floral-decor

śrīnārāyaṇatīrthakṛta

yogasiddhāntacandrikā

change script to

satyaṁ jñānamanantamadvayasukhaṁ brahmeti vedeṣu yat
proktaṁ viṣṇuśivādibhiśca bahubhī rūpairmataṁ vādibhiḥ॥
yanmānāviṣayaḥ sadā gurukṝpāsatpremayogena y-
llakṣyaṁ taṁ samupāsmahe hṛdi sadā kṛṣṇaṁ jagaddeśikam॥1॥
yogaṁ prāha pitāmaho'tha bhagavān śeṣaḥ svayaṁ saṁyyamaiḥ
sūtrairbhāṣyamiṣeṇa sarvavidito vyāsaḥ samastaṁ param॥
tadbhāṣyaṁ viśadīcakāra matimān miśro'tha bhikṣustathā
durbodhaṁ hi tathāpi mūḍhamatibhiḥ gūḍhaṁ rahasyaṁ yataḥ॥2॥
atra sūtreṣu gūḍhārthadyotikāṁ tanute parām।
vuttiṁ nārayaṇo bhikṣuḥ sugamāṁ harituṣṭaye ॥3॥
svātantryasatyatvasukhaṁ pradhāne
satyañca cidbhedamabhedavākyaiḥ॥
vyāso nirācaṣṭa na bhāvanākhyaṁ
yogaṁ svayaṁ nirmitabrahmasūtraiḥ॥4॥
apicā''tmaparaṁ yogaṁ vyākarot matimān muniḥ॥
bhāṣyādiṣu tatastatrāpyācāryapramukhairmataḥ॥5॥
mato yogo bhagavatā gītāyāmadhikonyataḥ॥
kṛtaḥ śukādibhistasmadatra santato'tisādarāḥ ॥6॥
brahmavidāpnoti param, brahmavid brahmaiva bhavati, tameva vidittvā atimṛtyumeti nānyaḥ panthā vidyate ayanāya, tarati śokamātmavit ityādi śrutitisiddhaparamapuruṣārthasādhanatānandātmasākṣatkārassādhanatayā śravaṇamanananididhyāsanāni, ātmā vā are draṣṭavyaḥ śrotavyaḥ mantavyaḥ nididhyāsitavya ityādinā''mnātāni । tatra nididhyāsanaṁ pradhānam । tatsahakṛtādeva manaso'laukakā'bādhitātmagocarapramāsambhavāt, sarvavijñānādirūpaphalasaṁvādācca । nididhyāsanañcaikatānatādi rūpaḥ rājayogāparaparyāyaḥ samādhiḥ। tatsādhanaṁ tu kriyāyogaḥ caryāyogaḥ, karmayogaḥ, haṭhayogaḥ, mantrayogaḥ , jñānayogaḥ, advaitayogaḥ lakṣyayogaḥ, brahmayogaḥ, śivayogaḥ, siddhiyogaḥ vāsanāyogaḥ layayogaḥ, dhyanayogaḥ, premabhaktiyogaśca । tadetat sarvaṁ sāmānyaviśeṣabhāvenāṣṭāgṅyogena kavalīkṛtamiti manasi nidhāya sāṣṭāṅgaṁ saphalaṁ yogaṁ samādhisādhanavibhūtikaivalyārthakaiścaturbhiḥ pādaiḥ vyutpādayiṣyan prekṣāvatpṛvṛttaye viṣayaprayojanādhikārisambandhān darśayan prathamaṁ śāstrasya ārambhaṁ pratijānīte bhagavān patañjaliḥ –
atha yogānuśāsanam ॥ ( 1 )
atha śabdaḥ ārambhārthaḥ śrutimātreṇa maṅgalārthaśca, na praśnādyānantaryārthaḥ । śābdī hi ākāṅkṣā śābdenaiva pūryate iti nyāyena śabdānupasthitānantaryārthakatvānaucityāt । śiṣyapraśnagurvājñāśraddhādīnāmaviśeṣeṇa vicāraprayojakatayā kasyānantarye tātparyamityavadhārayitumaśakyattvācca ॥
yogaḥ samādhiḥ । anuśāsanaṁ hiraṇyagarbhokteranu paścācchiṣyate vyutpādyate lakṣaṇabhedaphalasādhanairnenetyanuśāsanaṁ, yogasyānuśāsanaṁ yogānuśāsanam । yogapratipādakaṁ śāstramārabhyate ityarthaḥ । susādhanaḥ saphalaḥ yogaḥ partipādyatayā śāstrasyābhidheyaḥ । pratipādyayogadvārā kaivalyaṁ phalam । tatkāmaścādhikārī । śāstraphalayoḥ prayojyaprayojakabhāvaḥ । śāstrābhidheyayostu pratipādyapratipādakabhāvaḥ । abhidheyasya yogasya kaivalyasya ca sādhyasādhanabhāvaḥ sambandhaḥ iti dik ॥1॥
saparikaro yogaḥ pratipādyate iti pratijñātam । tatra yogalakṣaṇaṁ yogaśabdapravṛttimittaṁ ca nirdiṣṭapañcadaśaprakārayogasādhanavyāvṛttamāha –
yogaścittavṛttinirodhaḥ ॥2॥
tadā draṣṭuḥ svarūpe'vasthānam ॥3॥ iti dvābhyām ॥
tatra cittasya mahadahaṅkārabhedena trividhā'ntaḥkaraṇasya vṛttayaḥ dīpasya śikhā iva avasthāpariṇāmarūpā bāhyā, ābhyantarāśca । tāsāṁ nirodhaḥ upaśamo nirindhanāgnivat svakāraṇe layaḥ। tadā nirodhakāle draṣṭuḥ pramāturahamarthasyāntaḥkaraṇāvacchinnasya svarūpe viśeṣye kevalacaitanya ātmanyavasthānaṁ viṣayatayā'vasthitirvidyamānātetyarthaḥ । viṣayatā ca vyāpārānubandhinī । vyāparaśca vṛttireva । yogī yāmahametāvantaṁ kālaṁ samahito'bhūvamiti smaraṇena vyutthāne'numinoti । itthaṁ ca vṛtyantaranirodhapūrvakāttmagocaradhāravāhikanirvikalpakavṛttiryogaḥ iti lakṣaṇaṁ siddham। mayyekacittatāyogo vṛtyantaranirodhata iti kūrmapurāṇādau śivokteḥ । yatracaivātmānātmānaṁ paśyannātmani tuṣyatīti gītāyāṁ bhagavadukteśca । yadyapi draṣṭṛgocārayā api tādṛśavṛtteḥ samādhitvaṁ vakṣyati sūtrakāraḥ tathāpyatra mayītyādi pṛkṛtābhiprāyam । tataupadeśikavittivāraṇāya viśeṣaṇam । abhāvasya nirviṣayatvena saṁskāra'janakattvāt yogasya ca saṁskārajanakatvāt tathivāgraṁ vakṣyamāṇatvāt viśeṣyam । tatra samprajñātāsādharaṇāya nirvikalpaketi । sūtradvayena viśeṣaṇaviśeṣyayordvayoruktistu pratyekasyāpi phalabhedajñāpanāya । ata eva pādabhedena viśeṣaṇāṁśaphalaṁ vibhūtitṛtīyapāde, viśeṣyāṁśaphalaṁ ca kaivalyaṁ caturthapāde vakṣyati sūtrakāraḥ॥
athavā śivalakṣaṇā svasvarūpābhivyaktirmahāyogo nirālambaḥ। tatsādhanaṁ tvabhāvayogaḥ samādhipadābhidheyo nirābhāsaḥ। tatra prathamasya lakṣaṇaṁ tadeti। dvitīyastu cittavṛttīti ॥ yogastu dvividhaḥ jñeyo hyabhāvaḥ prathamaḥ mataḥ aparastu mahāyogaḥ sarvayogottamottamaḥ। śūnyaṁ sarve nirābhāsaṁ sarūpaṁ yatra cintyate। abhāvayogaḥ s prokto yenātmanaṁ prapśyati ॥ yatra paśyati cātmānaṁ nityānandaṁ nirañjanam । mayaikyaṁ sa mahāyogo bhāṣitaḥ paramaḥ svayamityādismṛtibhirapi tathā jñāpanāt । atra samprajñātaprāṇanirodhādeḥ sādhanākoṭāveva niveśāt samprajñāte sātvikaviśiṣṭavṛttisattve'pi yogaḥ prāṇanirodhaḥ ityanuktāvapi ca na hāniḥ । rājayogavijijñāpayiṣayaiva lakṣaṇasūtrapravṛtteḥ। nanu samprajñāte'smin dhyeyamātragocaravṛttisvīkāraḥ,sarvavṛttinirodhe tu asamprajñāta iti bhāṣyeṇa virudhyate iti cenna । samprajñātaṁ prakamya, tāmapi khyātiṁ niruṇaddhi ityuttaragranthena viṣiṣṭavṛttimātranirodhasyaiva tadarthatvajñāpanāt । etena tatra dhyeyavṛttisattve sarvavṛttinirodhā'siddhiḥ । asatve tu samādhiśabdārthahāniḥ। mayyekacittatetyādyudāhṛtasmṛtyā dhyeyamātrākāravṛttereva yogatvakathanādityādyāśaṅkāpi samāhitā । sarvapadamaṭhatā sūtrakāreṇāpi tajñāpanāt । asamprajñātaśabdādibhireva, na tatra kiñcit samyagahantvādinā prajñāyate ityādi vyutpatyā tadarthalābhācca। ata eva tāvanmano niroddhavyaṁ hṛdi yavadgatakṣayam । etajjñānañca mokṣaśca śeṣo'syo granthavistaraḥ ityādi śrutiṣu yatroparamate cittaṁ niruddhaṁ yogasevayetyādismṛtiṣu ca manonirodhasyaivoktatve'pi nātra tathoktam। tatrāpi vivakṣitavivekena manonirodhasya viśiṣṭavṛttinirodhātmakatvalābhaditi dik ॥
athavā samādhitvena samprajñātasyāpyagre vakṣyamāṇatvāt rājayogavat samprajñāto'pi pratijñāsūtre yogaśabdābhidheyaḥ। tathā ca yuja samādhāvityanuśāsanādubhayavidhasamādheḥ svarūpasādhanabhedaphalapratipādakaśāstramārabhyate iti pratijñāsūtrārthaḥ। tadubhayasādharaṇaṁ lakṣaṇamāha ॥ yogaścittavrūttinirodhaḥ iti॥
tatra cittasya rājasatāmasavṛttināṁ nirodha upaśamaḥ samprajñātaḥ। sarvavṛttīnāṁ nirodha upaśamaḥ samprajñātaḥ । sarvavṛttīnāṁ nirodho'samprajñātaḥ। yadatmatatvaṁ prasamīkṣय़ dehī ekaḥ kṛtārtho bhavati vītaśokaḥ *yadātmatattvena tu brahmatattvaṁ dīpopameneha muktaḥ prapaśyan॥ ajaṁ dhruvaṁ sarvatattvairviśuddhaṁ jñātvā devaṁ mucyate sarvapāśaiḥ । yadā pañcavatiṣṭhante jñānāni manasā saha , buddhiśca na vicaṣṭeta tāmāhuḥ paramāṁ gatim ॥ apramattastadā bhavati yogo hi prabhavāpyayau॥ mana eva manuṣय़.āṇāṁ kāraṇaṁ bandhamokṣayoḥ । bandhāya viṣayāsaktaṁ mokṣo nirviṣayaṁ smṛtam । sarvavittiśūnyarūpāsamprajñātasya tu samādhyaṅginaḥ yogasya madhumatīmadhupratīkāviśokasaṁskārākhyāsu bhūmiṣu satīṣu lakṣyasya maṇimantrādinyāyena kaivalyahetutvaṁ svajanyādṛṣṭadvārātmasākṣātkarahetutvaṁ॥
athavā nirodhaḥ ;- cittavṛttayonirudhyante'smin iti vyutpatyā vṛttihīnaṁ manaḥ kṛtvā kṣetrajñaṁ paramātmani । ekīkṛtya vimucyeta yogayuktaḥ sa ucyate ityādi smṛteśca sarvānarthavirodhyakhaṇḍākāravṛttiparyavasāyī bodhyaḥ । virodhipadārthasyaiva nāśyanāśarūpatvāt pragabhāvādau tathā darśanāt । ata eva vṛttiviśeṣarūpābhyāṁ samprajñātā'saṁprajñātābhyāṁ yogasya vibhajanamapyagre saṁgacchate । ata eva na yogasya vairthyamapi । tādṛśavṛtterbhāvanāsahakṛtamanaḥ pramāṇajanyatvenāparokṣatayā'jñānocchedakṣamatvādityagre sphuṭī bhaviṣyati ।dvau kramau citta nāśasya yogo jñānañca rāghava ।yogo vṛtti nirodho hi jñānaṁ samyagavekṣaṇam । asādhyaḥ kasyacid yogaḥ kasyacit tatvaniścayaḥ । prakārau dvau tato devo jagāda paramaḥ śiva ityādinā vāsiṣṭhe yogajñānayoḥ pṛthaktvakathanaṁ tu yogavṛtteḥ śāstrajavṛtyā vikalpārtham ।bahirmukhānāṁ vākyato'khaṇḍārthabodhyasyāpi durlabhatvāt iti saṁkṣepaḥ ।
so'yaṁ yogaḥ bhūmiviśeṣaḥ eva āvirbhavati, na sarvāsu bhūmiṣu । tathā hi cittasya triguṇātmakatvāt kṣiptamūḍhavikṣiptaikāgraniruddhākhyāḥ pañcabhūmayo'vasthāviśeṣāḥ bhavanti ।tatra na tisṛṇāmupayogaḥ । bahiḥpravṛttibhūyastvāt । api tu dvayorevāntyayoḥ। tatra kṣiptaṁ rajasaḥ udrekādasthiraṁ bahirmukhatayā sukhaduḥkhādiviṣayeṣu vyavahiteṣu vikalpiteṣu saṁnihiteṣu ca preritaṁ bhavati । tacca sadaiva daityadānavādīnām । mūḍhaṁ tamasa udrekāt kṛtyā'kṛtyavibhāgamullaṅghya krodhādibhirviruddhakṛtyeṣveva nirantaraṁ bhavati । tacca sadaiva rakṣaḥ piśācādīnām । vikṣiptaṁ satvodrekādrajoviśiṣṭaṁ duḥkhasādhanaṁ parihṛtya sukhasādhaneṣveva śabādiṣu pravattaṁ bhavati ।tacca sadiva devānām । ekāgryaṁ tu rajaso'pyabhāvena śuddhasatvodrekādātmamātragocaraṁ saguṇabrahmagocaraṁ vā savikalpakasātvikavṛttiviṣiṣṭam ।tacca sadaiva bhagavadbhaktānām । devāsuragandharvarakṣomanuṣyaprabhṛtīnāṁ niruddham । taccāpi nirodhaviśiṣṭaṁ yogināmeva bhavati । vartamānādhvani praveśalakṣaṇanirodhasyānātmākārasarvavṛttinirodhecchāsahakṛtasamprajñātādipāṭavaikasadhyasyānyatrāsambhavāt । tasmānnirodha evā'samprajñātaḥ ॥2॥
