāṇi ॥ 6 ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥
pratyakṣa। bāhyavastuni indriyadvāreṇacittasyoparāgādarthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣam । anumānaṁ nāma gṛhītasambandhāddhetoḥ pakṣe sādhyasya sāmānyātmanā niścayaḥ । āptasya īśvarasya vākyaṁ vedaḥ ॥ 7 ॥
viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 8 ॥
viparyaya iti । atathābhūte'rthe tathotpadyamānaṁ jñānaṁ viparyayaḥ saṁśayo'pyatadrūpapratiṣṭhatvānmithyājñānam ॥ 8 ॥
śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 9 ॥
śabdeti। śabdajñānānupatanaśīlaḥ vastunastathātvamanapekṣamāṇo niścayo vikalpaḥ ॥ 9 ॥
abhāvaprayayālambanā vṛttirnidrā ॥ 10 ॥
anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ॥ 11 ॥
abhyāsavairāgyābhyāṁ tannirodhaḥ ॥ 12 ॥
tatra sthitau yatnā'bhyāsaḥ ॥ 13 ॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 14 ॥
sattviti। bahukālaṁ nairantaryeṇādarātiśayena ca sevyamāno dṛḍhabhūmiḥ sthiro bhavati ॥ 14 ॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ॥ 15 ॥
tatparaṁ puruṣakhyāterguṇavetṛṣṇyam ॥ 16 ॥
vitarkavicārānandāsmitārūpānugamātsaṁprajñātaḥ ॥ 17 ॥
vitarketi। vitarkādicatuṣṭayabhedena samyak prakarṣeṇa jñāyate bhāvyasya rūpaṁ yena saḥ ॥ 17 ॥
virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ ॥ 18 ॥
virāmeti। viramyate'nena sa cāsau pratyayaśca tasyābhyāsaḥ punaḥpunaścetasi niveśanaṁ tatpūrvaṁ yasya tādṛśaḥ saṁskāraviśeṣaḥ asaṁprajñāta ityarthaḥ । yatra yā kācidvṛttirullasati tasyā netinetīti śrutyā nirāsaḥ kāryaḥ । tatra vyutthānādyāḥ saṁskārāḥ samādhiprārambhādyaiḥ saṁskārairhanyante ॥ 18 ॥
bhavaprayayo videhaprakṛtilayānām ॥ 19 ॥
bhaveti। videhaprakṛtilayānāṁ vitarkādīnāṁ samādhiḥ bhavapratyayaḥ saṁkāraḥ karaṇaṁ yasya ॥ 19 ॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 20 ॥
śraddheti। anyeṣāṁ śraddhāpūrvako cetasaḥ prasādaḥ utsāhaḥ smṛtirekāgratāpravivekaḥ etatpūrvako bhavati ॥ 20 ॥
tīvrasaṁvegānāmāsannaḥ ॥ 21 ॥
tīvreti । saṁskārastīvro yeṣāṁ teṣāṁ samādhilābhaḥ śīghraṁ bhavati ॥ 21 ॥
mṛdumadhyādhimātratvāttato'pi viśeṣaḥ ॥ 22 ॥
mṛdviti ।mṛdādisaṁvegabhedādyogino'pi bhinnāḥ teṣāṁ samādhilābho dīrghakālādibhedena bhavatītyarthaḥ ॥ 22 ॥
īśvarapraṇidhānādvā ॥ 23 ॥
īśvareti। sugamopāyogyaṁ bhaktikriyāviśeṣaḥ īśvare sarvakriyāṇāmarpaṇaṁ vā ॥ 23 ॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 24 ॥
kleśeti । avidyādayaḥ kleśāḥ karmaṇi jātyāyurbhogāḥ āphalavipākāt citte śerate ityāśayā vāsanāstābhirna saṁspṛṣṭaḥ anyebhyaḥ puruṣebhyaḥ viśiṣṭaḥ īśanaśīlaḥ ॥ 24 ॥
tatra niratiśayaṁ sarvajñabījam ॥ 25 ॥
tatreti । tasmin bhagavati sarvajñatvasya yadbījaṁ sarvasya mūlatvādbījamiva bījaṁ tatra niratiśayaṁ kaṣṭhāṁ prāptam ॥ 25 ॥
pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 26 ॥
sa iti । sa brahmādīnāmapi gururupadeṣṭā yataḥ sa kālena nāvacchidyate anāditvāt teṣāṁ punarādimattvādasti kālenāvacchedaḥ ॥ 26 ॥
tasya vācakaḥ praṇavaḥ ॥ 27 ॥
sugamopāyamāha tasyeti । īśvarābhidhāyaka oṁkāraḥ ॥ 27 ॥
tajjapastadarthabhāvanam ॥ 28 ॥
tajjapa iti । tasya praṇavasya japaḥ praṇavavācyasya īśvarasya bhāvanaṁ punaḥ punaścetasi niveśanamekāgratāyā upāyaḥ ॥ 28 ॥
tataḥ pratyaktcetanādhigamo'pyantarāyābhāvaśca ॥ 29 ॥
tata iti । tasmājjapādarthabhāvanācca viṣayaprātikūlyena añcati yā dṛkśaktistasyā adhigamo jñānaṁ bhavati vakṣyamāṇāntarāyaśaktipratibandhaśca bhavatītyarthaḥ ॥ 29 ॥
vyādhistyāna​saṁśayapramādālasyā​viratibhrāntidarśanālabdha​bhūmikatvānavasthitatvāni citavikṣepāste'ntarāyāḥ ॥ 30 ॥
