floral-decor

śrīrāmānaṁdasarasvatīkṛtā

yogamaṇiprabhā

change script to

vande kleśādyasaṁsṛṣṭaṁ purāṇapuruṣaṁ harim ।
prakṛtyā sītayā juṣṭaṁ yogīśaṁ yogadāyinam ॥1॥
patañjaliṁ sūtrakṛtaṁ praṇamya
vyāsaṁ muniṁ bhāṣyakṛtaṁ ca bhaktyā ।
bhāṣyānugāṁ yogamaṇiprabhākhyāṁ
vṛttiṁ vidhāsyāmi yathāmatīḍyām ॥2॥
iha khalu bhagavān patañjaliḥ prekṣavatpravṛttyaṅgaṁ śāstrapratipādyaṁ darśayati ----
atha yogānuśāsanam ॥ ( 1 )
atra atha śabda ārambhārthaḥ । yogaśāstramārabhyata ityarthaḥ । yadyapi hiraṇyagarbhena śāstraṁ kṛtaṁ tathāspi tadvistṛtam iti matvā tadanusṛtaṁ śāstramārabhyata iti dhyotayati- anuśāsanam iti ।
atra sūtre yogaḥ śāstrapratipādya uktaḥ, arthāttajjijñāsuradhikārī । phalaṁ tu yogasya kaivalyam । yathāyogaṁ teṣāṁ sambandha ityanubandhacatuṣṭayaṁ draṣṭavyam ।
tatra yogo dvividhaḥ samprajñātossamprajñātaśceti । sa ca cittasya dharmaḥ । vṛttīnāṁ cittadharmatvena tannirodharūpayogasyāpi taddharmatvāt । tasya cittasya pañca bhūmayaḥ – kṣiptam, mūḍham, vikṣiptam, ekāgram, niruddhamiti । rajasā atyantaṁ cittaṁ kṣiptaṁ daityānām; tamasā nidrādimanmūḍhaṁ rakṣasām ; kṣiptādviśiṣṭaṁ vikṣiptaṁ devādīnām ; atyantacalacittasya kādācitkaṁ sthiratvaṁ viśeṣaḥ । tatra kṣiptamūḍhayoryogagandhospi nāsti । vikṣipte tu citte kādācitko yogaḥ pracuravikṣepavanhidagdhaḥ apratiṣṭhitaḥ niṣphalaḥ na yogapakṣe vartate । ekāgre tu sattvapradhāne ekaviṣayasthite citte rajastamovṛttinirodhaḥ sātvikavṛttiviśeṣaḥ samprajñātayogo bhavati । tena śabdānumānābhyāṁ parokṣatvena jñātārthaḥ sākṣāt kriyate । sākṣātkārādavidyādikleśakṣayaḥ tataḥ puṇyapāpakarmaṇāṁ dāhaḥ tataḥ asamprajñāto yogaḥ । sāttvikavṛtterapi nirodhaḥ saṁskāramātraśeṣe niruddhe citte bhavati । tadāha bhāṣyakāraḥ-
“yastvekāgre cetasi sadabhūtamarthaṁ pradyotayati, kṣiṇoti ca kleśān karmabandhanāni ślathayati, nirodhamabhimukhaṁ karoti, sa samprajñātayoga ityākhyāyata” iti ॥
adhunā dvividhasya yogasya sādhāraṇaṁ lakṣaṇamāha-
yogaścittavṛttinirodhaḥ ॥ ( 2 )
cittasya rajastamovṛttīnāṁ niridhaḥ yoga ityarthaḥ । ataḥ samprajñāte sāttvikavṛttisatvespi nāvyāptiḥ ।
nanvekasya cittasya kṣiptādyanekabhūmayaḥ kuta iti cet, cittasya triguṇātmakatvāditi brūmaḥ । cittaṁ hi jñānasukhādiśīlatvāt pravṛtti ( guṇādi ) ( duḥkhādi ) mattvāt ālasyadainyādimattvāśca sattvarajastamoguṇakaṁ bhavati । tatra sattvāt kiñcidūne rajastamasī mithaḥ same yadā bhavataḥ tadā sattvāt taddhyānābhimukhaṁ bhūtvā tamasā tatpidhāne sati rajasā aiśvaryaṁ kāmayamānaṁ viṣayapriyaṁ bhavati vikṣiptam । yadā tu tamaḥpradhānaṁ cittaṁ mūḍhaṁ tadā aśreyaḥ adharmājñānāvairāgyānaiśvaryamupagacchati । ajñānamatra bhramaḥ nidrā ca । rajaḥpradhānaṁ tu kṣiptam । ime kṣiptamūḍhe sādhāraṇe bhavataḥ । vikṣiptaṁ tu prathamayoginaḥ । santi hi catvāro yoginaḥ – prathamakalpikaḥ, madhubhūmikaḥ, prajñājyotiḥ, atikrāntabhāvanīyaśca iti teṣāṁ lakṣaṇaṁ tu vakṣyate । yadi punaḥ sattvapradhānaṁ vitamaskaṁ sarajaskaṁ bhavati, tadā aikāgryaṁ samprajñātayogasiddhayoḥ madhyamayoginoḥ cittaṁ dharmajñānavairāgyaiśvaryavadbhavati । yadā tu vidhūtarajastamomalaṁ śuddhasattvaṁ cittaṁ tadānīṁ vivekakhyātiṁ kṛtvā puruṣamātradhyānaṁ dharmamedhākhyaṁ karoti tatparaṁ prasaṁkhyānamityācakṣate dhyāyinaḥ । dhyānena citiśaktirapariṇāminī apratisaṁkramā darśitaviṣayā śuddhā cānantā ca iti niścitya sattvaguṇa-vikṛtau vivekakhyātāvapi viraktaṁ saccittaṁ tāṁ nirudhya saṁskāramātraśeṣaṁ bhavati caturthasya yoginaḥ । sosyamasamprajñātasamādhiḥ । atra hi na kiñcit prajñāyata ityalam ।
’citiśaktirityādyanantā ca’ ityantaṁ bhāṣyam । tatra apratisaṁkramā ityasya bile sarpavat (buddhyādau) (citte) praviśya na sañcaratītyarthaḥ । buddhyā darśitā viṣayā yasyāḥ sā darśitaviṣayā । sukhaduḥkhamohaśūnyā śuddhetyarthaḥ ।।
caturthayoginaścittaṁ nirūpayituṁ pātanikāmāracayati yadātviti । dharmameghākhyaṁ samprajñātam । tat paramiti । tat- samprajñātākhyadhyānaṁ paraṁ prakṛṣṭaṁ prasaṁkhyānamityācakṣate dhyāyinaḥ । cittasāmānādhikaraṇyaṁ ca dharmadharmiṇorabhedavivakṣayā draṣṭavyam । dhyānena- samprajñātayogena । na pratisaṅkramaḥ sañcāraḥ vidyate yasyāḥ sā iti samāsamabhipretya phalitārthamāha citte iti । buddhyeti- buddheḥ viṣayapradarśakatvoktyā puruṣasya audāsīnyaṁ jñāpitamiti bhāvaḥ ।।
nanu buddhivṛttisvabhāvasya puruṣasya vṛttinirodhe kathaṁ sthitirityataḥ āha-
tadā draṣṭuḥ svarūpesvasthānam ॥ ( 3 )
yadā cittasya śāntaghoramūḍhānāṁ sarvāsāṁ vṛttīnāṁ nirodhastadā draṣṭuścidātmanaḥ svābhāvike rūpe sthitiḥ kusūmāpāye yathā sphaṭikasya tathetyarthaḥ puruṣasya caitanyamātraṁ svabhāvo na vṛttaya iti bhāvaḥ ॥