nirodhavāṁstu yogī । dvividhaḥ ;- yukto'yuktaśca । tatra yuktaḥ samāhitamanāḥ । yaḥ kevalasamādhiniṣṭaḥ mokṣamabhivāñchati । ayuktastvasamāhitamanāḥ prārabdhadoṣāt pratibhādisidhyādikamapi vāñchannupahatasamādhiḥ। tatrāyukto'nekārthadrṣṭatvena sopādhirapi ।yukto yoge sthitaḥ kiṁsvarūpaḥ । kiṁ sāṁkhyapātañjalādisammataścittattakāryasākṣimātrarūpaḥ? uta kiṁ bodharūpo'pi saṁstadānīṁ saviṣayatvanirvāhakavṛtyādyupādherabhāvannirviṣaya ev ।athavā tārkikavaiśeṣikaprabhākarasammataḥ suṣuptyādāviva sāmgryabhāvena viṣayamagṛhṇan tadānīmapi jaḍa eva । kāṣṭādivānnirviṣayasya prakāśatvāyogāt । uta ātmanaḥ saṁyogaviśeṣādātmamātradraṣṭā cetanaḥ । athavā śūnyavādivijñānavādisammato daśākṣayaṁ dīpādivad viṣayanirūpyo viṣayoparamānna paśyati ? uta pravṛttivijñānoparame'pi suṣuptāvivā''layavijñānasantatirūpastiṣṭhatītyāśaṅkya tadānīmapi vidyamāna cittarodharūpasya sarvathā nirviṣayatvāyogena prathamadvitīyapakṣasya bādhāt tārkikoktayoḥ tṛtīyaturyayostu, yoyaṁ vijñānamaya ityādiśrutyā tanmate viśeṣaguṇayogenaivātmanaḥ pratyakṣasyāṅgīkārādātmamātradarśanarūpanirvikalpakasamādherbādhena ca bhādhāt । bauddhabhimatayoḥ pañcamaṣaṣṭhapakṣayoḥ tu avināśī vā are ayamātmā anucchittidharmetyādiśryutyā asataḥ kṣaṇikatvāyogena ca bādhāt svābhopretaṁ prathamapakṣameva siddhāntayati ॥ tadā draṣṭuḥ svarūpe avasthānam iti । tadā sakalacittavṛttinirodhakāle draṣṭuḥ cittatadṛttinirodhapariṇāmasākṣiṇaḥ cittaśakteḥ puruṣasya svarūpe tattvena cittāderapi anavagāhitayā nirviṣaye nirupaplave svaprakaśānāvṛtasaccidrūpe avasthānaṁ kusumāpāye sphaṭikasya alohite svasvarūpa iva kleśādyapāye cittadyasaṁkrameṇa kartṛtvādyabhimānanivṛtyā abhedenāvasthitiḥ ityarthaḥ । svabhāvat sa karyacittarodhātmā'pi san nirupādhisvarūpātmanā tiṣṭhatīti yāvat ।itthañca citiśakteḥ puruṣasya nirviṣayasvaprakāśasaccidrūpatā eva svarūpam ।
viṣayagrāhitā tu aupādhikī । tasyāśca nirodhakāle'satve'pi na haniḥ। pākanivṛttau pācakasyeva tadupakṣitasākṣisvarūpasyābadhāt । tasmāt svato nirupādhisatsvaprakāśarūpasyapyātmanaḥ upādhibhiḥ aupādhikasvarūpasya tatra tara nirodhasamādhinā saṁskārasahitacittaśeṣavṛttinirodhe śāntaghoramūḍhāvasthānivṛttau hi jīvanneva vidvān harṣāmarṣābhyāṁ vimucyate ityādi śrutyuktā nirvikārasvarūpā'vasthitirūpājīvanmuktiḥ bhavati । paramamuktistu vakṣamāṇaprajñākāṣṭhāyāṁ prāntabhogānte pratiprasavenaupādhikarūpātyantikanivṛttāvātyantikasvarūpāvasthānamiti bodhyam । vyaktībhaviṣayti cedamupariṣṭāditi dik ॥3॥
nanu tarhi vyutthāne svabhāvat pracyutiḥ syāt । āmlena dugdhasya dadhibhāvavaccittādibhiranaupādhikasyaupādhikabhāvajananāt । tatrāha –
vṛttisārūpyamitaratra॥4॥
vṛttīti itaratra vyutthāne vṛttisārūpyā'ñcitena saha draṣṭurvṛttau sārūpyamavailakṣaṇyam ityarthaḥ। śāntaghoramūḍhāścittasya vṛttayaḥ kṣaṇabhaṅgurāḥ। tābhiravaśiṣṭāḥ tatpratibimbarūpāḥ puruṣasya bhavanti । yābhiḥ śānto'smi, duḥkhito'smi, mūḍho'smi iti adhyavasyati। ato na svabhāvāta pracyutiḥ। na hi lauhityaptaibimbakāle'pi sphaṭikasya svabhāvāt pracyutirasti। atātvikānyathābhāvasya vikāritvāprayojakatvāditi bhāvaḥ॥4॥
idānīṁ cittasyecchāvilakṣaṇānekavṛttīnāṁ niroddhavyānāṁ satve'pi tāsāṁ vakṣyamāṇapañcaprakāravṛttinirodhenaiva nirodho bhavatītyabhipretya pumprayatna niroddhavyāḥ pañcaprakārā evetyāha –
vṛttayaḥ pañcatayyaḥ kliṣṭā'kliṣṭāḥ॥5॥
vṛttaya iti vṛttayaścaitrādibhedāt vṛttisamūhāḥ, pañcatayyaḥ pañcaprakārā avayavā yāsāṁ tāḥ। avayavino vṛttisamūhāḥ pramāṇādipañcaprakārāvayavakā iti yāvat। tāsāṁ hānopādānasiddhaye bhedamāha॥ kliṣṭā'kliṣṭā iti॥ tatra kliṣṭā vividhānekaviṣayavāsanānibandhanā rāgādihetutayā duḥkhākhyakleṣaphalikā viṣayākāravṛttayo rājasyastāmasasyaśca। tābhistṛṣṇādidvārā parānugrahanigrahābhyāṁ dharmādharmayorutpatyā duḥkhadharāyā evānubhavāt। akliṣṭā vivekakhyātitatsādhanasambandhāḥ kleṣaphalakavṛttivirodhinyaḥ sātvikyaḥ। akliṣṭatvaṁ ca yadyapi pramāṇavṛttarātmagocarāyāḥkleśādivirodhitvena, viparyasya śālagrāmādau viṣṇvādidhīrūpasya puṇyaviśeṣajanakatvena, vikalpasya bhedavādimate tattvamasyādi vākyajanyābhedabodhasya kathañcit tattaduddhārakatvena, nidrāyāḥ sukhādyanubhāvakatvena, smṛternīlameghādidarśanena śrīkṛṣṇādi viṣayiṇyā adṛṣṭotādakatvena sphuṭaṁ, tābhireva ca yathāsambhavaṁ dṛṣṭā'dṛṣṭadvāra kliṣṭāvṛttīnāṁ nirodhaśca bhavatītyato tāsāṁ nirodho, na vā sarvāsāṁ nirodhanārthaṁ sādhanāntarapratyayāsaścocittastathāpyāsāṁ sākṣānnirvāṇahetutvasvasvarūpānanuguṇatvena nirodhaḥ sarvāsāmātyantikanirodhārthaṁ prayāsāntaraścocita eveti bhāvaḥ॥5॥
tā eva pañcavṛttīrūpadiśati –
pramāṇavikaryayavikalpayanidrāsmṛtayaḥ॥6॥
pramāṇeti uddeśaphlamitonyāḥ sākṣānniroddhavyā vṛttayo na santīti। yadyapi lāghavatarkānugṛhītānvayavyatirekābhyāṁ viśeṣāṁśajñānasyā'pramātvāvacchinnaṁ prati hetutvāvadhāraṇāt viparyayādīnāṁ sākṣāśritā'vidyāvṛttitvapakṣasya vedāntibhiraṅgīkṛtasya yukatatvānna cittavṛttitvakathanaṁ yuktaṁ, tathāpi svamate'nirvacanīyā'nādyajñānasya mānābhāvenānaṅgīkārānmanaḥ pariṇāmatvameva viparyayādīnām। ata eva svapnaśuktirajatādayo'pi cittapariṇāmā eva bādhābādhābhyāṁ sadasadrūpā iti sadasatkhyātirityādagre vidyāsūtre sphuṭībhaviṣyati॥6॥
tatra pramāṇavṛttiṁ vibhajate –
pratyakṣānumānāgamāḥ pramāṇāni॥7॥
pratyakṣeti tatropamānasya, gavayapadaṁ gavayavācakam। asati vṛtyantare vṛddhaistatra prayojamānatvāt। yo'sati vṛttyantare vṛddhairyatra prayujyate sa tadvācakaḥ। yathā gośabdādiḥ। gavayo gavayapadavācyo gosadṛśatvāt। vyatireke ghaṭavadityādyanumāne।
arthāpatterapi, ayaṁ rātribhojī, divā'bhuñjānatve sati pīnatvādityanumāne। anupalabdhestu, yadi syādupalabhyetetyādi pratiyogisatvaprasañjitapratiyogyupalabdhyabhāvarūpāyāḥ pratyakṣāsahakāritvena pratyakṣe। iti hocurityaitihyasya tu śabde। sambhavasya tu, khāryāṁ droṇādi parimāṇasambhāvanārūpasyānumāne। ceṣṭāyā api, gehe kati ghaṭāḥ santīti praśne, daśāṅgulīpradarśanarūpāyā anumāne, daśādiparasmaraṇe tu śabda evāntarbhāvāt trīṇyeva pramāṇānīti bhāvaḥ। tatrā'visaṁvādi jñānam, anadhigatatattvabodho vā pramā, tatkaraṇaṁ pramāṇamiti pramāṇasāmānyalakṣaṇam। tatrendriyasañcāramārgeṇa bāhyavastusambandhāccitasyākhilārthavāsanāvat indriyaviṣayasāmānyaviśeṣātmano'rthasya viśeṣāvadhāraṇapradhānā vṛttiḥ pratyakṣam। yathā, ghaṭo'yamityādigṛhītavyāptikena hetunā sādhyavati pakṣe jñāyamānena sādhyasya sāmānyātmanādhyavasāyonumānam। taccānumānaṁ trividhamuktaṁ nyāye – pūrvavat, śeṣavat, sāmānyato dṛṣṭaṁ ceti। pūrvavat pūrvam anvayastadvat kevalānvayītyarthaḥ। yathā – idamabhidheyaṁ, prameyatvāt, sammatavadityādi śeṣo vyatirekastadvat kevalavyatirekī। yathā – pṛthivī itarebhyo bhidyate, gandhavatvāt vyatireke jalādivadityādi। sāmānyato dṛṣṭam। anvayena vyatirekeṇa ca gṛhītavyāptikam। yathā – vanhimān dhūmādityādi। prakṛtavākyārthayathārthajñānavatvarūpātatvaviśiṣṭena puruṣeṇa iṣṭaśrutānumitārthānāṁ paraṁ prati yathārthabodhārthamupadiṣṭenākāṅkṣāsattiyogyatādimatā śabdena śrotustadarthākārā vṛttirāgamaḥ। yathā svargakāmo yajetādivākyāṭ svargakāmanāvatā yāgaḥ kārya iti। pauruṣeyo bodhaḥ sarvatra phalam। yena, jānāmi, jñātaḥ sphurati ghaṭādiḥ prakaṭa ityevaṁ vyavaharati janaḥ। tatra yatra yasya śabdasya bhramādimānanāpto vaktā sa nāgamaḥ। yathā caityavandanaṁ kāryamityādi manvādismṛtayastu nirṇītapramāṇavedamūlakatvādāgamā eva। evamanye'pi draṣṭārthakā asmadādi śabdā iti saṅkṣepaḥ॥7॥
viparyayaṁ lakṣayati –
viparyayo mithyājñānamādrūpapratiṣṭham॥8॥
viparyaya iti lakṣyanirdeśaḥ। mithyājñānamityādilakṣaṇam। taccāyathārthajñānam। tadvikalpe'pyanugata ityata āha॥ atadrūpapratiṣṭhamiti tacca rūpaṁ ceti tadrūpaṁ jñānasvarūpam। tasminneva vidyate pratiṣṭhā bādhā'pratibadhyatvaṁ yasya tat। yathā śuktyādiviśeṣadarśanapratibaddhyaṁ rajatādijñānam। vikalpastu pratyayapratyakṣapramāvad bādhā'pratibaddhya eva। idamānityamiti jñāte'pi bādhitattve kalahādau śabdajñānodayāt। ato, na tatrātivyāptiḥ। bādhabādhyaparokṣapramāyāmativyāptivāraṇāya mithyājñānamiti॥8॥
vikalpaṁ lakṣayati –
śabdajñānānupātī vastuśūnyo vikalpaḥ॥9॥
śabdeti॥ śabdañca jñānaṁ ca śabdajñāne। te anupātimī janake yasya sa śabdajñānānupātī, śrotuḥ śrūyamāṇaśabdahetukaḥ prayoktuḥ padthopasthitihetukaḥ bādhaniśaye'pi kalahādau naraśṛṅgādiprayoge, utprekṣādau ca sarvānubhavasiddhaḥ। vastuśūnyo bādhitaviṣayapratyayaḥ naraviṣāṇaṁ, khapuruṣaṁ, caitanyaṁ puruṣasya svarūpamityādyākārā vikalpākhyā vṛttirityarthaḥ। vastuśūnyatvānnāyaṁ pramāṇam। bādhāpratibadhyatvācca na viparyayaḥ। na ca bādhabuddhisattve viśiṣṭpratyayaḥ kathaṁ, laukikasannikarṣājanyadoṣaviśeṣājanyaviśiṣṭabuddherbādhapratibaddhyatvāditi vācyam। satyapi bādhaniścaye, dhūmastomaṁ tamaśśaṅke rādhāvirahaśuṣmaṇāmityādyutprekṣādivākyataḥ śābdabodhasyānubhavasiddhatvena śābdātiriktatvenāpi tādṛśādhipo viśeṣaṇīyatvāt। anāhāryabuddhereva tathāvidhāyā bāḍhapratibadhyatvāṅgīkārācca। anyathā kalahatarkādināpi pratipattirna syāt। nayyāyikānāṁ tu yogyatāyā bādhenātra śabdā''hāryasyāpi asambhavāt padārthopasthitimātraṁ na śābdabodha iti saṅkṣepaḥ॥9॥
nidrāṁ lakṣayati –
abhāvapratyayālambanā vṛttirnidrā॥10॥
jāgratsvapnavṛttīnāmabhāvasya pratyayaḥ pratyeti janayatīti pratyayo hetuḥ tama ālambanaṁ viṣayo yasyāḥ sā vṛttirnidrā। asyāḥ – sukhamahamasvāpsaṁ na kiñcidacediṣamiti suṣuptyanantaraṁ jāgare smṝtidarśanāt smṛteścānubhavavyatirekeṇānupapattervṛttitvam। vṛttipadaṁ tu, jñānasāṁānyābhāvo nidreti tārkikamatanirāsāya। atra bhāśyam॥ sā ca samprabodho pratyavamarṣāt pratyayaviśeṣa eva। katham। ucyate। sukhamahamsvāpsaṁ, prasannaṁ me manaḥ prajñāṁ me viśādīkaroti। duḥkhamahamasvāpsaṁ styānaṁ me mano bhramatyanavasthitam। gāḍhaṁ mūḍho'hamasvāpsaṁ, gurūṇi me'ṅgāni klāntaṁ me cittama'laṁ muṣitamiva tiṣṭhatīti। sa khalvayaṁ prabuddhasya pratyavamarṣo na syād asati pratyayānubhave। tadāśritāḥ smṛtayaśca tadviṣayā na syuḥ। tasmāṭ pratyayaviśeṣo nidrā। sā ca samādhāvitarapratyayavanniroddhavyeti॥ bhāṣyārthastu – sā ca nidrā tu samprabodhe jāgare, pratyavamarṣāṭ smaraṇāt, pratyayaviśeṣa eva vṛttirūpaiva na jñānasāmānyābhāvo na vā sākṣirūpā। jāgare smaraṇānupapatteḥ। anubhavasūkṣmāvasthārūpasaṁskāraṁ vinā sākṣiṇā'pi smṛterasambhavāt smaraṇākāraṁ pṛcchati kathamiti। uttaramāha। ucyata iti। vṛttimātrasya triguṇātmakatvasūcanāya taduktam। ādau sattvaphalamāha। sukhamiti। tatastabhinayati। prasannaṁ nirmalam। prajñāṁ svasmiñjāyamānāṁ yathārthavṛttiṁ, viśāradīkaroti sūkṣmārthagrahaṇayogyāṁ karoti। idañca tatra sattvodrekasya phalam। rajasaḥ phlamāha। duḥkhamiti। tatastadabhinayati। gurūṇi me'ṅgāni, alamatyantaṁ, muṣitamiva parairapahṛtamiva tiṣṭhatītyarthaḥ। anvayamukhena suṣuptāvanubhavamupapādya vyatirekamukhenopapādayati। sa khalviti। pratyayānubhave sūtroktapratyayānubhave asati yo'yaṁ pratyavamarṣe jāgare smṛtirūpaḥ khalu na sय़.ādityarthaḥ। anubhavaṁ vinā smṛteradarśanāditi bhāvaḥ। nanvastu tatrānubhavaḥ, parantu sākṣyāśrita eva so'vidyāvṛttirupo'stu, na cittapariṇāmarūpaḥ। cittasya tadānīṁ līnatvāt। tatrāha, tadāśritā iti। cittāśritāḥ smṛtayaḥ sukhaduḥkhādiviṣayā nasyuḥ। sākṣiṇā dṛṣṭasyacittena smaraṇāsambhavadityarthaḥ। sā ceti। cohetau। yataḥ sā sukhamohānvitā, ata eva samādhāvitarapratyayavanniroddhavyetyarthaḥ। svāpa udriktaṁ tamaḥ। nidrā svāpapradhānā sukhasvāpāhamarthagocarā vṛttiḥ sukhamahaṁ svapimītyākārā viśiṣṭā samūhālambanā''tmikā nirvikalpikā vā। tāmeva tatr jānānaḥ puruṣaḥ svapna ivāntaḥprajño'pi dṛgdṛśyabhedābhimānābhāvāt suṣuptisthāna ekībhūta ityucyate śrutibhiḥ। itthaṁ bhedamabhipretyaiva svāpānubhavavṛttenidrātvoktiḥ। loke ayaṁ svapitīti nidrātīti svapitinidrātyoḥ paryāyastu viṣayaviṣayiṇorabhedabhimānāditi dik॥