vyādhīti । vyādhirjvarādiḥ, styānamakarmaṇyatā, ubhayakotyālambanaṁ vijñānaṁ saṁśayaḥ, pramādo'navadhānatā, ālasyaṁ kāyacittayorgurutvam, aviratirviṣayāsaktiḥ, bhrāntidarśanaṁ viparyayajñānam, alabdhabhūmikatvaṁ samādhibhūmeralābhaḥ, anavasthitatvaṁ cittasya samādhāvapratiṣṭhā । ete nava vighnānītyucyante ॥ 30 ॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 31 ॥
duḥkheti। tatra duḥkhaṁ cittasya rāgajaḥ pariṇāmo bādhajalakṣaṇaḥ, daurmanasyaṁ karaṇaiḥ saha manaso dausthyam, aṅgamejayatvaṁ sarvāṅgavepathuḥ, prāṇo yatra bāhyavāyumācāmati sa śvāsaḥ, yatkauṣṭyaṁ vāyuṁ niśvasiti sa praśvāsaḥ, ete vikṣepaiḥ saha bhavantīti abhyāsavairāgyābhyāṁ niroddhavyāḥ ॥ 31 ॥
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 32 ॥
tatpratiṣedhārthamiti । teṣāṁ vikṣepāṇāṁ niṣedhārthaṁ kasmiṁścidabhimate tattve abhyāsaḥ ॥ 32 ॥
maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścitaprasādanam ॥ 33 ॥
maitrīti। maitrī sauhārdaṁ mu(khi)(di)teṣu, karuṇāṁ kṛpāṁ duḥkhiteṣu, mudinā harṣaṁ puṇyavatsu, upekṣāmaudāsīnyamapuṇyavatsu bhāvayet । evaṁ maitryādiparikarmaṇā cittaṁ prasīdati rāgadveṣanirāse sukhena samādheḥ prādurbhāvo bhavatyekāgratā ca ॥ 33 ॥
pracchardanavidhāraṇābhyāṁ vā prāṇasya ॥ 34 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhanī ॥ 35 ॥
viśokā vā jyotiṣmatī ॥ 36 ॥
viśoketi। jyotiḥśabdena sāttvikaḥ prakāśa ucyate, so'tiśayavān yasyāṁ sā jyotiṣmatī pravṛttirutpannā viśokā vigataśokā sukhamayasattvābhyāsabalāccetaḥsthitikartrī ॥ 36 ॥
vītarāgaviṣayaṁ vā cittam ॥ 37 ॥
vīteti। parityaktaviṣayābhilāśaṁ cittaṁ manasaḥ sthitinibandhanaṁ bhavatīti ॥ 37 ॥
svapnanidrājñānālambanaṁ vā ॥ 38 ॥
svapneti। matyastamitabāhyavṛttirmanomātreṇaiva yatra bhoktṛtvamātmanaḥ sa svapnaḥ । nidrā nirālambanaṁ jñānaṁ cetasaḥ sthitihetuḥ ॥ 38 ॥
yathābhimatadhyānādvā ॥ 39 ॥
yatheti । yathābhimate vastuni bāhye ābhyantare nāḍīcakrādau vā bhāvyapāne cetasaḥ sthitiheturbhavati ॥ 39 ॥
paramāṇuparamamahattvānto'sya vaśīkāraḥ ॥ 40 ॥
paramāṇviti । ebhiścittasthairyaṁ bhāvayato yoginaḥ sūkṣmabhāvanadvāreṇa paramāṇvanto vaśīkāraḥ paramāṇuparyante sūkṣme ākāśādisthūle cetaso'pratighāto bhavati ॥ 40 ॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ॥ 41 ॥
tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ॥ 42 ॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 43 ॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
etayaiveti । etayaiva savitarkayā nirvitarkayā savicārā nirvicārā ca vyākhyātā । sūkṣmastanmātrendriyādirviṣayo yasyāḥ sā pūrṇā sthūlaviṣayā ॥ 44 ॥
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ॥ 45 ॥
sūkṣmeti। savicāranirvicārayoḥ samāpattyoḥ yatsūkṣmaviṣayatvaṁ tadaliṅgaparyavasānaṁ na kvaciddhīyate na vā kiñcilliṅgāni gamayatītyaliṅgaṁ pradhānaṁ tatparyantaṁ sūkṣmaviṣayatvam ॥ 45 ॥
tā eva sabījaḥ samādhiḥ ॥ 46 ॥
nirvicāravaiśāradye'dhyātmaprasādaḥ ॥ 47 ॥
ṛtaṁbharā tatra prajñā ॥ 48 ॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 49 ॥
śruteti। śrautamāgamajñānam । anumānamuktalakṣaṇam । tābhyāṁ yā jāyate prajñā sā sāmānyaviṣayā, iyaṁ nirvicāravaiśāradyasamupetā tābhyāṁ vilakṣaṇā viśeṣaviṣayatvāt, asyāṁ hi sūkṣmavyavahitaviprakṛṣṭaviṣayāḥ sphuṭaṁ bhāsante । atastasyāṁ yatno vidheyaḥ ॥ 49 ॥
tajjaḥ saṁskāro'nyasaṁskārapratibandhī ॥ 50 ॥
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 51 ॥
tasyāpīti। tasyāpi nirodhe tasya samprajñātasya nirodhe pravilaye sati sarvāsāṁ cittavṛttīnāṁ svakāraṇe pravilayāt yā saṁskāramātrāt vṛttirudeti tasyāṁ neti netīti paryudāsānnirbījaḥ samādhirāvirbhavati yasmin sati puruṣaḥ śuddho bhavati ॥ 51 ॥
iti yogacandrikāyāṁ prathamaḥ samādhipādaḥ ॥ 1 ॥