nanu tarhi vyutthāne puruṣasya svabhāvātpracyutiḥ syādityāśaṅkyāha-
vṛttisārūpyamitaratra ॥ ( 4 )
itaratra nirodhād vyutthāne sati yāścittasya vṛttayaḥ śāntādyāstatsārūpyaṁ vṛttimadbuddhyavivekātpuruṣasya ’śānto duḥkhī mūḍhāsmi’ iti vṛttitādātmyabhrama ityarthaḥ । ato na svabhāvāt pracyutiḥ । na hi lauhityabhramakāle sphaṭikasya śvetasvabhāvāt pracyutirastīti bhāvaḥ । nirodhe muktiḥ vyutthāne bandha iti sūtradvayatātparyam ।।
idānīṁ niroddhavyānāṁ vṛttīnāmiyattāmāha –
vṛttayaḥ pañcatayyaḥ kliṣṭā akliṣṭāḥ ॥ ( 5 )
rājavārtike- cittavṛttinirodhān vyākhyātukāmena sūtrakāreṇa sūtradvayena yasya vyutthānanirodhayormuktibandhau taccittamiti vyākhyāya ’vṛttaya’ ityādinā vṛttīrvyākhyāya ’abhyāsavairāgyābhyām’ ityādinā pādaśeṣeṇa nirodhe vyākhyātaḥ- iti viśeṣa uktaḥ । avayavārthastayap । vṛttiśabdaḥ vṛttisāmānyaparaḥ । caitramaitrādicittabhedena vṛttisāmānyānāṁ bahutvāt vṛttaya iti bahuvacanam । agrimasūtroktāḥ pramāṇādayaḥ pañca viśeṣā vṛttisāmānyasyāvayavā ityarthaḥ । pañca avayavā yāsāṁ tāḥ pañcatayyaḥ tāsāṁ hānopādānasiddhaye bhedamāha- kliṣṭā akliṣṭā iti । rāgadveṣādikleśānāṁ hetavaḥ kliṣṭāḥ- bandhaphalāḥ । sarvo hi jantuḥ pramāṇādivṛttibhirjñāteṣvartheṣu rāgādinā karma kṛtvā sukhādinā badhyate । akliṣṭāḥ- kleśanāśinyo muktiphalāḥ sattvapuruṣānyatāgocarāḥ । tāḥ khalu abhyāsavairāgyābhyāṁ kliṣṭavṛttipravāhamadhye jāyamānāḥ svajanyākliṣṭasaṁskāraiḥ punaḥpunarabhyāsena pravṛddhaiḥ kliṣṭasaṁskāranirodhena kliṣṭavṛttipravāhaṁ nirudhya paravairāgyeṇa svayaṁ nirudhyante । tataḥ saṁskāraśeṣasya cittasya pralayo muktirbhavatīti bhāvaḥ ।।
pañcavṛttīruddiśati-
pramāṇaviparyayavikalpanidrāsmṛtayaḥ ॥ ( 6 )
itosnyā vṛttirnāstītyuddeśasūtrasya phalam ॥
tatra pramāṇavṛttiṁ vibhajate-
pratyakṣānumānāgamāḥ pramāṇāni ॥ ( 7 )
trīṇyeva pramāṇānīti bhāvaḥ । atra pramākaraṇatvaṁ sāmānyalakṣaṇam । pramā cājñātārthāvagāhi pauruṣeyo bodhaḥ vṛttau pratibimbaḥ । tatkaraṇaṁ vṛttiḥ । tatrendriyasambandhadvārā cittasya ghaṭādisambandhe sati sāmānyaviśeṣātmakesrthe vyaktirūpaviśeṣanirdhāraṇapradhānā vṛttiḥ pratyakṣaṁ pramāṇam । tatra arthākārāyāṁ vṛttau cidātmano yaḥ pratibimbaḥ sospi vṛttidvārā arthākāraḥ san phalaṁ bhavati । evaṁ sāmānyato jñāte parokṣārthe samādhinā vidyamānaviśeṣavṛttiḥ pramāṇatvamiti jñeyam । anumānāgamayorvyāptisaṅgatigrahāpekṣatvāt vanhitvādisāmānye tadgrahāt sāmānyaviṣayatvameva । tatra vyāptigrahe sati pakṣavṛttiliṅgajñānāt sādhyatāvacchedakasāmānyanirdhāraṇavṛttiranumānam । āptena dṛṣṭosnumito vā arthaḥ yena śabdenopadiśyate tasmācchabdāt śrotuḥ tadarthaviṣayāvṛttirāgamaḥ । vedasya āpteśvarapraṇītatvaṁ vakṣyate ।।
viparyayaṁ lakṣayati-
viparyayo mithyājñānamatadrūpapratiṣṭham ॥ ( 8 )
tattadrūpe svaviṣaye pratiṣṭhāśūnyam (bādhavirodhīti yāvad) । vikalpospi bādhavirodhī tadrūpāpratiṣṭha ityativyāptinirāsāya mithyājñānapadam । tena svaviṣaye svajanyavyavahāralopisamatabādhavattvamucyate । na ca vikalpe tādṛśabādhossti । keṣāñcit paṇḍitānāṁ tatra bādhabuddhāvapi yathāpūrvaṁ vyavahārālopāt । saṁśayastu lakṣya eveti nātivyāptiriti bhāvaḥ । asyaiva viparyayasya bhedāḥ pañcakleśāḥ iti vakṣyate ।।
vikalpaṁ lakṣayati-
śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ ( 9 )
naraśṛṅgādiśabdaśravaṇānantaramavaśyaṁ bhavatyeva nirviṣayā vṛttiryā sā vikalpa ityarthaḥ । ayaṁ vikalpo vastuśūnyatvānna pramāṇam, bodhespyavaśyavaṁ bhāvitvādvyavahārahetutvācca na viparyayaḥ । yathā ’caitanyameva puruṣa’ ityabhedaniścayespi ’puruṣasya caitanyam’ iti bhedavikalpaḥ, ’bhāvātiriktabhāvo nāsti’ iti niścayespi ’sarvadharmābhāvavanpuruṣa’ iti viśeṣaṇaviśeṣyabhāvavikalpaḥ । evaṁ ’rāhoḥ śira’ ityādivikalpā udāhāryāḥ ॥
nidrāṁ lakṣayati-
abhāvapratyayālambanā vṛttirnidrā ॥ ( 10 )
kāryaṁ pratyayate gacchatīti pratyayo hetuḥ । jāgratsvapnasuṣuptīnāmabhāve hetuḥ tamaḥ ālambanaṁ- viṣayaḥ yasyāḥ sā vṛttiḥ nidrā । vṛttipadasyānuvartamānasyoccāraṇaṁ ’jñānābhāvo nidrā’ iti matanirāsārtham । tathā hi – utthitasya ’sukhamahamasvāpsam’ iti smaraṇaṁ buddhisattvasacivatamo viṣayaṁ tadanubhavaṁ kalpayati । ’gāḍhamūḍhamahamasvāpsam’ iti kevalatamoviṣayaṁ smaraṇaṁ tadanubhavaṁ kalpayati । sa cānubhavo buddhidharmo nidrā । sā caikāgravṛttikalpā api tāmasatvāt yogārthinā niroddhavyeti bhāvaḥ ।।
smṛtiṁ lakṣayati-
anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ॥ ( 11 )