tatra sā'vidyāṁśasattvapariṇāmo na cittasya। tasya tatra līnatvāt। anyathā svapnajāgaraṇayoranyatarāpattiriti vedāntinaḥ। tanna yuktam। duḥkhānubhavānuppapatteḥ। duḥkhasya ca cittamātradharmatvāt। naca svapnajāgaraṇyoranyatarāpattiritivācyam। svāpādṛṣṭena tayoḥ pratibandhāt। ata eva tatra nātmasvarūpasukhasyānubhavaḥ, kintu cittapariṇāmarūpasyaiva। ata eva tatra nātmasvarūpasukhasyānubhavaḥ, kinru cittapariṇāmarūpasyaiva। triṣu dhāmasu yadbhogaṁ bhoktā bhogaśca yadbhavediti śrutyāpi bhoktṛtvabhogyabhogānāṁ tatra sadbhāvakathanena tāvadarthajñāpanādityabhimānaḥ॥
atha yatraitat puruṣaḥ svipiti nidrā nāma, satā saumya tadā sampanno bhavati svamapīto bhavati svaṁ hyapito bhavati tasmādenaṁ svapitītyatyācakṣate, na tu taddvitīyamasti tato'nyadvibhaktaṁ yat paśyedityādiśrutibhiḥ satsampatternirviṣayatvādikathanena suṣuptau cittalayapratipādanād brahmasukhasyaiva tatra bhānam। nidrāpyavidyāvṛttireva। bhoktṛbhogyānāṁ satvāṁśasaṁskārarūpeṇa saṁskārasatve'pi dvitīyābhāvastu abhimānābhāvamādāyeti vedāntināmabhiprāyāditi cet। atra vadanti। satsampattirapi dugdhajalayoriva ekībhāvo natvekataiva। punarutthānābhāvaprasaṅgāt। sāpi yadyapi layāt, tathā'pi layo'tra na kāraṇātmanāvasthitiḥ, kintu svābhāvikabahiḥpravahaṇaśīlatvābhāvamātram। tathā ca tatra manaḥsattve'pi na hānirna vā śrutivirodhaḥ। ato nidrā manasa eva vṛttiḥ। sukhamapi tasyaiva satvāṁśapariṇāmo, nātmarūpamityāstāṁ vistaraḥ॥
nayyāyikastu yadā manaḥ purītati praviśati tadā tvaṅmanoyogarūpakāraṇābhāvājjñānasāmānyābhāvaḥ। saiva suṣuptiḥ। pramāṇañcātra yadā suṣupto bhavati yadā na kasyacana vedahitā nāma nāḍyodvāsaptatisahasrāṇi hṛdayāt purītatimabhipratiṣṭhannetābhiḥ pratyavasṛtya purītati śete iti śrutiḥ। anayā puratatpraveśena tvaṅmanoyogābhāvasyoktyā jñānābhāvamātrakathanāt। tasmānna cittalayo, na vā cittapariṇāmastatreti vadanta udāhṛtānubhavān svapne'ntarbhāvayanti। tanna samyak। yatra supto na kañcana kāmaṁ kāmayate na kañcana svapnaṁ paśyatītyupakramya ānandabhuktacetomukhaḥ prājñāstṛtīyapāda ityādiśrutibhiruktānubhavānāṁ suṣuptikālikatvāvagamāt। suṣuptau jñānasāmānyābhāvasya vaktumaśakyatvāt। tvadudāhṛtaśutermanasaḥ saṁskārarūpeṇāvasthitau kathitavṛttibhinnavṛttisāmānyābhāve tātparyāt। indriyādyutpatteḥ prāgeva hiraṇyagarbhasya jñānotpattyā jñānasāmānye tvaṅmanoyogasya hetutvāyogāt। etena janyajñānamātre tvaṅmanayogasya hetutvamaṅgīkṛtya tadabhāvabalād, na kiñcidavediṣamiti na cādyanvayasvārasyācca suṣuptau jñānasāmānyābhāvamaṅgīkṛtyotthitasya svāpasukhādipratyayo'numitireva। suṣuptikālīnātmā jñānābhāvavān jñānasāmagryābhāvāt। muktikālikātmavat। suṣuptikālikātmā duḥkhābhāvavān duḥkhasāmagrīśūnyatvāt। muktikālikātmavadatyanumānasambhavāt sauṣuptaduḥkhābhāve sukhaśabdaprayogasyaupacārikatvāt। anyathā aklṛptanityasukhakalpanāgauravaprasaṅgāditi parāstam। suṣuptiparicayaṁ vinā pakṣājñānādanumānānudayācca। na ca kālatvādinā sāmānyalakṣaṇapratyāsattyā paricayaḥ। sāmānyalakṣaṇāyā evālīkatvāt। abhyupagame'pi svā'bhimatāsiddheḥ। kālatvarūpeṇa paricaye'pi suṣuptitvarūpeṇāparicayāttadghaṭitānumānasya kālāntarīyajñānābhāvasādhāraṇyādarthāntarāt॥
nanvahorātrasya praharāṣṭākarūpatvena jñānāt praharadvayaṁ suptitthitena praharaṣaṭkasya jāgarakālatvena jñānāt pariśeṣāt avaśiṣṭapraharadvayasya vastutaḥ suṣuptikālasya svajñānābhāvāt tatkāळ.īnātmanyanumitau nānupapattiḥ। evaṁ sarvasuṣuptiṣu tatkālaparicayo draṣṭavya iti cenna। ahorātrapariṇāmādivivekarahitānāmapi mugdhabālaprabhṛtīnāṁ, tadvivekavatāmapi vinaiva tatpratisandhānaṁ sukhamasvāpsamiti pratītisatvāt। uktapraharadvayena tatkālajñāne'pi suṣupterajñānād asvāpsamityabhilāpāsambhavācca। nahyuktapraharadvayakālasambandhinī eba suṣuptiḥ। na vā tatkālīnātmayogyaviśeṣaṇaguṇābhāvaḥ। ādye tasya puruṣāntarasādhāraṇyāt tasyāpi tadā svapimīti vyavahārāpatteḥ। dvitīyastvaprasiddhaḥ। puruṣāntare tadā jñānādyanyatamasatvāt। na ca yasya yatkāle vastuta uktaguṇābhāvastasya suṣuptiriti vācyam। puruṣāṇāmānantyāt pratipuruṣaṁ ca suṣuptikālānāmānantyād anuyataparimāṇatvācca svapidhātoravyavasthitānantārthakatvāpatteḥ। mama tu asvāpsamitynugatākārasmṛtihetvanubhavasākṣikaḥ। pralīnabahiḥpravāhakamanaskatamo'vasthāviśeṣaniṣṭho jātiviśeṣa ityanugamādekārthatvopapattiḥ। yattu nāḍīviśeṣamanaḥsaṁyogaḥ suṣuptiriti tanna samyak। tasyātīndriyatvenābālānāṁ janānām, asvāpasamitismṛtihetupratyakṣā'yogādudāhṛtaśrutivirodhācca। atra yadyapyahamarthasya vartamānatayā pratyakṣatvānna smṛtiḥ, tathāpi svāpāvasthāyā atītatvād bhavati smṛtiḥ। sukhasya vedāntānaye nityatayā vartamānatvād asmaraṇāpattiḥ। svagate tu manaḥpariṇāmarūpasya tasyāpyatītatvāt sambhavati tasyāpi smṛtiḥ। na vāhamarthasya pratyakṣatve ahamasvāpsamiti bhūtalakārottamapuruṣābhilāpānupapattiḥ। smaryamāṇasvāpasambandhāt smaryamāṇatvāropādisyāstāṁ vistaraḥ॥10॥
smṛtiṁ lakṣayati –
anubhutiviṣayā'sampramoṣaḥ smṛtiḥ ॥11॥
anubhūyate ityanubhavo'nubhavaviṣayaḥ। tasmādviṣayasyājñānasyādhikasya na sampramoṣaḥ steyaḥ parigrahaḥ yatra tādṛśo'nubhavaviṣayādanadhikaviṣayo gṛhītagrāhī pratyayaḥ sā gaṅgā mayā dṛṣṭā ityādyākārā smṛtiḥ ityarthaḥ। na ca prāthamikānubhavaviṣayaviṣayakadhāravāhikadvitīyādijñāne'tivyāptiḥ। tatra na so'sti pratyayo loke yatra kālo na bhāsate iti nyānyena kṣaṇādibhānasya ananubhavanoktanyāye pratyayapadasya anubhavaparattvāt smṛtau kṣaṇādibhānānaṅgīkāraḥ iti bhāvaḥ। nanu lāghavāt saṁskārajanyaṁ jñānaṁ smṛtirityayeva lakṣaṇamucitamiti cet, na । tāvanmātrasya pratyabhijñāyāmativyāpteḥ। saṁskāramātrajanyatvasya adṛṣṭadeśakālādirūpasāmagryapekṣāyāmasambhvāt yadi mātra padena pramāṇasyaiva vyavacchedastadāstu vā। anubhūtetyanena saṁskārajanyatvajñāpanāt tadapi lakṣaṇam। tadāpi na hāniḥ।lakṣaṇasya lakṣaṇāntarāvirodhitvāditi saṁkṣepaḥ॥
atra sāmpradāyikāstu – anubhūtetyasya anubhūtau citiśaktyāparokṣatayā gṛhītau yau viṣayau vṛttitadvedyarūpāvarthau tayorasampramoṣaḥ anapaharaṇaṁ yatna tādṛśastadubhayaviṣayakaḥ pratyayaḥsmṛtirityarthamaṅgīkṛtya vṛttastadviṣayasya ca smaraṇāni ca smaraṇamicchanti। ghaṭa ityadi smaraṇe'nubhūtatārūpatattātadārūḍhārthayordvayorapi bhānasya anubhavasiddhattvāt। tathā ca etanmate vittivedyobhayānubhavaṁ vinā vittivedyobhayasmaraṇāyogādayaṁ ghaṭa ityādyanubhave'pi vṛttitadārūḍhayoḥ dvayorbhānamāvśyakamiti sarvameva jñānaṁ vyavasāyātmakam। sākṣirūpacitiśaktaiva vittivedyayorgrahaṇāt । itthañca etanmate anubhavasmṛtyoḥ samānaprakārakatvādinā hetuhetumadbhāvo'pyaviruddhaḥ।ayaṁ ghaṭa ityanubhūtatārūpatattāprakārakajñānāt sa ghaṭa ityādyanubhavaprakārikayā ghaṭamahaṁ jānāmīti jñānaviśeṣyakācca ghaṭamahaṁ smarāmīti jñānaviśeṣyikāyāḥ smṛterdarśanāt। yadi ca ghaṭamahaṁ jānāmīti jñānādapi sa ghaṭa iti tattāprakārikā smṛtiḥ tadāstu prakākatvaviśeṣyatvadimantarbhāvya samānāviṣayatvenaiva anubhavasmṛtyoḥ kāryakāraṇabhāvaḥ।nacānyaviśeṣyakajñānādanyaviśeṣyakasmaraṇaprasaṅgaḥ।iṣṭāpatteḥ।taduktaṁ bhāṣye'pi – grahaṇākārapūrvā buddhiḥ, grāhyākārapūrvā smṛtiḥ। ghaṭamahaṁ jānāmīti jñānaviśeṣyako'nubhavaḥ। sa ghaṭa iti ghaṭaviśeṣyikā smṛtiriti tadarthaḥ। atra pūrvaśabdaḥ viśeṣyaparaḥ। nacaivaṁ sati smṛteryugapadubhayaviśeṣyakattvāpattiḥ। sāmagryā samatvāditi vācyam । viśeṣyodbodhakānāṁ hetutvakalpanābhistannirāsāditi yatkiñcidetat । etāvan viśeṣaḥ। tārkikasya ayaṁ ghaṭaḥ, ghaṭamahaṁ jānāmi ityanayorvyavasāyānuvyavasāyabhedādbhedaḥ।pūrvasya viṣayendriyasaṁnikarṣajanyasya viṣayamātragrāhakatvāt । dvitīyasya tu manomātrajanyasya jñānagocaratvāt। yadyapi svamate tu na tathā ।vṛttivedyobhayaviṣayatvena dvayorapi vyavasāyasthānīyatvāt । tathāpyajñānanāśako'yaṁ ghaṭa ityādyākaraḥ।ajñānanāśottaraṁ tu ghaṭamahaṁ jānāmi ityādyākāraḥ kriyājanyaphalabhāgitārūpakarmatāyāstadānīmeva bhānasambhavāt।vedāntinastu vṛtyavacchinnacaitanyamajñānanāśakaṁ vyavasāyaḥ । viṣayamātragrāhakatvāt । vittivedyobhayārthagrāhakaṁ vṛtyādyupahitaṁ tu anuvyavasāya iti tayoḥ tārkikāṇāmiva bheda eva iti vadanti। parantu tārkikāṇāmanuvyavasāyo janyatvādanantaḥ। vedāntināntu svayamātmaiveti anyadetat । yuktaśca ayaṁ pakṣaḥ yadyapi jñānakarmatāyāḥ paścādevānubhavāt tathāpi grahahaṇasamarthayā citiśaktyā vṛtyutpattikāle vṛtterapi viśasyeva grahaṇasambhavāt vittivedyobhayabhānanibhandanabhedāt tayoḥ porvāparyakalpanamayuktameva iti sūtrakāraprabhṛtergūḍhābhisandhiḥ। prakṛtamanusarāmaḥ। tathāpi sa ghaṭa ityevaṁ smaraṇapakṣe pramuṣṭatattākajñānasya saṁskāramātrajanyasya smaraṇatvalopaprasaṅgaḥ। tattāyāstatrābhānāditi cet na । tādṛśaniyamasya autsargikattvat । ata eva nidrāsūtre udāhṛtasukhasmaraṇasyodbodhakadoṣāt pramuṣṭatattākatvepi naitatsūtravirodha iti vadanti । nanu svapne sūkare gajavaiśiṣṭyamanubhūtamapi smaryate iti cet na ।tasya viparyayatvāditi dik ॥9॥
āsāṁ vṛttīnāṁ nirodhopāyamāha –
abhyāsavairāgyābhyāṁ tannirodhaḥ ॥12॥
abhyāsavairāgyābhyāmanupadaṁ vakṣyamāṇābhyāṁ samuccitābhyāṁ tannirodhaḥ। tāsāṁ kliṣṭānāmakliṣṭānāṁ ca vṛttīnāṁ nirodhaḥ kathitaḥ prayājyādyaṅgānāmapūrvarūpavyāpārabhedādiva vyāpārabhedābhavatītyarthaḥ। yathā'bhivṛddhanadyā dvividhaḥ pravāho grāmanagarādimajjanānukūlaḥ kṣetrādisecanā'nukūlaścānarthāyārthāya ca। tatra grāmādimajjanānukūlaḥ setvādinā pratibadhyate। kṣetrādyanukūlaścālpakulyākhananādinā sampādyate। evaṁ cittanadyāḥ saṁsārasāgarābhimukho viṣayabhūmigo'narthapravāho vairāgyena bhajyate । nidrādidoṣavāraṇāya ātmabhūmigaḥ mokṣasukhasāgarābhimukho'rthapravāho'bhāsena vardhate ityabhyāsavairagyayoḥ cittavṛttinirodhe samuccayaḥ atra dvivacanena, abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate iti ca śabdena bhagavatā atra abhihitaḥ iti dik ॥12॥
abhyāsaṁ lakṣayati -
tatra sthitau yatno'bhyāsaḥ॥13॥
tatra tayormadhye tasmin paramatmani saccidrūpa iti vā sthitirekāgratā tadarthe prayatna utsāhasāhasadhairyādhyātmavidyādhyayanamahatsevanayamaniyamādyanuṣṭhanalakṣaṇo'bhyāsa ityarthaḥ । tatrotsāhaḥ sarvadā bahiḥpravaṇaśīlaṁ cittaṁ nirotsyāmi ityevamudyamaḥ । sāhasaṁ sādhyāsādhyatvādyaparāmṛśya śīghraṁ pravṛttiḥ। dhairyam iha janmani janmāntare va setsyatyevetya'khedaḥ। tadetat udājahruḥ gauḍapādāḥ – utseka udadheryadvat kuśāgreṇaiva bindunā manasonigrahastadvadbhavedaparikhedataḥ iti। tatra ākhyayikāṁ prāhuḥ sāmpradāyikāḥ – kasyacittīrasthapakṣiṇo'ṇḍāni samudrastaraṅgaiḥ ajahāra । sa enaṁ śoṣayāmyeveti drutaṁ pravṛttaḥ svamukhādrekaikaṁ jalabinduṁ uccikṣepa । vārayamāṇān ca bandhūn sahāyān vavre । tataśca kṛtanivāraṇopi nārado'syākhedapravṛtyā tūṣṭaḥ tvajātidrohena tvamavajānāti samudra iti garuḍaṁ preśayāmāsa । samudraśca garuḍapakṣavātabhītaḥ pakṣiṇoṇḍāni dadāviti । evamakhedādinā manonirodhe yatamānasya yogina īśvarānugrahādiṣṭasiddhiriti bhāvaḥ। evamadhyātmavidyā'dhyayanenāpi svagocareṣu mithyātvena prayojanābhāvaṁ prayojanavatyātmani ca svagocaratvaṁ jñātvā nirindhanāgnivaccittaṁ svayameva upaśāmyati । mahatsevā ca mahatāṁ praṇipātaparipraśnaparicaryādi । tadviddhi paraṇipātena paripraśnena sevayā iti bhagavadukteḥ। yamādīn sūtrakāraḥ eva vakṣyati ॥13॥
nanu anādikālātpravṛttarājasatāmasasaṁskāraiḥ virodibhiḥ prabalaiḥ kuṁṭhito'bhyāso na sthityai kalpate ityata āha-
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmi:॥14॥
tu śabdaḥ śaṅkāvyāvṛttau । so'bhāso dīrghakālaṁ nairantaryeṇa bhaktiśraddhādirūpasatkāreṇa sevito dṛḍhabhūmirdṛḍhasaṁskāraḥ san । vyutthānasaṁskārairanabhibhavena sthitau samarthaḥ bhavatītyarthaḥ। adīrghakālatve dīrghakālatve'pi vicchidya vicchidya sevane bhaktiśraddhātiśayābhāvena layavikṣepakaṣāyasukhādīmaparihāre vyutthānasamskāraprābalyāt dṛḍhabhūmirabhyāsaḥ phalāya na kalpate iti trayamupāttam ॥14॥
vairāgyaṁ lakṣayati –
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkara saṁjñāvairāgyam॥15॥
dṛṣṭāścānuścavikāraśca dṛṣṭānuśravikāstte ca viśayāśceti ।dṛṣṭāḥ stryannapanadayaḥ।gurumukhādanuśrūyate ityanuśravaḥ vedastatpratipādyāḥsvargādi tatsādhanādaya ānuśravikāḥ। teṣu vitṛṣṇasya । ye hi saṁsparṣajā bhogā duḥkhayonaya eva te। ādyantavanta kaunteya na teṣu ramate budhaḥ ityādi bhagaduktadiśā anekadoṣaduṣṭatvabhāvanājanitadoṣasākṣātkārāt tṛṣṇārahitasya yā vaśīkarasaṁjñā vaśīkṛtaṁ me cittam alaṁ viṣayaistucchairityupekṣā buddhirvairagyamityarthaḥ। viṣayapadopādānaṁ tu sadgurusacchāstrādīnaṁ dṛṣṭānāṁ mokṣasya ca anuśravikasya vyāvṛttaye । viṣayiṇaṁ pramātāraṁ avabadhnanti svasaṁyogena svāsaktyā saṁsāramabhlayantīti siddhaṁ bandhakavarūpaṁ viṣayatvaṁ teṣu nāstīti bhāvaḥ। vaśīkāra ityanena viṣayālābhāsāmarthyādau vaitṛṣṇyaṁ, na vairagyamiti sūcitam। saṁjñāpadena ca yatamānavyatirekaikondriyavaśīkārasaṁjñābhiścāturvidhyaṁ sūcitam। tatra viṣayān saṁtyuktamaśaknuvataḥ api samānecchātyāgamātreṇā''dyam। tato'pi viṣayāṇāṁ madhye priyataravastuni vyatirekavṛtti dvitīyam। tathā vṛttavapi manasi rāgaśaithilyād bāhyendriyaireva sevanaṁ tṛtīyam। tatrāpyaudāsīnyaṁ caturtham । taduktaṁ – vairāgyamādyaṁ yatamānasaṁjñaṁ kvacidvirāgo vyatirekasaṁjñaḥ ekendriyārthaṁ hṛdirāgasaukṣmyaṁ tasyāpyabhāvastu vaśīkṛtākhyam । athavā sārāsāravivekārtham udyogaḥ prathamo bhavet, abhyāsena kaṣāyāṇāṁ pariśeṣāvadhāraṇam ॥ dvitīyo'tha kaṣāyāṇāmautsukyena vyavasthitiḥ manasyeva tṛtīyaḥ syād bahirmatranivṛttitaḥ॥ upekṣā sarvathā tatra syādvirāgaścaturthakaḥ iti ॥15॥
aparaṁ vairāgyamuktvā paravairāgyamāha –
tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam॥16॥
tacca vaśīkārasaṁjñe vairāgye jāte sati samprajñātaprabhāveṇa puruṣasya yā khyātiḥ pradhānādvivekena yaḥ sākṣātkāraḥ tatparipākād guṇavaitṛṣṇyaṁ guṇatrayāṁśeṣavyavahāreṣu prāptaṁ prāpaṇīyaṁ kṛtaṁ kartavyaṁ, jñātaṁ jñātavyaṁ, hātaṁ hātavyamiti tṛṣṇāvirodhinī cittavṛttirbhavati। tat paraṁ śreṣṭaṁ phalībhūtaṁ vairāgyaṁ tat paripākāt cittopaśamaparipākastato'vilambena kaivalyamityarthaḥ। puruṣakhyāterityanenātmajñānahetuphalavairāgyasya paratvaṁ vadatā tauṣṭikānāmālasyaviśeṣadarśādijanitasya hetutvaṁ dhvanitam ।tadvivekastu prakṛtitaḥ eva sarvaṁ jāyate ato mokṣopi tatpariṇāmarūpasakṣātkāreṇa bhaviṣyati kālaviśvāsena vā, bhāgyadeva sarvaṁ jāyate iti bhāgyaviśvāsena vā mokṣopāyeṣu viṣayeṣu ca ārjanarakṣaṇakṣayā'tṛptihiṁsādidoṣadarśane jātavairāgyasya ātmajñānapūrvakatvābhādheyatvam ucitam।samprāpyainamṛṣayaḥ jñānatṛptāḥ kṛtātmānaḥ vītarāgāḥ praśāntāḥ te sarvagaṁ sarv ataḥ prāpya dhīrā muktātmānaḥ sarvamevāviśantītyādi śrutyātmajñānapūrvakavairāgyasyaiva mokṣopāyatvakathanāditi saṁkṣepaḥ । ata eva yathākathañcit vaitṛṣṇyamātrasya nivṛttaye pūrvaṁ vaśīkārakathanepi nātra tathoktiḥ। ātmajñānakathanenaiva sāmānyavaitṛṣṇyavyāvṛtteḥ sambhavāt ॥16॥
idānīmaparavairāgyasādhyaṁ samprajñātaṁ lakṣayati -
vitarkavicārānāndasmitānugamāt samprajñātaḥ॥17॥
prathamaṁ bhāvanānīṣayasyāśeṣaviśeṣataḥ sthūlāṁśacaturbhujādeḥ sākṣātkāro vitarkaḥ। viśeṣeṇa tarkaṇamiti vyutpattiḥ। sthūlakāraṇaprapañcatanṁātrāhaṅkāramahadavyaktasūkṣmasākṣātkāro vicāraḥ। viśeṣeṇa sūkṣmaparyantaṁ caraṇamiti vyutpatteḥ। tatrārohāt sattvaprakarṣeṇa jāyamānahlādasya sākṣatkāra ānandaḥ। yaṁ labdhvācāparaṁ lābhaṁ manyate mā adhikaṁ tata ityādismṛtyukta eteṣāṁ kāraṇaṁ buddhiḥ। sā grahītraikībhūtā'smitetyucyate। tadviṣayakasākṣātkāropye'smitā। etairanugamāt yuktatvāddhetoḥ samyak prajñātatvena , bhāvanāviśeṣarūpo yogaḥ samprajñātanāma bhavati। sa ca vitarkādibhūmibhedaiḥ, savitarkaḥ, savicāraḥ, sānandaḥ, sāsmitaśceti caturdhā bhavatītyarthaḥ॥
adhunā sopāyamasamprajñātaṁ lakṣayati –
virāmapratyayābhyāsapūrvaḥ saṁskāraśaॆṣonyaḥ॥18॥
vimaraṇaṁ virāmo vṛttīnāmabhāvaḥ। tasya pratyayaḥ pratvepi janayātīti pratyayaḥ kāraṇaṁ paravairāgyam। tasyābhyāsaḥ paunaḥpunyaṁ pūrva upāyo yasya sa tathā। saṁskāraśeṣaḥ khyātisaṁskāraḥ eva śiṣyate pūrvapadenopāyasya, śeṣābhyāṁ svarūpasya kathanam। athavā saṁskāraśeṣāḥ svāpo videhaprakṛtilīnānāmanubhavaśca bhavatīti tatrāvyāptivāraṇāya pūrvapadamātāvanmātramaupaniṣadānāmātmamātrsatyatvabuddhijajīvanmuktāvativyāptamiti saṁskārāśeṣapadam। na hi tadānīṁ saṁskāraśeṣatvamasti। mithyātvaghaṭatvādinā jagadbhānasya tadānīmaṅgīkārāt । tathā़ ca paravirāgyahetukaḥ saṁskāraśeṣo'samprajñāta iti siddham। so'yaṁ yoga eva bhavatīti bhāvaḥ॥
ayamasamprajñāto dvividhaḥ – upāyapratyayo, bhavapratyayaśca। tatra mumukṣubhirheyaṁ bhavapratyayamāha –
bhavapratyayo videhaprakṛtilayānām॥19॥
bhūtendriyāṇāmanyatamadātmatvena pratipannāsyadupāsanatayā tadvāsitāntaḥkaraṇāḥ piṇḍapātānantaraṁ bhūtendriyeṣu līnā māṁsaśoṇitalomamedo'sthimajjārūpaṣāṭkauṣikadehaśūnyā videhāḥ। evamavyaktamagadaṅkārapañcatanmātrāṇāmanyatamadātmatvena prataipannāstadupāsanatayā tadvāsitāntaḥkaraṇāḥ piṇḍapātānantaraṁ prakṛtyāsikāraṇeṣu līnāḥ prakṛtilayāḥ। videhāśca prakṛtilayāśca videhaprakṛtilayāsteṣāṁ cittaṁ saṁskāramātraṁ śaॆṣamityasamprajñātaḥ। sa tu bhavapratyayo, bhavanti jāyāntesyāmityānātmanyātmabuddhiḥ pratyayo heturyasya sa tathā। aviydāmūloyaṁ yogo'to heyaḥ। ata eviktaṁ vāyupurāṇe, daśa manvantarānīhatiṣṭhantīndriyacintakāḥ bhautikāśca śataṁ pūrṇe sahasraṁ tvābhimānikāḥ॥ bauddhā daśasahasrāṇi tiṣṭhanti vigatajvarāḥ pūrṇaॆ śatasahastraṁtu tiṣṭhantyavyaktacintakāḥ॥ puruṣaṁ nirguṇaṁ prāpya kālasaṁṅkhyā na ṣidyate iti॥
adhunā mumukṣūṇāmupāyapratyayaṁ dvitīyamāha –
śraddhāvīryasmṛtisamābhiprajñāpūrvaka itareṣām॥20॥
puruṣagocarā sāttvikī śraddhā tathā vīrye prayatno jāyate tena yamādiparamparayā smṛtirdhyānaṁ, tena samādhiḥ। tena prajñā puruṣagocarākhyātiḥ। tataḥ paravairāgyādasamprajñāta itereṣāṁ pūrvavilakṣaṇānāṁ manuṣyāṇāṁ mumukṣuṇāṁ bhavatītyarthaḥ। ayameva ca rājayoga ityucyate। taduktaṁ smṛtau – samāptistatra nirbījo rājayogaḥ prakīrtitaḥ * dīpavadrājate yasmādātmā saccinmayaḥ prabhuriti। vastutastu prathamasūtrasyabhavo viśiṣṭaṁ devādijanma tadeva pratyayaḥ kāraṇaṁ yasyetyartho, na tu kathitaḥ। paravairāgyasyāsamprajñātahetutayā tasyā'viduṣya'sambhavāt। indriyādicintāmātreṇāsamprajñātānupapatteśca। tasmādīśvaropāsanayā prakṛtidevatopāsanayā vā prakṛtyāvaraṇādiṣu viśiṣṭadehaprāptimāhātmyenotpannajñātayogino bhavanti। adhikārasamāptau mucyante। manuṣyāstu na tathā , kintu sādhanāntareṇaivetyāha॥ śraddheti॥ samānamanyat॥
tatra prajñāntā upāyā mṛdumadhyādhimātnabhedena trividhāḥ। tathā ca yogino'pi trayaḥ – mṛdupāyo madhyopāyo'dhimātropāyaśceti। tatraikekastrividhaḥ – mṛdusaṁvego, madhyasaṁvegastīvrasaṁvegaśceti। tatra navamasyā'dhimātropāyasya tīvrasaṁvegasya kṣipraṁ siddhimāha –
tīvrasaṁvegānāmāsannaḥ ॥ 21 ॥
saṁvego'tra vairāgyam, upāyānuṣṭhānaśaighryaṁ vā, dṛḍhatarasaṁskāro vā, yeṣāmadhimātropāyastīvrasaṁvegasteṣāṁ yoginām āsannaḥ śīghralabhyo'saṁprajñātaḥ । tato mokṣa ityarthaḥ॥21॥
navame'pyavāntarabhedaṁ viśeṣaṁ cāha –
mṛdumadhyādhimātratvāt tato'pi viśeṣaḥ ॥ 22 ॥