pramādyanubhavo (pi) (hi) smṛteḥ pitā । tasya viṣayaḥ smṛteḥ ātmīyaḥ। loke pituḥ svamiva putrasya । smṛtermūlānubhavāviṣayastu parasvam । tadgrahaḥ sampramoṣaḥsteyaḥ । tathā cānubhūte viṣaye yosyam asampramoṣaḥ adhikāgrahaḥ, anubhūtamātragraha iti yāvat sā smṛtirityarthaḥ । vṛttisthaḥ pauruṣabodhosnubhavaḥ svaprakāśa iti tajjanyasaṁskārāt anubhavārtho bhayaviṣayāpi smṛtirbhavati । nanu svakāye gajavaiśiṣṭyamananubhūtamapi svapne smaryate iti cet, na । tasya viparyayatvāditi bhāvaḥ ।।
āsāṁ vṛttīnāṁ nirodhopāyamāha-
abhyāsavairāgyābhyāṁ tannirodhaḥ ॥ ( 12 )
sarvasya jantoḥ svabhāvataścittavṛttirnadī viṣayabhūmigā saṁsārasāgarābhimukhī pravahati । tatra viṣaye vairāgyeṇa tatpravāhaṁ bhaṅtvā sattvapuruṣavivekābhyāsena tasyā nadyāḥ pratyakpravāhaḥ kriyate । anabhyāse hi layavikṣepasvabhāvasya cittasya vairāgyāt vikṣepabhaṅge nidrā syāt tasmādabhyāsavairāgye layavikṣepanivṛttirūpaprayojanabhedena nirodhe kārye samuccīyete ।।
abhyāsasvarūpamāha-
tatra sthitau yatnobhyāsaḥ ॥ ( 13 )
tatra- tayormadhye rajastamovṛttiśūnyasya cittasyaikāgratā sthitiḥ । tasyāṁ kāryāyāṁ yāni sādhanāni yamaniyamādīni tadviṣayaḥ prayatnaḥ ( tadanuṣṭhānam) (anuṣṭhānam) abhyāsa ityarthaḥ ।।
nanvanādiprabalarājasatāmasavṛttisaṁskārairvirodhibhiḥ kuṇṭhitosbhyāso na sthityai kalpata ityata āha-
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ ( 14 )
tu śabdaḥ śaṅkānirāsārthaḥ । saḥ abhyāsaḥ dīrghakālaṁ tapobrahmacaryavidyāśraddhārūpasatkāreṇa nairantaryeṇa cāsevitaḥ dṛḍhasaṁskāraḥ san vyutthānasaṁskārairnābhibhūyate । kintu sthitisamartho bhavatītyarthaḥ । ’athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayātmānamanviṣya’ iti śrutiḥ । satkāraṁ darśayati ।।
vairāgyasvarūpamāha-
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñāvairāgyam ॥ ( 15 )
yatamānavyatirekaikendriyavaśīkārasaṁjñāḥ vairāgyavṛttayaḥ catasraḥ । tatra rāgādīnāṁ cittasthānāṁ kaṣāyāgāṁ viṣayeṣvindriyapravartakānāṁ pākāya prayatno yatamānasaṁjñāvairāgyam । tataḥ pakvānāṁ keṣāñcit kaṣāyāṇāṁ pakṣyamāṇebhyo vibhāgāvadhāraṇaṁ vyatirekasaṁjñāvairāgyam । tataḥ pakvānāṁ sarveṣāmindriyapravartanāśaktānāṁ manasyautsukyarūpeṇāvasthānamekendriyasaṁjñāvairāgyam ।striyosnnapānamityādiṣu dṛṣṭeṣu, gurūccāraṇamanuśravaḥ śravaṇaṁ yasya sosnuśravo vedaḥ tadukteṣu ānuśravikeṣu, svargādidivyādivyaviṣayeṣu ca prāpteṣu vināśaparitāpasātiśayatvāsūyādidoṣāṇāmabhyāsena sākṣātkārāt vitṛṣṇasya upekṣābuddhiḥ- vaśīkārasaṁjñāvairāgyamityarthaḥ ।।
aparaṁ vairāgyamuktvā paraṁ vairāgyamāha-
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam ॥ ( 16 )
pūrvavairāgyamuttaravairāgye hetuḥ । tathā hi- vakṣyamāṇayogāṅgānuṣṭhānādatiśuddhacittasya viṣayeṣu doṣadarśanāt vaśīkārasaṁjñakavairāgye sati gurvāgamāvagatasya puruṣasya yā khyātiḥ tadabhyāsāt dharmameghākhyadhyānarūpānnitāntavidhvastatamorajomalaṁ cittaṁ sattvamātradoṣaṁ atiprasannaṁ bhavati । sosyamatiśuddhacittadharmaḥ prasādaḥ dharmameghottarāvadhiḥ tasyaiva phalībhūtaḥ, paraṁ guṇebhyo vaitṛṣṇyaṁ vairāgyamucyate yaṁ muktihetusākṣātkāraṁ vadanti mokṣavidaḥ । yasyodaye prakṣīṇasarvakleśo vidhūtāśeṣakarmāśayaḥ kṛtavivekakhyātāvapyupekṣakaḥ’kṛtaṁ kṛtyaṁ’, ’prāptaṁ prāpaṇīyam’ iti manyate yogī, yadantarameva cittamasamprajñātasaṁskāramātraśeṣaṁ bhavati tatparaṁ vairāgyam । aparaṁ tu vairāgyaṁ vitamaskasya rajoleśamalasya cittasya dharmaḥ, yataḥ prakṛtau līnā aiśvaryamanubhavanti । yathoktam- ’vairāgyātprakṛtilaya’ iti ।।
evamabhyāsavairāgye nirūpya tatsādhyaṁ nirūpayannādau saṁprajñātaṁ caturvidhaṁ darśayati-
vitarkavicārānandāsmitārūpānugamātsaṁprajñātaḥ ॥ ( 17 )
yathā loke prāthamikadhānuṣkaḥ sthūlameva lakṣyaṁ vidhyati, paścāt sūkṣmaṁ, tathā prāthamiko yogī sthūlameva śālagrāmādikaṁ dhyānena sākṣātkaroti । sa sthūlasākṣātkāro vitarkaḥ । tasya sthūlasya kāraṇaṁ pañcatanmātrādikaṁ sūkṣmam । tasya dhyānena sākṣātkāro vicāraḥ । indriyāṇi sthūlāni prakāśakatvāt sattvarūpāṇi teṣāṁ dhyānena sākṣātkāraḥ ānandaḥ । teṣāṁ kāraṇaṁ buddhiḥ puruṣarūpeṇa grahītraikībhūtā satī asmitā । tasyā dhyānena sākṣātkārospyasmitā ucyate । tatra sthūlaṁ sūkṣmaṁ ca grāhyam, indriyāṇi grahaṇāni asmitākhyo grahītā । teṣu grahītṛgrahaṇagrāhyeṣu dhyānaparipākaḥ saṁprajñāto yogaḥ । sa ca vitarkavicārānandāsmitāsvarūpaiḥ caturbhiḥ anugamāt caturvidhaḥ savitarkaḥ, savicāraḥ, sānandaḥ sāsmita iti । atra yathā ghaṭajñānaṁ mṛdviṣayaṁ tādātmyāt tathā sthūlayogaḥ yogaḥ sthūlasūkṣmendriyāsmitāviṣayakaḥ । sūkṣmayogastrayaviṣayakaḥ । anyau dv-yekaviṣayau iti viśeṣo bhāṣyakṛdbhāṣitaḥ । tatra mṛjjñānaṁ ghaṭādiviṣayaṁ yathā tadvat sūkṣmādiyogāḥ sthūlādyaviṣayā iti mantavyam । bhojavṛttau tu indriyeṣu savitarkamuktvā tanmātreṣu savicāramuktvā ahaṅkāre sānandaḥ, mahattattve sāsmita ityuktam । tatra ’aham’ iti viṣayagrāhakāntaḥkaraṇamahaṅkāraḥ ।antarmukhaṁ sattāmātre mahattattve līnaṁ, sattāmātrāvabhāsakamasmiteti tayorbhedaḥ ।।
adhunā sopāyamasamprajñātamāha-
virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣosnyaḥ ॥ ( 18 )
vṛttīnāmabhāvo virāmaḥ tasya pratyayaḥ- kāraṇaṁ paravairāgyaṁ tadabhyāsaḥ pūrvaḥ upāyo yasya sa tathā । anena padenopāya uktaḥ । anyaḥ asamprajñātaḥ saṁskāraśeṣaḥ। paraṁ hi vairāgyaṁ saṁprajñātasaṁskārānapyabhibhūya svasaṁskāraṁ śeṣayati । sa nirbījaḥ samādhiḥ । nirālambanatvāt karmabījābhāvāccetyarthaḥ ।।
ayamasaṁprajñātaḥ dvividhaḥ- bhavapratyayaḥ, upāyapratyayaśca । tatrādyo mumukṣubhirheyaḥ । tamāha-
bhavapratyayo videhaprakṛtilayānām ॥ ( 19 )
bhūtendriyāṇāmanyatamasminsvīkāre anātmanyātmatvabhāvanayā dehapātānantaraṁ bhūtendriyeṣu līnāḥ ṣāṭkauśikadehaśūnyāḥ videhāḥ । avyaktamahadahaṅkārapañcatanmātreṣu prakṛtiṣvātmatvabhāvanayā līnāḥ prakṛtilayāḥ । teṣāṁ cittaṁ saṁskāramātraśeṣamityasaṁprajñātaḥ । sa tu bhavapratyayaḥ । bhavanti jāyantessyāṁ jantava ityavidyā bhavaḥ, anātmanyātmatvabuddhiḥ sa pratyayo heturasya sa tathā । avidyāmūlosyaṁ yogosntavatphalaḥ ।
yadāha vāyuḥ-
daśamanvantarāṇīha tiṣṭhantīndriyacintakāḥ ।
bhautikāstu śataṁ pūrṇaṁ sahasraṁ tvābhimānikāḥ ॥
bauddhā daśasahasrāṇi tiṣṭhanti vigatajvarāḥ ।
pūrṇaṁ śatasahasraṁ tu tiṣṭhantyavyaktacintakāḥ ॥
puruṣaṁ nirguṇaṁ prāpya kālasaṁkhyā na vidyate ॥ iti ।
yeṣāṁ vivekakhyātirnāsti, teṣāṁ cittaṁ līnamapyutthāya saṁsāre patati suptacittavaditi bhāvaḥ ॥
adhunā dvitīyamupādeyamāha-
śraddhāvīryyasmṛtisamādhiprajñāpūrvaka itareṣām ॥ ( 20 )
puruṣagocarā sātvikī (vṛttiḥ) śraddhā । tathā vīryaṁ- prayatno jāyate । tena yamaniyamādiparamparayā smṛtiḥ dhyānam । tena samādhiḥ । tena prajñāpuruṣagocarakhyātyabhyāsaḥ samprajñātaḥ tataḥ paravairāgyādasamprajñātaḥ itareṣāṁ- mumukṣūṇāṁ yogināṁ bhavati ॥
śraddhādayaḥ prajñāntā upāyāḥ tatpūrvakosyamupāyaprayatnaḥ । te copāyāḥ prāṇināṁ prāksaṁskārabalāt mṛdumadhyādimātrabhedāḥ trividhāḥ । tathā ca yoginastrayo bhavanti-mṛdūpāyaḥ, madhyopāyaḥ, adhimātropāyaḥ iti । tatra mṛdūpāyastrividhaḥ- mṛdusaṁvegaḥ, madhyasaṁvegaḥ tīvrasaṁvega iti । evamitarāvapi trividhau bhavataḥ । evaṁ ca nava yogino bhavanti । teṣāṁ ciraṁ cirataraṁ kṣipraṁ kṣiprataraṁ siddhayo bhavanti upāyatāratamyāt । tatra keṣāñcit kṣiprataraṁ siddhirityāha-
tīvrasaṁvegānāmāsannaḥ ॥ ( 21 )
saṁvegaḥ vairāgyaṁ yeṣāṁ tīvram upāyāścādhimātrāḥ teṣāṁ yogināmāsannaḥ samādhiḥ asamprajñātastato mokṣa ityarthaḥ ।।
mṛdumadhyādhimātratvāttatospi viśeṣaḥ ॥ ( 22 )
tīvrasya saṁvegasyāpi mṛdumadhyādimātratvāt tataḥ – mṛdutīvrasaṁvegasya yogina āsannāt samādheḥ madhyatīvrasaṁvegāsannatarāt adhimātratīvrasaṁvegasyāsannatamaḥ samādhilābha iti ’viśeṣa’ ityarthaḥ ।।
īśvarapraṇidhānādvā ॥ ( 23 )
īśvare kāyikādvācikānmānasāt praṇidhānāt bhaktiviśeṣāt āsannatamaḥ samādhilābhaḥ । vāśabdaḥ pūrvoktopāyenāsya bhavatyupāyasya vikalpārthaḥ । bhakteranyānapekṣatvāt । īśvaro hi bhaktyābhimukhaḥ san ’idamiṣṭamasyāstu’ ityanugṛhṇātīti bhāvaḥ ।।
īśvarasvarūpānnirūpayati –
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ ( 24 )
kleśāḥ- avidyādayaḥ pañca । karma- adharmādharmau । tayoḥ phalaṁ vipākaḥ । phalānukūlāḥ saṁskārāḥ āśayāḥ । manasyāśerata iti vyutpatteḥ । yathā narasya karijanmani kāṣṭhabhogasaṁskārā udbhavanti, anyathā jīvanāsaṁbhavāt । taiḥ kleśādibhiḥ cittasthaiḥ parāmṛṣṭaḥ sāṁsārikaḥ puruṣaḥ, cittāvivekena bhoktṛtvāt । taiḥ kālatrayespyasaṁbaddhaḥ puruṣa ’īśvaraḥ’ । viśeṣapadena kālatrayāsambandhavācinā muktajīvebhyo vyāvṛttiḥ kṛtā । teṣāṁ pūrvakāle bandhatrayasambandhāt prakṛtau līnānāṁ prākṛtau bandhaḥ । bhūtendriyeṣu vikāreṣu līnānāṁ vedehānāṁ vaikārikaḥ anyeṣāṁ devanarādīnāṁ dakṣiṇābandhaḥ, cittādhīnakarmaphalatvāditi bhedaḥ ।
nanu jñānakriyāśaktimattvaṁ paramaiśvaryaṁ puruṣasyāpariṇāminaḥ kathamiti? ucyate । asti īśvarasyānādisiddhaṁ śuddhasattvātmakaṁ cittaṁ pradhānajaṁ niratiśayajñānakriyāśaktimat । sa hi bhagavānsaṁsārārṇavājjantūnāmuddharaṇecchayā taccittamupādatteḥ tadvinā jñānadharmopadeśabhaktānugrahāyogāt । na ca- kathaṁ cittopādānāt prāgicchādyudeti iti vācyam । bījāṅkuravadānidtvāt sargapralayapravāhasya । yadā sarvakāryasya pralayaḥ tadā bhaviṣyatkalpe lokānugrahārtham ’idaṁ cittamupādeyam’ iti bhagavatā saṅkalpayate । tatsaṅkalpavāsitaṁ pradhāne līnaṁ sat sargādau cittamudvahati । tena ceśarosnugṛhṇātītyanavadyam ।