pūrvasūtroktaviśiṣṭāntargatasya tīvrasya mṛdumadhyādhimātratvād alpamadhyātiśayitabhedena traividhyāt tato'pyāsannādapi viśeṣaḥ । mṛdutīvrasaṁvegasya yogina āsannāt samādheḥ madhyatīvrasaṁvegasya yogina āsannataraḥ । tato'dhimātratīvrasaṁvegasyāsannatamo bhavatītyarthaḥ । itthañca pūrvasūtroktanavamayoginastrayo bhedāḥ । tatra cā'ntimasyaivātiśīghralakṣyo'samprajñāta iti siddham ॥ 22 ॥
idānīṁ puruṣagocaraitatsarvanairapekṣyeṇāñjasaiva jñānadvārā kaivalyāntaphalaṁ sādhanam । yasya deve yathā bhaktiryathā deve tathā gurau * tasyaite kathitā hyarthāḥ prakānte mahātmanaḥ, yamevaiṣa vṛṇute tena labhyastasyaiṣa ātmā vivṛṇute tanūṁ svām, dehānte devaḥ paramaṁ brahma tārakaṁ vyācaṣṭe ityādiśrutibhiḥ । teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam । dadāmi buddhiyogaṁ taṁ yena māmupayānti te ॥ puruṣaḥ sa paraḥ pārtha bhaktyā lakṣyastvananyayā * bhaktyā māmabhījānāti yāvān yaścāsmi tattvataḥ ॥ tasmānmadbhaktiyuktasya yogino vai madātmanaḥ * na jñānaṁ na ca vairāgyaṁ prāyaḥ śreyo bhavediha ॥ yatkarmabhiryattapasā jñānavairāgyataśca yat * yogena dānadharmeṇa śreyobhiritareṇa ca ॥ sarvaṁ madbhaktiyogena madbhakto labhateñjasā ityādismṛtibhiśca tathā । tenokaṁ bhagavadbhajanarūpam upāyamāha –
īśvarapraṇidhānādvā ॥ 23 ॥
viśeṣa ityanuṣajjyate । īśvare anupadavakṣyamāṇalakṣaṇe praṇidhānāt praṇidhīyate tadekamātraniṣṭhaṁ manaḥ kriyate'neneti punaḥpunārūpaṁ prema tatsādhanamantrajapārādhyatvajñānādirūpādvakṣyamāṇād bhaktiyogād anāyāsena āsannatamaḥ samādhilābho bhavatītyarthaḥ । prākṛtasvakṛtajātajādanugrahāt tatsambhave'pyāsannatama iha praṇidhānajanmā, sarvajñaṁ bhagavantaṁ bhāvayata āsannatame samādhiphale bhavetāmiti tadicchārūpāt tattadanugrahādeva sadgurulābhādito bhavatīti yāvat।saṁsārarūpasvā'narthahetusvājñānanāśe virodhiviṣayakatvena kṣamasya svasākṣātkārasyotpattaye'vaśyāpekṣitasvasamādhiṁ prati svagocarakāraṇakalāpasya samānaviṣayatayā hetutvena mukhyatve'pi satyasaṁkalpasyeśvarasyecchāmātreṇa phaladasya yathākathañcidapi praṇidhānam tato'pi mukhyaṁ tasya klṛptatādṛśakāraṇakalāpaṁ vinā'pi tatprasādajanitatatsākṣātkārādidvārā svasamādhisādhanatvāt, māmeva ye prapadyante māyāmetāṁ taranti te। ityādibhagavadvākyairmāyātatkṛtājñānatatkṛtabandhādinivṛttiphalaśravaṇācceti jñāpayituṁ tasya tena saha vikalpo'trānte vā śabdenābhihitaiti dik।
atropāsanādveti vihāya praṇidhānādveti kathanaṁ tu kapilajaiminiprabhṛtīnāmiva upāsanamātraṁ na yuktaṁ, kintu vastuto vastutatve manaso'tyādareṇa niyojanarūpaṁ bhāvanam। tata eva tatsākṣātkārasambhavāditi jñāpanāya loke'pyantargatasūkṣmaviśeṣe sādareṇa cakṣuṣo niyojanarūpapraṇidhānādeva cakṣuṣā sākṣātkāradarśanāt। tathaivāgre nirūpaṇācca। upāsanatastu na tathā। yoṣitāgniṁ dhyāyīta ityādāviva tasyāropaviṣayakatvāt। tatrāgnau yoṣāyāmagnidṛṣṭividhānāt। evaṁ svasya tasminnapyāropādimūrtyabhedacintanādyapyupāsanameva vastutatvanirapekṣatvāt। ata eva kīṭabhṛṅganyāyena prāptamapi tatphalaṁ sārūpyaṁ śāśvatamiti vadanti॥23॥
nanu svamate pradhānapuruṣātiriktaṁ tatvaṁ nāstyeva, kuta īśvaratatpraṇidhānaṁ ca? tatra ceśvarasya na pradhāne'ntarbhāvaḥ। cetanatvādinā'bhyupagatasyācetane pradhāne'ntarbhāvā'yogāt। nāpi puruṣe'ntarbhāvaḥ। sarveṣāṁ puruṣāṇāṁ saccinmātrasvarūpeṇeśvaratvā'nīśvaratvayoḥ svato'sambhavāt। vinigamanābhāve naikatarasya tathātvā'nirṇayācca। na cāta eva vaiśeṣikāderiva nityajñānādimān tadubhayātiriktaḥ sa iti vācyam। tatvāntarāṅgīkāre'prasiddhatvāt mānā'bhāvācca। na ca kartṛjanyatvavyāpyakāryatvahetustadanumāpaka iti vācyam। śarīrajanyatvādyupādhidoṣagaṇagrastatvāt।
api ceśvarasya kartṛtve kathañcitsvopakārārthameva kartṛtvaṁ rāgitvaṁ ca syāt। rāgavata eva svopakārārthameva ca pravṛttidarśanāt। upakārarāgayoḥ svīkāre tu so'pi saṁsārī lokavadeva syāt। iṣṭāpattau nityaiśvaryānupapatyā sāṁkhyānāmiva sargādyutpannapuruṣe paribhāṣāmātraṁ syāt। rāgādyabhāve'pi dayayā rājavallīlayaiva karotīti tu na yuktam। paralokasukhamuddiśya dayayā, krīḍādisukhaviśeṣamuddiśya ca līlāyāḥ sarvatra darśanāt, tayorapi sākṣātparamparayā vā svopakāranibandhab=nācca। api ca svamate sākṣī cetā kevalo nirguṇaśca। ityādiśrutyā sadā nirguṇa iti। tasya prakṛtipravartanecchādayo guṇāḥ prakṛtipravṛtyanantaraṁ, prakṛtipravṛttiścecchādita ityanyonyāśrayaprasaṅgaḥ। tatra, pradhānasya ntyecchādayaḥ śrutismṛtisiddhasāmyāvasthā'nupapatteḥ। api ca prakṛtiṁ pratyaiśvaryaṁ kiṁ pradhānadharmatvenābhimatānāmicchādīnāṁ sākṣādeva sambandhāt, uta ayaskāntamaṇivat sannidhisattāmātreṇ prerakatvāt? tatra nādyaḥ- asaṅgaśrutivirodhāt। nāpi dvitīyaḥ- sarveṣāmeva tattatsargeṣu bhoktṝnāmapyaviśeṣeṇeśvaratvaprasaṅgādityāstāṁ vistaraḥ। na ca tadaikṣata bahusyām ityādiśrutiḥ smṛtiśca cetanakāraṇatvabodhikā tatra mānam। tasyāḥ sargādāvutpannamahattattvopādhikapuruṣaparatvenāpyupapatteḥ। yā'pi muktasyeśvarasya bodhikā sā'pyupādhinivṛtyā puruṣāṇāmīśvaratvaparā। ato nāsti pradhānapuruṣayoratiriktaḥ īśvaraḥ iti sāṅkhyākṣepanirāsāya āha-
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥24॥
kleśeti। śrutisiddhanityeśvaratvādinā saṁsāripuruṣebhyo viśiṣyata iti sa puruṣaviśeṣaḥ। saṁsāripuruṣavilakṣaṇaḥ puruṣa eva īśvaraḥ। tathā ceśvarasya puruṣentarbhāvastadupādheśca pradhāna iti bhāvaḥ। śodhitajīvānāmeva īśvaratvamastviti śaṅkānirāsāya aparāmṛṣṭa ityantaṁ viśeṣaṇam। kleśāḥ vakṣamāṇalakṣaṇāḥ avidyādayaḥ। karma dharmādharmau। vipākastayoḥ phalaṁ sukhaduḥkhe। āśayāḥ tanmūlībhūtāḥ vāsanāḥ। etairaparāmṛṣṭaḥ kālatraye'pyasaṁsṛṣṭaḥ ityarthaḥ। etena kleśādyaparāmṛṣṭatvāt śrutyādau gīta īśvaro na śuddhajīvo na vā sadṛśaḥ। kādācitkakleṣasaṁbandhāt ityanumānaṁ labdham। evamanyadapi svayamūhyam।
atra bhāṣyam – avidyādayaḥ kleśāḥ, kuśalākuśalāni karmāṇi, tatphalaṁ vipākaḥ, tadanuguṇā vāsanā āśayāḥ। te ca manasi vartamānāḥ puruṣe vyapadiśyante। sa hi tatphalasya bhokteti। yathā jayaḥ parājayo vā yodhṛṣu vartamānaḥ svāmini vyapadiśyate yohyanena bhogena aparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ। kaivalyaṁ prāptāstarhi santi ca bahavaḥ kevalinaḥ। te hi trīṇi bandhanāni chitvā kaivalyaṁ prāptāḥ। īśvarasya ca tatsambandho na bhūto, na bhāvī। yathā muktasya pūrvā bandhakoṭiḥ prajñāyate, naivamīśvarasya। yathā vā prakṛtilīnasyottarā bandhakoṭiḥ sambhāvyate, naivamīśvarasya। sa tu sadaiva muktaḥ sadaiveśvaraḥ iti। vosau prakṛṣṭasattvopādānāt īśvarasya śāśvatika utkarṣaḥ sa kiṁ sanimittaḥ āhosvit nirnimittaḥ iti? tasya śāstraṁ nimittam। śāstraṁ punaḥ kiṁnimittam? prakṛṣṭasattvanimittam। etayoḥ śāstrotkarṣayoḥ īśvarasattve vartamānayoranādiḥ sambandhaḥ। etasmādetadbhavati sadaiveśvaraḥ sadaiva muktaḥ iti। tacca tasyaiśvaryaṁ sāmyātiśayavinirmuktam। na tāvadaiśvaryamantareṇa tadatiśayyate। yadevātiśayi syāt tadeva tatsyāt। tasmāt yatra kāṣṭhāprāptiḥ aiśvaryasya sa īśvaraḥ। na ca tatsamānamaiśvaryamasti। kasmāt? dvayostulyayoḥ ekasmin yugapat kāmite'rthe navamidamastu purāṇāmidamastvityekasya prasiddhāvitarasya prākāmyavighātādūnatvaṁ prasaktam। dvayośca tulyayoryugapatkāmitārthaprāptirnāstyarthasya viruddhatvāt। tasmāt yasya sāmyātiśayavinirmuktamaiśvaryaṁ sa īśvaraḥ। sa ca puruṣaviśeṣa iti।
asyārthaḥ – vakṣyamāṇā avidyādayaḥ avidyāsmitārāgadveṣābhiniveśāḥ pañcakleśāḥ iti sūtreṇa pratipādyamānā avidyādayaḥ kuśalākuśalāni iṣṭāniṣṭasādhanatvāt hitāhitarūpāṇi karmāṇi dharmādharmāḥ tatphalaṁ kleśakarmaṇoḥphalam। vipākaḥ vipacyate sādhyate karmabhiriti jātyāyurbhogātmakaḥ। tadanuguṇāḥ vipākahetavaḥ āśayāḥ, cittabhūmāvaśerata ityāśayāḥ। te ca avidyādayaḥ manasi jāgarasvapnayoḥ sāṁsārikatayā gṛhīte antaḥkaraṇe vartamānāḥ tādātmyasambandhena santo'pi puruṣe'sāṁsārike draṣṭari ahamarthe vyapadiśyante। vastuto yadyapi tatraiva tathāpi svāmitvarūpabhoktṛtvasya puruṣamātraniṣṭhatvāt। tatrāpi te vyapadiśyanta ityāha। sa hīti। hi yasmāt sa puruṣastasya kleśādeḥ phalasya sukhādeḥ svasmin pratibimbitasya bhoktā bhavatītyarthaḥ। svāmitvasambandhena ādhāratve dṛṣṭāntamāha – yatheti। yathā ca rājā jayī puruṣo dhanī ityādivadeva puruṣaḥ kleśādimān sukhī-duḥkhī ityādivudvadvyavahāra iti bhāvaḥ। viśeṣaṇa-viśeṣyabhāvāditādātmyasambandhena puruṣe sukhādimattvadhīrevāvidyeti siddham। itthañca bhoktṛtvasamambandhena kleśādirāhityaṁ nānyapuruṣe'sti। kintvīśvara evetyāha – yo hyaneneti। kleśādimūlakabhogena asaṁsṛṣṭaḥ ityarthaḥ। aneneti viśeṣaṇāt rāmakṛṣṇādibhāvena krīḍato maheśvarasya svecchāparigṛhīto viṣayabhogo'ntaryāmirūpasya tu so'pādhisukhasākṣitārūpo bhogo'sti।
ṛtaṁ pibantau sukṛtasya loke –
iti śruteriti jñāpitam। śaṅkate – kaivalyamiti। yadi kleśādiśūnya eva īśvaraḥ śrutismṛtibhyaḥ eṣṭavyaḥ, tarhi kaivalyamavidyānivṛtyādirūpaṁ mokṣaṁ prāptā bahavo hiraṇyagarbhādayaḥ kevalinaḥ kevalināṁ jīvanmuktānāṁ pratyakṣāḥ santi। ta eveśvaratayā śrutyarthāḥ santviti bhāvaḥ। tathā ca sāṁkhyasūtram- muktātmanaḥ praśaṁsā upāsā siddhasya vā। iti pariharati। te hīti। hiraṇyagarbhādayaḥ prākṛtikādīni bandhanāni chitvaiva muktāḥ। na tu kleśādinā kadāpyasaṁsṛṣṭāḥ। īśvarastu sadaiva kleśādibhirasaṁsṛṣṭaḥ।
tatra yaḥ paramātmā hi sa nityaṁ nirguṇaḥ smṛtaḥ
।karmātmā puruṣo yo'sau bandhamokṣaiḥ sa yujyate॥