nanu tādṛśācittasattve kiṁ mānamiti cet – ’svābhāvikī jñānabalakriyā ca, eṣa sarveśvara’ ityādivedavākyamiti brūmaḥ । vedaḥ niratiśayajñānaśaktimaccittasaciveśvarapraṇītaḥ, ataḥ pramāṇamiti saṁkṣepaḥ ।।
evaṁ vedaprāmāṇyātsiddhaḥ sarvajñaḥ īśvaraḥ । tasya sarvajñatvesnumānamapyāha-
tatra niratiśayaṁ sarvajñabījam ॥ ( 25 )
asmadādīnāṁ jñānaṁ niratiśayena jñānenāvinābhūtaṁ bhavitumarhati, sātiśayatvāt yatsātiśayaṁ tatsamānajātīyena niratiśayena yuktaṁ, yathā kumbhaparimāṇaṁ vibhuparimāṇena tatsiddhaṁ niratiśayaṁ jñānaṁ sarvajñasya bījajñāpakaṁ yatra niratiśayaṁ jñānaṁ tatra sarvajñatvaṁ jñāyata ityarthaḥ । tasya sāmānyena siddhasya sarvajñasya śrutyādisiddhāḥ śivaviṣṇunārāyaṇamaheśvarādisaṁjñāḥ । tathā ca vāyupurāṇe-
sarvajñatā nṛbhiranādibodhaḥ svatantratā nityamaluptaśaktiḥ ।
anantaśaktiśca vibhorvidhijñāḥ paḍāhuraṅgāni maheśvarasya ।
jñānavairāgyamaiśvaryaṁ tapaḥ satyaṁ kṣamā dhṛtiḥ ।
sraṣṭṛtvamātmasambodho hyadhiṣṭhātṛtvameva ca ॥
avyayāni dṛśaitāni nityaṁ tiṣṭhanti śaṅkare । iti ।
tathā mahābhārate –
anādhinidhanaṁ viṣṇuṁ sarvalokamaheśvaram ।
lokādhyakṣaṁ stuvannityaṁ sarvaduḥkhātigo bhavet ।। ityādi ।
tasya bhagavato brahmādibhyo viśeṣamāha-
pūrveṣāmapi guruḥ kālenānavacchedāt ॥ ( 26 )
’pūrveṣāṁ’ sargādāvutpannānāṁ kālaparicchinnānāṁ brahmādīnāṁ guruḥ-īśvaraḥ । kutaḥ ? kālenānavacchedāt- anādyantatvādityarthaḥ । tathā ca śrutiḥ- ’yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṁśca prahiṇoti tasmai’ ityādyā ।।
evamīśvaraṁ nirūpya tatpraṇidhānaṁ vaktuṁ tasya rahasyasaṁjñāmāha-
tasya vācakaḥ praṇavaḥ ॥ ( 27 )
sṛgamaṁ sūtram । nanu śabdasya vācakatvam abhidhākhyā śaktiḥ, śabdārthayoḥ sambandhaḥ ityucyate । sā kiṁ saṅketena kriyate vyajyate vā । nādyaḥ । pratikalpaṁ svatantreśvarasya saṅketabhedena śabdārthāvyavasthāprasaṅgāt । na dvītīyaḥ । sūryādiśabdānāṁ putreṣu pitrā saṅketavaiphalyāpātāt । na hi tatra saṅketavyaṅgyā śaktirasti । na cāsati vyaṅgye vyañjakamarthavat । tasmādidaṁ saṅketasūtraṁ vyarthamiti cet- ucyate । sthitaiva śaktiḥ saṅketena vyajyate; yathā sthita eva pitṛputrabhāvo ’mamāyaṁ putraḥ’ iti vākyena vyajyate tadvadgavādiśabdeṣu pralaye pradhānasāmyaṁ gateṣu sargādau punaḥ śaktyā sahodbhūteṣu sthitāmeva tattacchabdasya tattadarthe śaktimīśvaraḥ saṅketena jñāpayati । jīvānāṁ luptasaṁskāratvāt । adhunātanapitrādisaṅketastu śakterutpādakaḥ ।
kecittu- sarvaśabdānāṁ sarvārtheṣu śaktirastīti pitrādisaṅketospi vyañjakaḥ । gavādiśabdānāṁ tu vedārthavyavasyārthamīśavarasaṅketenārthaviśeṣe śaktirniyamyata ityāhuḥ । sarvathāpi vaidikaśabdārthasambandho vyavasthitavyavahāratayā nitya iti siddham॥
evaṁ vācakamuktvā praṇidhānamāha-
tajjpastadarthabhāvanam ॥ ( 28 )
asya bhāṣyameva likhyate । ’praṇavasya japaḥ praṇavābhidheyasya ceśvarasya bhāvanaṁ tadasya yoginaḥ praṇavaṁ japataḥ praṇavārthaṁ ca bhāvayataḥ cittamekāgraṁ sampadyate ।
tathā coktam-
svādhyāyādyogamāsīta yogātsvādhyāyamānayet ।
svādhyāyayogasampatyā paramātmā prakāśate । iti ।।
asyeśvarapraṇidhānasyāsannatamaḥ samādhilābhaḥ phalamiti pūrvamuktam । adhunā phalāntaramapi tadanuguṇamāha -
tataḥ pratyakcetanādhigamospyantarāyābhāvaśca ॥ ( 29 )
pratīpaṁ viparītamañcatīti jānātīti ’pratyag’ bhrānta ityarthaḥ । aneneśvarād bheda uktaḥ buddherapyantaraṁ vā । pratyakca asau cetanaśca tasyādhigamaḥ- sākṣātkāraḥ, tataḥ- praṇidhānāt bhavati । api ca antarāyāṇāmabhāvaśca bhavati ।
nanu svabhinneśvarapraṇidhānāt svasākṣātkāraḥ kathaṁ syāt ? abhyāsa-tajjanyajñānayoḥ ṣaḍjādāvekaviṣayatvadarśanāditi cet – ucyate । yathaiveśvarossaṅgaścidrūpaḥ kūṭasthaḥ kleśādiśūnyaḥ tathaiva jīva iti sādṛśyādīśvaradhyānaṁ tadanugrahadvārā jīvasvarūpasākṣātkāraheturityanavadyam ॥
antarāyānāha-
vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitattvāni cittavikṣepāstesntarāyāḥ ॥ (30)
ye cittaṁ yogādvikṣipanti – bhraśayanti te cittavikṣepāḥ yogasyāntarāyāḥ – vighnā nava । tatra vyādhiḥ vātapittaśleṣmāṇāmannarasasyendriyāṇāṁ ca vaiṣamyam । styānam- cittasya laghutvespi karmānarhatā । saṁśayaḥ prasiddhaḥ । yogāṅgānanuṣṭhānaṁ pramādaḥ । ālasyam- cittasya gurutvādapravṛttiḥ । aviratiḥ- viśayatṛṣṇā । bhrāntidarśanam- ekakoṭiko viparyayaḥ । alabdhabhūmikatvam- samādhibhūmyalābhaḥ । madhumatyādayaḥ samādhibhūmayo vakṣyante । anavasthiratvaṁ nāma labdhāyāṁ bhūmau cittasyāsthiratvam, pūrvabhūmau hi sthitaṁ cittaṁ uttarabhūmiṁ jāyate । tasmādasthiratvaṁ doṣa ityarthaḥ ।।
na kevalamete vikṣepā yoganāśakā;, kintu duḥkhādīnapi kurvantītyāha-
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ ( 31 )
duḥkhaṁ vyādhijaṁ śarīram । kāmādijaṁ mānasam, tadvayamādhyātmikam । vyāghrādijamādhibhautikam । grahapīḍādijamādhidaivikam । daurmanasyamicchāvidhātāt kṣobho manasi । aṅgamejayatosbhāvaḥ aṅgamejayattvamaṅgānāṁ kampanamityarthaḥ । anicchataḥ prāṇosyaṁ bāhyavāyumantaḥ praveśayati sa śvāsaḥ, samādhyaṅgarecakavirodhītyarthaḥ । evamanicchataḥ kauṣṭyasya vāyorbahirgamanaṁ praśvāsaḥ, pūrakavirodhī । ete vikṣepaiḥ saha bhavanti vikṣiptacittasya bhavantītyarthaḥ ।।
īśvarapraṇidhānādeteṣāmabhāva ityuktamupasaṁharati-
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ ( 32 )
vikṣepātāṁ nāśārthamekatattvasya īśvarasya abhyāsaḥ dhyānaṁ kāryamityarthaḥ । atra bhāṣyakāraiḥ ’sthāyi cittaṁ syāt tasyaikāgratā sampādanīyā’ iti kṣaṇikamatamāśaṅkya ’sosham iti pratyabhijñānāt cittamekamanekārthāvagāhi sthāyi vidyata iti sādhitam ॥
tasya cittasyāsūyādimalavato yogāyogāttanmalanirāsopahānāha-
maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam ॥ ( 33 )
sukhiṣu prāṇiṣu maitrīṁ- mitratām, duḥkhiteṣu karuṇāṁ-dayām, puṇyavartiṣu muditāṁ- harṣam, apuṇyaśabditapāpavṛttiṣu upekṣāṁ- madhyasthavṛttiṁ bhāvayet ( tayā bhāvanayā ) ( tathā bhāvanayā ) cittasya prasādanaṁ bhavati । sukhādiṣu yathākramamuktayā bhāvanayā sāttviko dharmo jāyate । teṣu īrṣyā- apakārecchā । asūyādveṣāṇāṁ cittamalānāṁ vināśāttena ca śuklena dharmeṇa cittaṁ prasannaṁ bhavati । prasannaṁ ca vakṣyamāṇebhya upāyebhya ekāgraṁ sthitipadaṁ labhate iti tātparyam ॥
idānīṁ maitreyādibhāvanayā prasannasya cittasya sthityupāyānāha-
pracchardanavidhāraṇābhyāṁ vā prāṇasya ॥ ( 34 )
nāsikāpuṭābhyāṁ prāṇasya pracchardanaṁ- recanaṁ, recitasya prāṇasya bahireva vidhāraṇaṁ yathāśakti ।tābhyāṁ cittamekatra lakṣye sthitiṁ labhate । prāṇajaye cittasya jayaḥ tayoravibhāgāt prāṇāyāmasya sarvapāpanivartakatvāt pāpanivṛttau cittaṁ sthiraṁ bhavati । ’vā’ śabdo vakṣyamāṇopāyāntarāpekṣayā vikalpārthaḥ, na tu maitryādibhāvanāpekṣayā । tadbhāvanāyāḥ sarvopāyasahakāritvena samuccayāditi mantavyam ॥
upāyāntaramāha ।
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ ( 35 )
nāsāgre cittasya saṁyamāt divyagandhasākṣātkāro bhavati । jihvāgre saṁyamāt divyarasasya saṁvidbhavati । tāluni rūpasaṁvit, jihvāmadhye sparśasaṁvit, jihvāmūle śabdasaṁvit । etāḥ saṁvidaḥ gandhādiviṣayavatyaḥ pravṛttayaḥ śīghramutpannāḥ satyaḥ viśvāsamutpādyātisūkṣmeśvarādau lakṣye manasaḥ sthitiṁ nibandhantītyarthaḥ । śāstroktaviśeṣasya kasyacidanubhave satyatisūkṣmespi atiśraddhayā saṁyamārthaṁ yogī pravarttata iti bhāvaḥ ।।
viśokā vā jyotiṣmatī ॥ ( 36 )
aṣṭadalaṁ hṛtpadmaṁ recakenordhvamukhaṁ dhyātvā tatkarṇikāsthāyām ūrdhvamukhyāṁ suṣumnākhyanāḍyāṁ saṁyamanāt manasaḥ saṁvidbhavati । tanmanaḥ sūryendu-grahamaṇīnāṁ yā yā prabhā tattadrūpeṇānekadhā bhavati tatsātvikaṁ jyotirmanaḥ । tasya kāraṇaṁ sātvikoshaṅkāraḥ nistaraṅgamahodadhikalpo vyāpī । tasyāpi jyotiḥ svarūpasya saṁyamāt saṁvidbhavati । saiṣā dvividhā saṁvid । jyotiṣmatī- manoshaṅkārā ( khyānyo) tirviṣayā, viśokā-duḥkhaśūnyā, pravṛttirutpannā manasaḥ sthitiheturityarthaḥ ॥
vītarāgaviṣayaṁ vā cittam ॥ ( 37 )
vyāsaśukādīnāṁ vītarāgaṁ yaccittaṁ tadviṣayaṁ tatra dhāryamāṇaṁ yoginaḥ cittaṁ sthitipadaṁ labhata ityarthaḥ ।।
svapnanidrājñānālambanaṁ vā ॥ (38)
jñānaśabdo jñeyaparaḥ । svapne bhagavato mūrtimatyantamanoharāmārādhayanneva prabudghaḥ tatraiva cittaṁ dhārayet । nidrāyāṁ suṣuptau yatsukhaṁ jāyate tatra dhārayet । evaṁ svapnanidrājñeyālambanaṁ cittaṁ sthitiṁ labhate ॥
yathābhimatadhyānādvā ॥ ( 39 )
kiṁbahunā । yadeveṣṭaṁ śivarāmakṛṣṇādirūpaṁ tadeva dhyāyet । tatra labdhasthitikamanyatrāpi sthitiṁ labhate । abhimatamanatikramya yathābhimatam । tasya dhyānāditi vigrahaḥ ॥
nanu cittasthitirjāyata ityatra kiṁ jñāpakamityatrāha-
paramāṇuparamamahattvāntossya vaśīkāraḥ ॥ ( 40 )
asya- cittasya sūkṣme niviśamānasya yaḥ paramāṇvanto vaśīkāraḥ apratighātaḥ । tathā sthūle niviśamānasya paramamahattvākāśāntospratighātaḥ । tena pareṇa vaśīkāreṇa cittaṁ labdhasthitikamiti jñātvā sthityupāyānuṣṭhānāduparamatītyarthaḥ ।।
evaṁ cittasthiterupāyā uktāḥ । jñāpakaśca vaśīkāra uktaḥ ।saṁprati labdhasthitikasya cittasya kiṁ viṣayaḥ kiṁrūpaśca saṁprajñāto yogo bhavati ata uttaraṁ paṭhati-
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ॥ ( 41 )