ityādiśāstrāditi bhāvaḥ। nirguṇaḥ āvidayakaguṇaśūnyaḥ। īśvarasya tebhyo vailakṣaṇyaṁ vivṛṇoti-yathā muktasyeti। jñānena nirastā'vidyasyetyarthaḥ। prajñāyate niścīyate saṁbhāvyata iti prakṛtilīnasyābhimanasambhave paścādbandhasaṁbhāvaneti bhāvaḥ। sadaiva mukta iti। kālatraye'pi kleśatatphalarahita ityarthaḥ। sadaiveśvara iti। sadaivāpratihatasāmarthyavānityarthaḥ।nanvīśvare na bāhyaṁ pratyakṣaṁ bhānaṁ rūpādiśūnyatvāt। nāpi mānasaṁ anyātmano'nyamano'yojyatvāt। anyathā caitrasya maitrātmamānasasyāpyāpatteḥ। nāpyanumānaṁ dattadoṣāt। napi śrutiḥ, śrutiprāmāṇasiddhau śrutyeśvarasiddhiḥ। īśvarasiddhau ca tatpratyakṣapūrvakatayā śāstraprāmāṇyasiddhirityanyonyāśrayaṁ manvāno bauddha īśvare pramāṇamasti na veti pṛcchati-yo'sāviti। jīvebhyo bhedasādhakaḥ sadeśvaratvādirūpaḥ prakṛṣṭasatvopādānāt। prakṛṣṭasatvasambandhāt śāśvatikaḥ sahajasiddhaḥ। sākṣī cetā kevalo nirguṇaśca। iti śrutyā nirupādhikasaccinmātratayā siddhasya bhagavata īśvaratvaṁ prakṛtisambandhopādhikameva kāranopādhirīśvara ityādiśruteriti bhāvaḥ। sa kiṁ nimitta iti? sa kiṁ prāmāṇikaḥ? tādṛśadharmavānīśvaro na kenāpi pramāṇena setsyatīti bhāvaḥ। uttaraṁ- tasyeti। śāstraṁ śrutyādiḥ।punaḥ pṛcchati-śāstraṁ punariti। śāstrasyaiva prāmāṇyaṁ kuta ityarthaḥ? uttaraṁ-prakṛṣṭeti। īśvarasyopādhiryat prakṛṣṭaṁ satvaṁ tatkāraṇakamityarthaḥ। kālatraye'pyanabhibhūtasatvopādhikasya yathārthapratyakṣarūpavākyārthajñāne bādhakābhāvāt। tādṛśavākyārthajñānajanyatvena śāstrasya prāmāṇyamityarthaḥ। nanvevamanyonyāśrayaḥ śāstraprāmāṇye siddhe satvasiddhistatsiddhau ca tanmūlakatayā śāstraprāmāṇyasiddhiriti cenna, mantrāyurvedaprāmāṇyavadīśvarasiddheḥ prāgeva śāstraprāmāṇyasiddheḥ। mantrāyurvedavacca tatprāmāṇyam āptaprāmāṇyāditi। āptasya vedakartuḥ prāmāṇyāt yathārthajñānavatvāt prāmāṇyaṁ svārthagocarapramājanakatvam anumeyam ityarthaḥ। nanu tarhi anyonyāśrayaḥ tatrāha- mantreti । mantro viṣādināśakaḥ। āyurvedacikitsāśāstraṁ vedasthameva। tatra saṁvādena prāmāṇyagrahāt tat dṛṣṭāntena vedatvāvacchedena prāmāṇyam anumeyam ityarthaḥ। tena na anyonyāśrayaḥ prāmāṇyagrahārtham īśvaraniścayasya anapekṣaṇāt ityarthaḥ। mantrāyurvedavacca tatprāmāṇyam āptaprāmāṇyāt। iti sūtratayā gautamena vyavasthāpitatvāt। atra tu prakṛṣṭasatvasya śāstraprāmāṇyanirvāhakatāmātram uktam iti na ko'pi doṣaḥ। etayoriti। viṣayatāsambandhena ca parameśvaratve krameṇa vartamānayoḥ etayoḥ śāstrotkarṣayoḥ anādinimittanaimittikabhāvaḥ sambandhaḥ। śāstraṁ naimittikaṁ satvotkarṣaśca nimittaṁ kāraṇatvāt ityarthaḥ। nimittamāha-sadaiveti। īśvarasya advitīyamapi pratipādayati- tacceti। nāsti sāmyam atiśayaśca yasmāt tādṛśam ityarthaḥ। atiśayanirmuktau hetumāha- yadeveti। yasmāt hetoḥ yadevātiśayi niratiśayaṁ tadeva tadaiśvaryaṁ syāditi yojanā। .evatadeva mukhyam aiśvaryam ityarthaḥ। upasaṁharati- tasmāditi। aiśvaryeṇa yatra viśrāntiḥ prāpyate sa īśvara ityarthaḥ। sāmyanirmuktau hetumāha- na ceti। dvayoriti। navam alpakālasthāyi, purāṇaṁ dīrghakālasthāyi। evam astu ityevaṁ rūpeṇa ekasminnarthe kvacit dvābhyāṁ tulyābhimatābhyāṁ kāmite sati ekasya ekatarasya siddhau saṅkalpasiddhau itarasya icchāvighātāt ūnatvaṁ nyūnatvaṁ syāt। ato na samānānekeśvarasambhava ityarthaḥ। nanu ubhayoḥ saṅkalpāt navatvaṁ purāṇatvaṁ ca ubhayameva bhavatu। tatrāha- dvayośceti। nanu yogīśvarayoriva tayorapi samānasaṅkalpasambhave na viruddhārthe yugapatkāmanābādhāt na uktadoṣaḥ ityāśaṅkya-eko devaḥ। ekamevādvitīyam। bhūyaḥ sṛṣṭvā patayastvatheśaḥ sarvādhipatyaṁ kurute। mahātmā na tatsamaścābhyadhikaśca dṛśyate। ityādi śrutibhiḥ, natvatsamo'styabhyadhikaḥ kuto'nyo lokatraye'pyapratimaprabhāvaḥ। ityādi smṛtibhiśca samānādhikapratiṣedhāt, tathā kalpanam aprāmāṇikam ityāśayena upasaṁharati- tasmāditi। tasmāt viruddhārthasaṅkalpe visaṁvādāt samānasaṅkalpe ca mānābhāvāt।yasya kleśādyaparāmṛṣṭasya sāmyātiśayavinirmuktaṁ śrutismṛtipurāṇaiśceti śeṣaḥ।tasya puruṣaviṣeśatvam upasaṁharati- sa ceti। saṁsāripuruṣebhyaḥ satyasaṅkalpatvādinā viśiṣyata iti puruṣaviśeṣaḥ saṁsāripuruṣavilakṣaṇaḥ ityarthaḥ। atra prakṛṣṭasatvasambandhādeveśvarasyotkarṣakathanājjīvasyāpi manasattvakṛta evā'pakarṣo na svataḥ। itthaṁ copādhibhedājjīveśvaravibhāgaḥ svatastvabheda eva।
tattvamasi ।
ādivākyabodhita iti bhāṣyakārasya gūḍhābhisandhiḥ। kecittu rāmānujānusāriṇa itthamabhiprāyamajānanto viśeṣaśabdādisvārasyamātreṇānyathābhāvamupavarṇayanti। tathāhi – yadyapyātmana ākāśasyeva upādhibhedaiḥ jīveśvarādirūpatvasambhavena lāghavāt।
tattvamasi।
ādiśrutibodhitamaikyameva। bhedanindayā bhedaśrutito'bhedaśrutereva balavattvāt। abhedajñānasya mokṣaphalakatvaśravaṇāt। na bhedavākyāni tu āropitabhedānuvādaparāṇyeva kāryakāraṇopādhiviśiṣṭayośca jīvatveśvaratve viśiṣṭaiśca anugatadharmiṇaḥ sāmānyātmanaḥ śuddhasya bhedaḥ prātibhāsiko'bhedo vāstava iti vaktuṁ śakyaṁ, tathāpi viśiṣṭasya anatireke jīvatveśvaratvabandhamokṣādisāṅkaryaprasaṅgāt। viśiṣṭasya atireke tasya mithyātvena vināśitayā bandhamokṣasāmānādhikaraṇyopapatteḥ bhedābhedapakṣaśca dvaitamatena aviśiṣṭaḥ। dvaitamate'pi tattadupādhiviśiṣṭayoḥ vastutaḥ bhede'pi cittvādinā abhedasya aṅgīkārāt। tasmāt bhedaśrutisiddhaḥ svarūpataḥ anyonyābhāvarūpaḥ bheda eva tayorasti। bhedanindāvākyāni tu vaidharmyalakṣaṇabhedasya bhāgāparaparyāyasya nindāparāṇi phenabudbudādīnāmiva kiñcidavacchedena kathañcitpratīyamānasya apāramārthikatvāt। ākāśādidṛṣṭāntāḥ api etasyaiva upādhikatvajñāpakāḥ। abhedavākyāni tu dugdhajalayoriva saṁmiśraṇasya agnivisphuliṅgāderiva aṁśāṁśibhāvena pāramārthikasya avibhāgalakṣaṇasyaiva vā abhedasya bodhakāni। mānāni ca tatra lavaṇodakadṛṣṭāntavākyāni। tasmānnā'khaṇḍo vākyārthaḥ mānābhāvāt।
tanna samyak। ayameva no'nartho yat saṁsāryātmadarśanamityādinā vārtikakāraiḥ vastutaḥ nityamuktasya ātmanaḥ sadā śuddhasya kāryakāraṇopādhyavacchedyatvarūpaḥ svā''bhāsadvārako viśiṣṭabhāvaḥ eva sambandhaḥ। sakalatannivṛttiśca mokṣa iti pratipādanāt na bandhamokṣayoḥ sāmānādhikaraṇyānupapattiḥ। paramparayopādhyavacchedyasya śuddhasya nityatvāt। ata eva na tanmatā'viśeṣo'pi pareṇa। cittaikāmātravyaktitvasya kāryakāraṇopādhīnāṁ mithyātvena viśiṣṭamithyatvādīnāṁ cānaṅgīkāreṇa sāmyāsambhavāt। tasmādatra iṣṭāpattiḥ। keṣāñcit svabandhāya kṛtyā yathā tatheti saṁkṣepaḥ॥24॥
tatra lakṣaṇamuktvā sārvajñyarūpaviśeṣamāha –
tatra niratiśayaṁ sarvajñabījam ॥25॥
tatreti ।sarvajñeti bhāvapradhāno nirdeśaḥ। padārthānāṁ samyagjñānamidamasyālpamidamasyādhikamiti tāratamyena vartamānaṁ viruddhadharmānamekaikasyāpekṣayeśvare niratiśayaṁ bhavati । tadeva tatreśvare sārvajñyā'numāpakamityarthaḥ। prayogastu sārvajñyabījaṁ sātiśayamasmadādijñānaṁ kvacitkāṣṭhāprāptaṁ sātiśayatvāt pariṇāmavaditi । yatra ca tatkāṣṭhāprāptaṁ sarvajña eva saṁsāripuruṣavilakṣaṇa iti dik ।
athavā tatrānumānamapi pramāṇamityāśayavānāha – tatra niratiśayamiti । tatra īśvare niratiśayaṁ nirgato nāsti atiśayaḥ yasmāt anyasya tādṛśamanyapratiyogikādhikyarahitaṁ kāṣṭhāprāptaṁ jñānadikaṁ sātiśayāsmadādijñānenoktaprakaraṇenānumitam । tadeva sarvajñasya bhagavato bījaṁ pramāṇatvādbījamiva bījamanumāpakam । niratiśayaṁ tajjñānaṁ kvacidāśritaṁ jñānatvāt । asmadādijñānavat । sa ca āśrayaḥ lāghavādeko nityaḥ saṁsāripuruṣavilakṣaṇaḥ ityevānumāpakamiti yāvat । ekattve ca tatra na saṁkhyānānātvavirodhitvāt । kintu puruṣadvayā'vṛttiniratiśayajjñānattvāvacchinnādhikaraṇatāvattvam । atmā'nātmavṛttibhinnaduḥkhavadavṛttidvittvaśūnyattvam vā । atra bhinnānāmīśvaraghaṭādidvittvasyāvṛtyantamīśvarajīvadvitvasya vāraṇāya ghaṭapaṭādidvittvaṁ ca īdṛśaṁ prasiddhamiti dik । nanu svamate tasya vijjñānamānandam ityādiśrutibhirvijñānādisvarūpataivāṅgīkriyate, na vijñānāśrayatvam । ato bādhitamanumānamiti cet , na svamate prakāśarūpasyāpi sūryādeḥ prabhārūpaprakāśāśrayattvavat । jñānarūpasyāpi tasya “ na hi dṛṣṭurdṛṣṭerviparilopo vidyate “ ityādiśrutibhirnityajñānāśrattvāṅgīkāreṇa bādhābhāvāt । ata eva prayojakatvamapi na , śruterevānukūlatarkasya satvāt । śrutyaikavacanasya brahmaśivanārayaṇaparamātmetyādināmāvagatirapītyāstāṁ vistaraḥ॥25॥
tasya bhagavataḥ sargādyutpannasatyalokādimātrādhikāribrahmaviṣṇurudrādibhyo bhedaṁ –
yasya deve parā bhaktiḥ yathā deve tathā gurau ।
tasyai te kathitā hyarthāḥ prakāśante mahātmanaḥ ॥
ityādiśrutitaḥ gurubhakterapyavaśyakartavyatājñāpanāya sarvagurutvaṁ ca āha –
sa pūrveṣāmapi guruḥ kālenāvacchedāt ॥26॥
sa pūrveṣāmiti । sa īśvaraḥ pūrveṣāmapi sargādau utpannānāṁ brahmādīnāmapi prāṇināmasmadādīnāmapi jīvānāṁ guruḥ gṛṇātyupadiśatyapūrvaṁ darśayati, guṁ mṛtyuṁ rudhnāti paripālanopadeśādinā veti guruḥ । pitā antaryāmividhayā jñānopadeṣṭā ca ।
yo brahmāṇaṁ vidadhāti pūrvaṁ yo vai vedāṅśca prahiṇoti tasmai ityādiśruteḥ । kutaḥ । kālenānavacchedāt । anādyanantatvādityarthaḥ । dviparārddhādikālāyuṣo7parigaṇanāditi yāvat । tathācāyaṁ pūrṇatvāt paramaguruḥ । anyecāsyaiva jñānaśaktyavatārā iti jñāne arcitā eva bhavantīti bhāvaḥ । etadabhipretyaivātra, piteti padamapahāya gurupadamupāttamiti saṁkṣepaḥ ॥
ayamatra niṣkarṣaḥ – śrutismṛtipurāṇeṣu sarveṣāṁ nāmnāṁ kevalaparatvapratipādanād guṇātītaḥ paramātmaiva brahmaviṣṇvādipadārthaḥ । ye tu satyalokādibrahmādayaste jīvaviśeṣā eva, na tu parameśvarasya līlāvatārāḥ । athāśarīrasya brahmaṇa etāstanavo vāyurādityaḥ kālo'paḥ prāṇo'nnaṁ brahmā viṣṇū rudra ityeke anyamabhidhyāyantyeke anyamityādimaitrāyaṇīyaśrutāvanyatra ca śrutau brahmaṇo māyiko'pi deho nāsti । agnyādidehā eva dehā iti nirdeśena brahmaṇo māyikalīlāvigrahasyāpyabhāvādajñāpanāt । ata eva kālīpurāṇādau nṛsiṁhavarāhaśarabhānāṁ parasparopamardyatvaṁ, śivasya nārāyaṇopadeśyatvaṁ mohapāravaśyādikam, anyatra ca nārāyaṇasya śivopadeśyatvaṁ vṛndāśāpādyākrāntatvaṁ mohapāravaśyādikam, śivanārāyaṇayordvayorapi caturmukhopadeśyatvaṁ caturmukhasyādhikyañca śrūyate । caturmukhasya brahmaṇo, yo brahmāṇamityādibhyo jīvatvaṁ śrutismṛtiṣu sphuṭameva । tasmānna te līlāvatārāḥ, kintu jīvaviśeṣā eva upāsanārthaṁ parameśvarā ucyante iti kecit । tanna samyak । bhaktānugrāhakalīlāvigrahabodhakatāpinyādivirodhāt । kintu, bhūyaḥ sṛṣṭvāpatayastatheśaḥ sarvādhipatyaṁ kurute mahātmetiśrutestallokādhipatitvena brahmaviṣṇurudrādīnāṁ nānāvidhānāṁ sraṣṭṛtvena paramātmanaḥ śravaṇāt । nṛsiṁharāmagopālatāpinīkaivalyādi śrutiṣu līlāvigrahasyāpyāmnānācca brahmaviṣṇurudrā dvividhāḥ – śrautāḥ paurāṇāśceti । tatra ye śrautāste sākṣāt parameśvarasyāvatārāḥ । niravadyatvādiśravaṇāt । ye punaḥ paurāṇāḥ, te punaravidyāvadviṣayakarmatatphalavattvāt saṁsāripuruṣaviśeṣā eva । rāgitvādīnāṁ jīvaliṅgānāṁ bahuśaḥ śravaṇāt । ata eva na sākṣāt parameśvarasyāvatārā yadyapi tathāpi śaktiśaktimadabhedenopāsanārthameva parameśvarasyāvatārā yadyapi tathāpi śaktiśaktimadabhedenopāsanārthameva parameśvarasyocyante, na tattvataḥ । brahmaviṣṇuśivā brahman pradhānā brahmaśaktayaḥ* tato nyūnāśca maitreya devā yakṣādayastathā ॥ brahmaviṣṇumaheśānāṁ yaḥ paraḥ sa maheśvara ityādismṛtibhistathā'vagamāt । ato ye'pi rāmādayasteṣāmavatārāste'pi tathaiva । teṣāñca sarveṣāṁ jīvatve'pi paramātmanyevāhambhāvādīśvarāvatāratvaṁ smṛtiṣūcyate । te'pi parameśvaraśaktiviśeṣarūpatayā prāyaḥ pūrṇatvāllīlayaiva bahuvidharūpeṇāvirbhavanti tirobhavanti cetyāstāṁ vistaraḥ । sūcitañcaitat prakṛtasūtreṇa bhagavataḥ sarvajñatvena gurutvapratipādanāt brahmādīnāñca śiṣyatvena svato'jñatvajñāpanādityapare varṇayanti ॥ tadapi na samyak । bhaktipravarttakatantrapurāṇetihāsādīnāmānarthakyaprasaṅgāt । ato vastuto vicitrānekaśaktimattveneśvaratvāt sarvasamarthasya bhaktānugrahādinimittaṁ tattadrrūpeṇa svecchayaiva mahadalpakāryakarttṛtvamevocitam । anyathā vicitrānantaśaktimattvādirūpeśvaratvānupapatteḥ । ato dvaividhye mānābhāvādavatāriṇo'vatāreśyo'dhikatvena gurutvavyapadeśasyāpi sambhavāt । maitrāyaṇīyaśrutau tu svādṛṣṭārabdhabhogārhaśarīrābhāvasyaiva vivakṣaṇānna ko'pi doṣa iti na tathā । tathāhi । yadyapi, ekamevādvitīyam , eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmetyādiśrutibhirnirguṇa ekarūpa eva, tathāpi, eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti, ajāyamāno bahudhā vijāyate ityādiśrutibhirantaryāmibahiryāmibhedena dvividhaḥ । tatrā'ntaryāmī antaḥ sthitvā prerakaḥ । eṣa evātmā'ntaryāmya'mṛta iti śruteḥ । īśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhatīti smṛteśca । sa ca cidacitoḥ prerakatvāccidantaryāmī, acidantaryāmī ceti dvividhaḥ । upāsakānāṁ savigrahaḥ pratibhāti, anyeṣāṁ tu cinmātrarūpeṇāpi pratibhāti । bahiryāmī bahiḥ sthitvā niyāmakaḥ । yathā'vatārādiḥ prasiddhaḥ śāstralokayoḥ । so'pi nityavibhūtinilayo līlāvibhūtinilayaśceti dvividhaḥ । tatrādyo'vatārī prāguktaḥ । dvitīyo'pi vyūhāvatārabhedena dvividhaḥ । tatra vyūho vidādipradātṛsṛṣṭyādimātrasampādakaguṇadvayamātravyañjakavigrahavān । sa eva brahmādirūpaḥ san sarvadeheṣu vyāpya sthitaḥ । sargasthitipralaye brahma svayaṁ bhavati । ṣāḍguṇyaparipūrṇo'sau vāsudevaḥ sanātanaḥ * tridhā kṛtvātmano rūpaṁ caturdhā kurute jagat ॥ antaryāmitvamāpannaḥ sarge samyak karoti hītyādismṛteḥ । avatārastu svasaṅkalpapūrvakaparādhīnavyaktīkṛtadeho bhaktavātsalyādyanekaguṇolbaṇaḥ। māyā hyeṣā mayā sṛṣṭā yanmāṁ paśyasi nārada * sarvabhūtaguṇairyuktaṁ na tu māṁ draṣṭumarhasītyādibhagavadukteḥ । so'pi vibhavārcādibhedena dvividhaḥ । tatra vibhavāvatāro gamanāgamanasaṁśleṣayogyaṁ yathā bhavati tathā divyaṁ dehaṁ prakaṭayan sthitaḥ । so'pi svarūpāveśabhedena dvividhaḥ । tatra svarūpāvatāraḥ sarveśvaraḥ svīyāprākṛtarūpamitarasajātīyatayā prakaṭayan sthitaḥ । so'pi manujāmanujabhedena dvividhaḥ । tatra manujo rāmakṛṣṇādirnarākṛtiḥ । gūḍhaṁ paraṁ brahma manuṣyaliṅgamityādipramāṇāt । amanujastavyatirikto devatiryagādiḥ yathopendramatsyādiḥ । āveśā'vatāro'pi svarūpaśaktyāveśabhedena dvividhaḥ । tatra svarūpāveśā'vatāraḥ keṣuciccetaneṣu svena sannidhībhūya sthitaḥ । śaktyāveśāvatāraḥ, tathaiva śaktyā sannidhībhūyasthitaḥ । tatrādyaḥ kapilānantavyāsaparaśurāmaprabhṛtiḥ । dvitīyaḥ pṛthuvanvantariprabhṛtiḥ । svaśaktileśādṛtabhūtasarga ityādismṛteḥ । evaṁ, yad yad vibhūtimat sattvaṁ śrīmadūrjitameva vā * tattadevāvagaccha tvaṁ mama tejoṁ'śasambhavamityādinā bhagavatoktā ādhunikā api mahānubhāvā mantavyāḥ । arcakaparādhīnātmasthitiḥ so'pi gṛhāyatanabhedād dvividhaḥ । tatra gṛhārccāvatāra upāsakairgṛhadevālayādau pūjyatvena sthāpitā mantrādisaṁskṛtā mūrttiḥ । avatāratvaṁ tu tasmin mantrādibalataḥ sannidhībhūya bhagavato'vasthānāt । āyanārcāvatārastu śālagrāmādiṣu svasaṁkalpādinā sannidhībhūya sthitaḥ । ata eva teṣāṁ paramātmatvena pūjātaḥ phalalābha ucyate śāstreṣu । ayaṁ viśeṣaḥ । yadyapi carācareṣu sarveṣvapi sa eva śaktyā sannihita iti sarvasya tadātmatvamuktaṁ viṣṇupurāṇādiṣu, ekaḥ samastaṁ yadihā'sti kiñcit tadacyuto nāsti paraṁ tato'nyat * so'haṁ sa ca tvaṁ sa ca sarvametadātmasvarūpaṁ tyaja bhedamohamityādinā । tathā'pi vicitrakāryānukūlaśaktyā teṣvasannidhānānna teṣāmavatāratvavyapadeśaḥ, kintu jīvatvenāsmadāditulyānāmapi pṛthuprabhṛtīnāmeva vicitraśaktidarśanāt । kṛṣṇādīnāṁ tu na śaktyāveśamātreṇa tathātvam । uktapramāṇavirodhāt । saccidānandavigrahaṁ pañcapadaṁ vṛndāvanabhūruhatalāsīnamityādiśrutyā svarūpavibhavāvatāratvajñāpanācca । evaṁ brahmaviṣṇurudrāṇāmapi bodhyam । śāstraprāmāṇyāt । avatāratvādeva ca brahmādīnāṁ rāmādīnāṁ ca, lokavattu līlākaivalyanyāyena svīyamaiśvaryaṁ prakaṭayituṁ manuṣyādiliṅgairvyavaharaṇe'pi śiṣyatve'pi ca na hāniḥ । jīvaliṅgānāṁ teṣāmanyathāsiddhatvena jīvatvāsādhakatvāt । ata eva tatraikatarālambanenānyatarasyāpakarṣaṁ varṇayatāṁ durgatirapi । etadabhiprāyeṇaiva śrūyate vāyupurāṇādiṣu । tapasā toṣayitvā tu pitaraṁ parameśvaram * brahmanārāyaṇau pūrvaṁ rudraḥ kalpāntare'sṛjat ॥ kalpāntare purā brahmā viṣṇurudrau janāna ha * viṣṇuśca bhagavāṅstadvad brahmāṇamasṛjat punaḥ ॥ nārāyaṇaṁ punarbrahmā brahmāṇaṁ ca punarbhavaḥ * evaṁ kalpeṣu kalpeṣu brahmaviṣṇumaheśvarāḥ ॥ parasparasmājjāyante parasparajayaiṣiṇaḥ* tattatkalpāntavṛttāntamadhikṛtya maharṣibhiḥ ॥ prabhāvaḥ kathyate teṣāṁ parasparasamudbhavāt * ayaṁ parastvayaṁ neti saṁrambhābhiniveśinaḥ * yātudhānā bhaviṣyanti piśācāśca na saṁśaya ityādinā । evaṁ gītāyāṁ rāmakṛṣṇādīnāmapakarṣapratipādane śrūyate nindā, avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritamityādinā । svarūpavibhavāvatāratvena tadbhedāpakarṣādipratipādanasyānyāyyatvādityabhiprāyāt। etena yathā bhūmau bījāṅkuradrumāḥ । drume ca phalaśalāṭavaḥ । tathā śuddhacaitanye paramātmani īśasūtravirājaḥ virāji ca matsyakūrmakṛṣṇādayo'smadādayaśca । yathā phalāntargate bīje drumaprasavāsāmarthyamasti, na śalāṭavantargate । evaṁ kṛṣṇādiṣu jagatsṛṣṭisāmarthyaṁ, nāsmadādiṣu । yathā bījādayo bhūmātrāḥ sattāviśiṣṭaśaktiyogād bhūvāpūritā aṅkurādibhāvaṁ pratipadyante evamīśādayo'pi cinmātrā eva santo māyāśaktiyogāccidāpūritāḥ sūtrādibhāvam । tatrāsmadādīnāṁ kṛṣṇādibhāvaḥ kīṭabhṛṅganyāyena bhāvanājanyaḥ । virājādibhāvastu lavaṇodakanyāyena manaḥpraṇidhānaprāpyaḥ । upādānopādānabhāvatvābhāvasadbhāvābhyāṁ tathā'vagamāditi kalpanaṁ na prāmāṇikamityapi mantavyam । īśaliṅgānāṁ balavattvādityāstāṁ vistaraḥ ॥ 26 ॥
idānīṁ parameśvaraṁ nirūpya tatpraṇidhānaṁ vyākhyātuṁ praṇidhānā'ṅgamantramāha –
tasya vācakaḥ praṇavaḥ ॥ 27 ॥
tasya nirupādhikasyeśvarasya praṇavaḥ akhaṇḍoṅkāraḥ, vācakaḥ rūḍhyā bodhakaṁ nāma saṁjñārūpakam । adṛṣṭavigraho devo bhāvagrāhyo manomayaḥ * tasyoṅkāraḥ smṛto nāma tenāhūtaḥ prasīdati iti yogiyājñavalkyādismṛteḥ । ॐ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛta iti bhagavadukteśca । adṛṣṭavigrahaḥ aśrutaśarīraḥ, bhāvagrāhyaḥ bhaktigrāhyaḥ । ata eva manomayaḥ mano'bhilaṣitākāraḥ । atha vā tasya svecchacāṅgīkṛtavigrahāvacchinnasya brahmādimūrttitrayātmakatvena śrutasyeśvarasya praṇavaḥ, aśca uśca maścetyakārātmā akhaṇḍoṅkāraḥ । akāraṁ ca ukāraṁ ca makāraṁ ca prajāpatiḥ * vedatrayāt samuddhṛtya ॐṅkāraṁ nirmame purā iti manunokteḥ । vācakaḥ pratyekaśaktyā bodhakaṁ nāma yaugikam । akāraṁ brahmāṇam, ukāraṁ viṣṇuṁ, makāraṁ rudramiti śruteḥ । atra pratipadyasyeśasyaikatve'pi padārthatāvacchedakānāṁ bhedena dvandvaḥ । tasyaiva prātibhāsikabhedena vā dvandvaḥ । tatra bhedābhedayostu mānaṁ, brahmāṇameva viṣṇumeva rudrameva vibhaktāṁstrīṇi vā vibhaktānītyādi śrutiḥ । akhaṇḍā'rthapakṣe tu tasya jīvaparayorabhedarūpākhaṇḍārthasya paramātmanaḥ praṇavaḥ, akhaṇḍa evoṅkāraḥ, vācakaḥ । akārasya jīve, makārasya brahmaṇi, ukārasya bheda iti pratyekaśaktyā bodhakaṁ nāma yogikameva । akāreṇa māmātmānamanvicca makāreṇa brahmaṇā anusaṁdadhyādukāreṇāvicikitsānnityādiśruteḥ । atra samastaṁ vyastaṁ – tvāṁ śaraṇada gṛṇāmyomiti padamiti smṛteḥ । sarveṣāṁ pakṣāṇāṁ yuktatve'pyayaṁ pakṣo yuktatamaḥ । tattvamasītyādimahāvākyabodhitābhedasya lābhāt । tāpinyādau tathaiva vyutpādanācca । ata evāsmaṇḍāt sakhaṇḍa evoṅkāro manunāvyādṛtaḥ । tantre ca, haṁsa ityajapāṁ nityaṁ śvāsapraśvāsagāṁ budhaḥ* viparītāṁ tu tāṁ kṛtvā so'hamekatvasiddhaye ॥ anyo'nyaṁ sahayorlopāt siddhyasyoṅkāraśabdakaḥ * apūrvo'yamupāsyātha brahma sadyo bhavennaraḥ ॥ kevalo'yaṁ yatereva sahakañcukitaḥ punaḥ * upāsyo'yaṁ manuṣyāṇāṁ sarveṣāṁ yatināṁ mata ityabhedārthakā'japāmūla uktaḥ । asmin pakṣe ca aścāsauvuścetyādikarmmadhāraya eva । abhedasya pratipādayiṣitatvāt ॥
atrāyaṁ niṣkarṣaḥ । praṇavo na gavādivat kevalaṁ, rūḍhaṁ nāma । avayavaśaktyā'vayavārthasyāpi bodhanāt । nāpi pācakādipadavadyaugikameva । rūḍhyā'khaṇḍitārthasyāpi bodhanāt । nāpi paṅkajādipadavad yogarūḍham । yaugukārthānvitarūḍhyarthāvacchinnasyaikasyābodhanāt । nāpi caitrādipadavaccharīraśaktaviṣṇvādipadaparyāyāṇām akārādīnāmapi śarīraśaktānāmātmani lākṣaṇīkatvāt tadātmoṅkāro lakṣakaṁ nāma sarvaṁ vetti viṣṇurityādau jñānāśrayatvasya śarīre bādhena viṣṇvādipadānāmātmanyeva śaktyaṅgīkārāt tātparyāṇāmapi akārādipadānāmātmani śakterevāṅgīkārāt । ॐṅkāraniviṣṭākārādīnāṁ śāstragṛhītasaṅketena ajñātārthajñāpakānāmasati bādhake balavattare lākṣaṇikatvāyogācca । na vidhau paraḥśabda iti nyāyāt । tasmānmaṇḍapādipadavad rūḍhayaugikam । samudāyaśaktyavayavaśaktibhyāṁ pratyekameva rūḍhyarthāvayavārthayorbodhajananāt । yathā maḍapapadaṁ maṇḍape śete ityādau samudāyaśaktyā sthaṇḍilameva bodhayati, na maṇḍapāyinam । maṇḍapaṁ bhojayetyādau tvavayavaśaktyā maṇḍapāyinameva bodhayatīti na sthaṇḍilam । evaṁ praṇavo'pi samudāyaśaktyā nirupādhikameveśvaraṁ bodhayati, pratyekaśaktyā brahmādīn abhedañca bodhayatīti dik ॥
atra praṇavasya vācakatvakathanādīśvaro vācya iti labdham । so'yaṁ vācyavācakatābhāvaḥ svarūpasambandhaviśeṣo'tirikto vibhāgarūpo vā, yo'rthaḥ sa śabdaḥ, yaḥ śabdaḥ so'rtha iti śabdārthayorāhārya'nyonyābhedādhyāsarūpeṇeśvarasaṅketena, ॐmityetadakṣaramidaṁ sarvam, ॐmityekākṣaraṁ brahmetyādiśrutismṛtimūlakena dyotyate । na tu naiyāyikānāmiva janyate । īśvarasya svatantratayā sargāntare tadīyasaṅketabhedena śabdā'rthabhedaprasaṅgāt । etanmate ca satkāryavādasyā'ṅgīkārāt sambandhasya sadā samānarūpatayā pralayo'pi vidyamānasya sargāntare prakāśanānna doṣa iti saṁkṣepaḥ ॥