yathā abhijātasya – kulīnasya atisvacchasya sphaṭikamaṇeḥ japākusumādyuparaktasya svarūpābhibhavena raktādyākārātā bhavati, tathābhyāsavairāgyābhyāṁ kṣīṇarajastamovṛttikasya cittamaṇeḥ sthūlasūkṣmabhūtātmakagrāhyeṇa grahaṇaiḥ indriyaiḥ -gṛhītrā pūrvoktāsmitākhyapuruṣeṇa ca uparaktasya ( svarūpābhibhavena ) ( svarūpāntaḥkaraṇābhibhavena ) yā grāhyākāratāpattiḥ sa saṁprajñātaḥ । pūrvoktavitarkavicārānandāsmitānugamāt caturvidhaḥ caturviṣayakaḥ pratyetavyaḥ । atra sūtresrthakramabalāt pāṭhaṁ bhaṅkā grāhyagrahaṇagrahītṛṣu tatsthasya – taduparaktasya cittasya tadañjanatā svarūpaparityāgena tadrūpatā tasyāḥ samyagāpattiriti vyākhyeyam । sthūlasūkṣmakrameṇaiva cittasya grahītruparāgāt । tatstheti bhinnaṁ padam । avibhaktikasyāntaṁ kṛtvā kṣīṇavṛtteḥ tatsthasyeti yojyam । yadvā tatsthaṁ ca tadañjanaṁ ca tasya bhāvastattā । ( kṣīṇavṛtteḥ) tayā samāpattirityarthaḥ ॥
seyaṁ samprajñātākhyā samāpattiḥ punaravāntarabhedāccaturdhā bhavati । savitarkā nirvitarkā savicārā nirvicārā iti । tatra savitarkāyāḥ svarūpamāha-
tatra śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkā samāpattiḥ ॥ ( 42 )
tatra- tāsu samāpattiṣu madhye । savitarkā samāpattireṣā jñeyā । tathā hi- gauḥ ityukte śabdārthajñānāni trīṇyabhinnāni bhāsante । tatra ’gauriti śabdaḥ’ ityeko vikalpaḥ । ayaṁ hi gaurityupāttayorarthajñānayoḥ śabdābhedaviṣayakaḥ । tathā ’gaurityartha ityeko vikalpaḥ । tatra gaurityupāttayoḥ śabdajñānayorarthābhedaviṣayakaḥ । evaṁ ’gauriti jñānam’ ityeko vikalpaḥ, ayaṁ tu gaurityupāttayoḥ śabdārthayorjñānābhedagocaraḥ । traya ete vikalpāḥ, asadabhedagocaratvāt । evaṁ ’ghaṭaḥ paṭaḥ’ ityādayo vikalpā jñeyāḥ । tatra śabdajñānābhyāmabhedena vikalpite sthūle gavādyarthe samāhitacittasya yoginaḥ samādhijanyasākṣatkāro yathā kalpitārthameva gṛhṇāti, tathā sā samādhiprajñā śabdārthajñānānāṁ vikalpaiḥ saṅkīrṇā taiḥ tulyā bhavati, vikalpatvāviśeṣāt । sā saṅkīrṇā savitarkā samāpattirityarthaḥ ।।
nirvitarkāmāha-
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ ( 43 )
gavādiśabdānāṁ śaktirūpaḥ saṅketo vikalpitārtheṣveva loke gṛhyate । tasya smṛtyā śābdajñānaṁ parārthānumitiśca vikalpa eva jāyate । tathā ca śrute vā anumite vā arthe śrutyanumitirūpavikalpamūlā samāpattiḥ savitarkā bhavati । smṛtipariśuddhau satyām arthamātratātparyavatā cittenārthamātrābhyāsāt saṅketasmṛtestyāge sati tatkāryasya vikalpasya tyāgāt samādhiprajñā svīyaṁ grāhakatvaṁ prajñārūpaṁ yat tena śūnyeva bhūtvā arthamātranirbhāsāt avikalpitārtharūpaṁ yadgrāhyaṁ tatsvarūpeṇaiva nirbhāsyamānā nirvitarkasamāpattirityarthaḥ । tatra savitarkasākṣātkāro yaḥ tadaparaṁ pratyakṣaṁ vikalpatvāt । nirvitarkapratyakṣaṁ tu paraṁ satyārthaviṣayatvāt । sa ca satyārtho goghaṭādikhayavī jñeyaḥ । atra ’paramāṇupuñjātiriktosvāvī nāsti’ iti bauddhamatamāśaṅkya ’mahāneko ghaṭa’ ityabādhitānubhavādasti, sa cāsmākaṁ mate bhūtasūkṣmarūpāṇāṁ paramāṇūnāṁ pariṇāmaḥ । tasya ca svopādānena bhedābhedātmakaṁ tādātmyamiti bhāṣye sādhitam ।।
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ ( 44 )
sthūlapariṇāmaghaṭādiṣu upādānatvenānugatā ye paramāṇavaḥ pañcatanmātrāṇāṁ ( vikārarūpeṇa sthitāḥ ) ( vikārabhūtarūpeṇa saṁsthitāḥ ) sūkṣmāḥ teṣu viṣayeṣu svīyakāryakāraṇadeśakālanānāviśeṣaṇaviśiṣṭeṣu svavācakaśabdajñānābhyāmabhedena vikalpiteṣu yā samāpattiḥ sā savicārā ityucyate । teṣveva sarvaviśeṣaṇaśūnyeṣu arthamātreṣu paramāṇuṣu yā samāpattiḥ sā nirvicārā । sā khalu satyārthamātrasvarūpā samādhiprajñā svarūpaśūnyeva nirbhāsate । etayā ca sthūlagocarayā savitarkayā nirvitarkayā ca vyākhyātayā sūkṣmaviṣayā savicārā nirvicārā ca vyākhyātā bhavatītyarthaḥ ।।
nanu kimasyāḥ grāhyasamāpatteḥ paramāṇuṣvevāvasānam, netyāha-
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ॥ ( 45 )
asyāḥ samāpatteḥ sūkṣmaviṣayatvamaliṅge pradhāne paryavasyati । tathā hi pārthivaḥ paramāṇuḥ gandhatanmātrāt itaratanmātrāṅgakāt jāyate । āpyastu gandhatanmātravarjitāt rasatanmātrāditanmātrāṅgakād । taijasastu gandharasadvayavarjitāt rūpatanmātrāditaradvayāṅgakād । vāyavyastu pūrvahīnāt sparśatanmātrāt śabdatanmātrāṅgakād । nabhasaḥ paramāṇustvekasmādeva śabdatanmātrājjāyata iti prakriyā । ato vikārebhyaḥ paramāṇubhyaḥ upādānāni pañca tanmātrāṇi sūkśmāṇi, tebhyospyahaṅkāraḥ sūkṣmaḥ tasmādapi mahān, mahatospi pradhānam । tadvilayaṁ na gacchatītyaliṅgamucyate । tataḥ paraṁ sūkṣmamupādānaṁ nāsti । puruṣasya sattvespyanupādānatvāt । puruṣo hi bhogāpavargārthī san puruṣārthanimittake sarge nimittamātraṁ bhavati । tasmāt sūkṣamagrāhyasamāpattiḥ pradhānaparyanteti siddham ॥
evaṁ sthūle sūkṣme ca grāhye catasraḥ samāpattayaḥ uktāḥ । samprati tāsāṁ samprajñātatvamupasaṁharati-
tā eva sabījaḥ samādhiḥ ॥ ( 46 )
grahaṇagrahītrorapi savikalpatvanirvikalpatvabhedena sānandā, ānandamātrā, sāsmitā, asmitā ceti catasraḥ samāpattayaḥ bhavanti uktanyāyasāmānyāt । evamaṣṭasamāpattayo yāḥ tā eva sabījaḥ samādhiḥ-saṁprajñātaḥ vivekakhyātyabhāvena bandhabījasattvāt sabījatvaṁ draṣṭavyam ॥
tatra nirvicārasamāpatteḥ phalatostiśayamāha-
nirvicāravaiśāradyesdhyātmaprasādaḥ ॥ ( 47 )
rajastamomalāpetasya buddhisattvasya svacchasthitirūpapravāhaḥ pradhānāntasūkṣmagrāhyagocaraḥ yaḥ sosyaṁ nirvicārasamādhervaiśāradyam । tasmin satyakrameṇa paramāṇvādipradhānāntatattvasamūhālambanaḥ sākṣātkāraḥ yoginaḥ svātmaniṣṭhosdhyātmaprasādo bhavatītyarthaḥ ॥
asya prasādasya yogisammatāṁ saṁjñāmāha-
ṛtambharā tatra prajñā ॥ ( 48 )
tatra vaiśāradye sati yā prajñā nirvicārā samādhijanyā tasya ṛtambhareti saṁjñā bhavati । ṛtamavikalpitaṁ satyaṁ bibhartīti vyutpatterityarthaḥ ॥
tasyāḥ klṛptapramāṇebhyo viṣayataḥ viśeṣamāha-
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ ( 49 )
gavādiśabdānāṁ gotvādisāmānye śaktiḥ na vyaktiviśeṣeṣu । teṣāmānantyenāśakyagrahatvāt । evaṁ vyāptirapi vanhitvādisāmānyaṁ gṛhyate । ataḥ śrutānumānaprajñayoḥ sāmānyaṁ vastu viṣayaḥ । tathā hi – loke śabdaliṅgajñānānantaraṁ govanhyādivastumātraṁ jñāyate, na vyaktiviśeṣa iti svasākṣikametat । aindriyakapratyakṣaṁ yadyapi gopaṭādiviśeṣaviṣayam, tathāpi sūkṣmavyavahitaviprakṛṣṭa-vastuviśeṣaḥ samādhiprajñāyā asādhāraṇo viṣayaḥ । na ca sūkṣmādiṣu śrutānumānaprakāśiteṣu prasarantī samādhiprajñā kathaṁ svamūlaśrutānumānāgocaraviśeṣagocarā syāt iti vācyam । buddheḥ svataḥ sarvagrahaṇaśaktatvāt । buddhisattvaṁ hi prakāśasvabhāvaṁ sarvārthagrahaṇasamarthamapi tamasā āvṛtaṁ sad mānamapekṣyālpaviṣayaṁ bhavati । yadā tu samādhinā vigatatamaḥ paṭalaṁ sarvataḥ prakāśamānamatikrāntamānamaryyādaṁ bhavati, tadā prakāśanāntyāt kiṁ nāmagocaraḥ syāt । tasmāt samādhiprajñā viśeṣārthagocaratvāt mānāntaraviṣayatvādanyaviṣayetyarthaḥ ।
taduktam-
prajñāprāsādamāruhya hyaśocyaḥ śocato janān ।
bhūmiṣṭhāniva śailasthaḥ sarvān prājñosnuśocati ॥ iti
janān samādhiśūnyān mānabhṛtyānityarthaḥ ॥
(svataḥ) itarapramāṇasahakāraṁ vinā । atikrāntamānamaryādaṁ atikrāntā mānamaryādā pramāṇānusāritvarūpā yena tattathā । pramāṇānusāritā ca pramāṇaviṣayamātragrāhakatā । prajñāprasādam- ṛtambharā prajñārūpoccagṛhyam । āruhya- prāpya । mānabhṛtān- mānādhīnān ।।
nanvanādinā śabdādiviṣayabhogasaṁskāreṇātibalīyasābhihatā samādhiprajñā na sthitiṁ labhata ityāha-
tajjaḥ saṁskārosnyasaṁskārapratibandhī ॥ ( 50 )
nirvicārasamādhiprajñājanyaḥ saṁskāraḥ vyutthānasaṁskārasya pratibandhībādhaka ityarthaḥ । anādirapi vyutthānasaṁskāraḥ tattvāsparśitvāt tattvasparśiprajñāsaṁskāreṇa bādhyate । taddhāne vyutthānapratyayā na bhavanti । samādhiprajñā tu bhavati । tataḥ saṁskāraḥ punaḥ punariti samādhisaṁskāropacayāt sarvātmanā kleśakṣaye sati bhogānnirviṇṇaṁ cittaṁ puruṣābhimukhaṁ vivekakhyātiṁ kṛtvā kṛtakṛtyaṁ līnaṁ bhavati samāptādhikāratvāt । khyātiparyavasānaṁ hi cittaceṣṭitamiti ॥
nanu samprajñātasamādhiprajñāsaṁskārapracuraṁ cittaṁ tatprajñāparamparāmeva kurvan kathaṁ nirbījasamādhiṁ kuryādityata āha-
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥
puruṣakhyātyanantaraṁ paravairāgyasaṁskārapracayena tasya- saṁprajñātasamādhiprajñāsaṁskārasya । ’api’ śabdāt prajñāyāśca nirodhe sati sarvasya prajñātajjasaṁskārapravāhasya nirodhāt avasitādhikāratvena cittasya kṛtyābhāvāt ’nimittāpāye naimittikāpāyaṁ’ iti nyāyena nirbījaḥ samādhirbhavati ।
taduktam-
āgamenānumānena dhyānābhyāsarasena ca ।
tridhā prakalpayan prajñāṁ labhate yogamuttamam ॥ iti ।
śravaṇena, mananena, puruṣamātradhyānābhyāso dharmameghākhyaḥ । tadrasena paravairāgyeṇa prajñāprasādātmanā, puruṣaṁ sākṣātkurvan nirbījaṁ yogaṁ labhata ityarthaḥ । kālakrameṇa nirbījanirodhasaṁskārapracaye sati svaprakṛtau cittaṁ līyate hetvabhāvāt । kṛtyaśeṣalakṣaṇādhikāro hi cittasya sthitihetuḥ । na hi kṛtabhogavivekakhyātinaścittasya kṛtyaśeṣossti । tasmāccittasya pralaye puruṣaḥ svarūpamātra-pratiṣṭhaḥ kevalo mukta iti siddham ॥
iti śrīgovindānandabhagavatpūjyapādaśiṣyarāmānandasarasvatīkṛtāyāṁ pātañjalasūtravṛttau yogamaṇiprabhāyāṁ samādhipādaḥ prathamaḥ ॥
॥ iti prathamaḥ pādaḥ ॥