nanu bhavatyevaṁ vācyavācakabhāvastathā'pi kathaṁ praṇavasyaivātrā''daraḥ । na ca paramātmamantratvaviśeṣāditivācyam । saguṇaśivarāmā''dīnāmapi paramātmatvenaivopāsyatayā tattadārādhanapraṇavānyamantrāṇāmapi paramātmamantratvasya tattadrūpākarṣaṇarūpaphalasya ca adhikasya tattattāpinyādiṣu pratipādanāt । atastadvācakastanmantra ityeva vaktuṁ yuktamiti cet satyam । yadyapyevaṁ tathā'pi tadyathā śaṅkunā sarvāṇi parṇāni saṁtṛṇāsyevamevoṅkāreṇa sarvā vāk saṁtṛṇṇā iti śrutyā ṛgvedaḥ syādakārādya ukārāntaṁ yajurmatam * sāmavedo makārāntaḥ sarvagrāhī tato dhruvaḥ ॥ ṣaḍaṅganyāyamīmāṁsā purāṇaṁ smṛtipūrvakam * vede'ntarbhūtameva syāt sarvavedāśca tāragāḥ * ahayormadhyagā varṇā lakṣau kaṣalagau yataḥ ॥ akāraḥ prakṛtistatra hakāraḥprakṛtirmatā * tathā praṇavagokāro jīvātmā puruṣaḥ smṛtaḥ ॥ ukāraḥ prakṛtirūpatvāt prakṛtiḥ saharūpiṇī* pumprakṛtyātmakā varṇāṁstasmādammadhyagāḥ sadā ॥ kṣarā'kṣaraparo devo makāraḥ parameśvara ityādismṛtyā ca sarveṣāmānupūrvīviśeṣaviśiṣṭavarṇarūpāṇāṁ mantrāṇāṁ praṇava evāntarbhāvitatvāt tadārādhanenaiva sarvārādhanatatphale sta ityabhipretya, etadvaisatyakāma parañcāparañca brahma yadoṅkāraḥ yaśchandasām ṛṣabho viśvarūpaḥ । omitīdaṁ sarvaṁ, sarve vedā yat padamāmananti, etadālambanaṁ śreṣṭhaṁ dhanurgṛhītvopaniṣadaṁ mahāstraṁ praṇavo dhanuḥ, etadvai mahopaniṣat, brahmasaṁstho'mṛtatvamiti, praṇavenaiva tasminnavasthitā ॐṅkāre pare brahmaṇi paryavasito bhavet praṇavamevānusandadhyādityādiśrutibhiḥ śreṣṭatvamabhisandhāya tasyaiva mumukṣujanārādhyatvapratipādanāt । udāhṛtayājñavalkyasmṛtau, manomayastenāhṛta iti padābhyāṁ dhyānaviśeṣayogena tattadrūpākarṣakatvajñāpanācca sarvamantrarūpatvasarvamantraphaladātṛtvādihetubhiḥ sarvādhiko'yameveti, tasya vācakastanmantra iti । vihāya tasya vācakaḥ praṇava ityuktam । anye mantrāścaitanmantravyākhyārūpā adhikāriviśeṣārādhyarūpā ityanavadyam । upādhibhedenā'pyupāsyabhedo vyāvahāriko'pi nāsti । nātra kācana bhidāsti, naivātra kācana bhidā'stītyādiśruteriti sūcayituṁ tasyeti vyastaikavacananirdeśaḥ । tasya vācaka ॐmitivihāya tasya vācakaḥ praṇava iti nirdeśastu ॐmityasyātirahasyatvena gopyatvāya । atha kasmāducyate praṇavaḥ ? yasmāduccāryamāṇa eva ṛgyajuḥ sāmā'tharvāṅgirasaḥ brahma brahmaṇebhyaḥ praṇāmayati nāmayati ca tasmāducyate praṇava iti । praṇavaśabdaṁ vyutpādayantyāḥ śrutyā anusārāt tattadarthakamantrāntareṇā'pi bahvībhāvasūcanāyeti dik ॥ yadyapyevaṁ tathā'pi, tajjapa ityatra lakṣitalakṣaṇayā praṇavopasthāpitasya ॐmityasyaiva mukhyatayā grahaṇam । atha kasmāducyate ॐṅkāra ityādiśrutyā tasyaiva viśiṣṭaphaladatvena mantrarājatvena cābhiṣiktatvāditi dik॥27॥
evaṁ vācakamuktvā tenaiva samādhigamyasya paramātmano mānāntarā'viṣayasya bhāvena tadanusandhānaṁ vinā na sambhavatīti tadanusandhānarūpaṁ japaṁ svajanyādṛṣṭena duritanivṛttyātmaprakāśāyāvaśyamāvarttanīyaṁ prathamatastadanu cā'nugrahadvārā ātmaprakāśakamarthabhāvanarūpaṁ praṇidhānamāha –
tajjapastadarthabhāvanam ॥ 28 ॥
tajjapa iti tasya praṇavasya japaḥ vidhivaduccāraṇaṁ, tadarthasya praṇavārthasya acintyaiśvaryaśaktiyuktasya paramātmano bhāvanaṁ prakṛtitatkāryapuruṣebhyo vivekenānusandhānam । vyaktāvyakte ca puruṣastisro mātrāḥ prakīrtitāḥ* ardhamātrā paraṁ brahma jñeyamadhyātmacintakairityādigaruḍavākyebhyaḥ । athavā tadarthasya paramātmanaḥ pūrṇasya bhāvanaṁ jīvābhedena punaḥ punaścetasi niveśanam । tametamātmānam ॐmiti brahmaṇaikīkṛtya brahma vātmanomityekīkṛtya iti śruteḥ । vastutastu, akāreṇa mamātmānamanviṣya makāreṇa brahmaṇā'nusaṁdadhyāt ukāreṇā'vicikitsita ityādiśrutestadarthasya jīvaparamātmanorabhedasyaitanmate dravyaguṇayorivāvinābhāvarūpasya bhāvena cintanamityarthaḥ । japapūrvakaṁ bhāvanaṁ karttavyam । praṇavena paraṁ brahma dhyāyīta niyato yatiḥ * japaṅśca praṇavaṁ nityaṁ brahmaviṣṇuśivātmakam ॥ koṭisūryasamaṁ tejo dhyāyedātmani nirmalamityādismṛteḥ । tadevaṁ bhaktiyogena bhagavadanugrahastataḥ paravairāgyādasaṁjñātasamādhilābhaḥ ॥ 28 ॥
kiñca, japa ityanena mantrayogaḥ, arthabhāvanamityanena vivekajñānā'bhyāsarūpo jñānayogaḥ, abhedabhāvarūpo'dvaitayogaśca saṁgṛhītaḥ । trividhasyāpyetasya praṇidhānasya klṛptakāraṇatākasvocitakarmmāddhisusamādhyantassādhanaṁ vināpyanupadameva vakṣyamāṇarītyā sākṣātparamparayā vā dharmārthakāmamokṣarūpapuruṣārthacatuṣṭayasādhanatvamastītyāvaśyakatvamabhipretya phalāntaramāha –
tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca ॥ 29 ॥
tatastrividhayogarūpādīśvarapraṇidhānāt pratyakcetanādhigamaḥ । pratīpaṁ viparītamañcati vijānātīti pratyagatra bhrānto jīvapadābhidheyaḥ, cetano'tra, nityo nityānāṁ cetanaścetanānāmitiśrutipramita īśapadābhidheyaḥ । tayoradhigamaḥ sākṣātkāraḥ । sa ca tatra jīvasya svasya, nāsmi na me nā'hamityādyākāro rūḍhaḥ sākṣātkaivalyahetuḥ । tameva viditvā'timṛtyumetītyādiśruteḥ । virodhiviṣayakatvena svājñānocchedakṣamatvācca । īśasya ca sarvakalyāṇaguṇapūrṇaḥ sarvaniyantā prakṛtitatkāryatadabhimānipuruṣebhyo bhinna ityākāraḥ parokṣo, vāsudevaḥ sarvamityākāro vā yathādhikāraṁ parokṣo'parokṣo vā rūḍho bhaktānugrahā'rthamabhivyaktasākṣātkāro'parokṣo'rjjunamucukundaprahlādādīnāṁ śrīkṛṣṇanarasiṁharūpo vā yadyapi na sākṣātkaivalyahetuḥ sambhavati । avirodhitvena tasya tadajñānanāśe'samarthatvāt । tathāpi sa pratyagātmanaḥ svātmasākṣātkāradvārā vastutastadajñānādeva tadabhajanājjātatatkopena svā'jñānadhārābhirvividhabandhadarśanāt tadviṣayakajñānameva svājñānadvārā sarvānarthaheturiti tadajñānāpanayanena svājñānocchedadvārā vā kaivalyahetuḥ । brahmavidāpnoti paraṁ, jñātvā devaṁ mucyate sarvapāśairityādiśrutibhirbahuśastasyāpi mokṣahetutvabodhanāt । parābhidhyānāttu tirohitaṁ tato hyasya bandhaviparyayāviti sūtrayatā vyāsena tathā jñāpanācca । vastutastayoradhigamastattvamasyādivākyabodhitābhedasākṣātkārastattvampadārthayoḥ śuddhayorna bheda ityākāraḥ, śuddhastvampadārtho jagatkartṛtatpadārthā'vinābhṛta ityākāro vā viśiṣṭādvaitasaṁmataḥ । bhavanti jñānino nityaṁ sarvataśca nirāgamāḥ * aikātmyaṁ nāma kaściddhi kadācit pratipadyate ityādimahābhāravākyaistasyaiva durlabhatvenopādheyatvajñāpanāt । apūrvābādhitārthaviṣayakatvenāvidyocchedakṣamatvācca । tatra tadubhayasākṣātkāraṁ prati samānaviṣayatayā tadubhayārthabhāvanasya yuktito hetutvalābhe'pi kevalaṁ yathākathañcidapyācaritamīśvarabhāvanarūpeśvarapranīdhānamevā''śuprasādādidvārā tadubhayasākṣātkāra-heturbhavatītyabhipretya, svadehamaraṇiṁ kṛtvā praṇavaṁ cottarāraṇim * dhyānanirmathanābhyāsād devaṁ paśyennigūḍhavadityādiśrutibhiḥ tasmāt sarveṣu kāleṣu māmanusmaretyādibhagavadvākyaireva tadubhayādisākṣātkārasādhanatayā'vagatamiti mukhyatayā atrādaritam । tasya ca na kevalaṁ mokṣarūpāmuṣmikaphalasādhanatadubhayasākṣātkāra eva phalam, api tvaihikāmuṣmikaphalatatsādhanapratibandhakānāṁ vividhāntarāyāṇāmabhāvādirapītyāha – apyantarāyābhāvaśceti ॥ vakṣyamāṇānāmantarāyāṇāmabhāvo vināśaḥ, cakārād vividhabhogahetavaḥ siddhayaśca bhavantītyarthaḥ । tasya ha na devāśca nā'bhṛtyā īśate ātmā hyeṣāṁ bhavatīti । yaṁ kāmaṁ kāmayate so'sya saṅkalpādeva samuttiṣṭhati tena sampanno mahīyate ityādi śruteḥ । tatrāpi, brahmoḍupena pratareta vidvān srotāṁsi sarvāṇi bhayāvahānīti śruteḥ sākṣādanantarāyā'bhāvaphalakasya japasyātmasākṣātkāro draṣṭṛdvārā phalaṁ janayan siddhimavāpnoti । japato nāsti pātakamityādismṛtibhistathā pratipādanāt । arthabhāvanasya tvantarāyā'bhāvo nāntarīyakaṁ phalam । lābhasteṣāṁ jayasteṣāṁ kutasteṣāṁ parājayaḥ * yeṣāṁ hṛdistho bhagavān maṅgalāyatanaṁ hariryādismṛtibhistathā jñāpanāt ॥
vṛddhāstu pratyakcetanapadaṁ kevalajīvaparaṁ nayantastatsākṣārasyaivādṛṣṭadvārārthabhāvanaphalatvaṁ vighnanivṛtteśca jayaphalatvaṁ, samuditasya samuditaphalatvaṁ prāhuḥ ॥ 29 ॥
antarāyānāha –
vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanā'labdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ ॥ 30 ॥
ye cittaṁ tatphalasādhanebhyo yogādibhyo vikṣipanti te vikṣepā aihikāmuṣmikaphalapratibandharūpā yogādyantarāyā nava । tatra vyādhiḥ dhāturasendriyanimitto jvarādiḥ । styānaṁ, cittasya laghutve'pi cañcalādinā karmānarhatā । saṁśayaḥ, siddhyati na vetyubhayakoṭiko viparyayaḥ । pramādaḥ, kāmādiḥ। ālasyaṁ, yogānuṣṭhāne pravṛttivirodhikaphādinā kāyagurutvaṁ, tamasā cittagurutvañca । aviratiḥ, viṣayatṛṣṇā । bhrāntidarśanam idaṁ karma na siddhyati, na vetyekakoṭiko viparyayaḥ । alabdhabhūmikatvaṁ samādhibhūmyalābhaḥ । madhumatyādayaḥ samādhibhūmayo vakṣyante । anavasthitatvaṁ labdhānāṁ bhūmau cittasyā'sthiratvam । pūrvabhūmau hi sthiraṁ cittamuttarāṁ bhūmiṁ jayet । tasmādasthiratvaṁ doṣaḥ ॥ 30 ॥
na kevalamete yogādisādhanāntarāyāḥ, kintu duḥkhādirūpā'ntarāyānapi kurvantītyāha –
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 31 ॥
duḥkheti ॥ duḥkhaṁ śārīraṁ mānasañcādhyātmikam । tatra śārīraṁ vyādhivaśāt । dvitīyaṁ kāmādivaśāt । vyāghrasarpādijanitamādhibhautikam । grahapīḍādijamādhidaivikam । daurmanasyam icchāvighātāt kṣaubho manasi । aṅgamejayatvam aṅgānāṁ kampaḥ । śvāsaḥ bāhyavāyorniyamenā'ntaḥpraveśaḥ samādhyaṅgarecakavirodhī । praśvāsaḥ kauṣṭhyasya vāyorniyamena bahirgamanaṁ pūrakavirodhī । praśvāsaḥ kauṣṭhyasya vāyorniyamena bahirgamanaṁ pūrakavirodhī । ete vikṣepasahabhuvaḥ । vikṣepeṣūtpanneṣu bhavantītyarthaḥ ॥ 31 ॥
atha kṛṣyādivad bahvāyāsasādhyānāṁ karmmaṇāṁ sāṅgānāmeva yathocitaphaladātṛtvena yathākathañcit kriyamāṇānāṁ phaladātṛtvābhāvācchramādyanekaduḥkhaphalakatvadarśanād varṇāśramābhimānādinibandhanatvena paramaśreyo'paghātitvācca nātiprāśastyaṁ, na vā vidvadupādeyattvaṁ yuktaṁ, kintu bhagavadbhajanasyaivāgnivadapūrṇasyāpyasya, svalpamapyasya dharmasya trāyate mahato bhayāditi vadatā bhagavatā mahāphalatvapratipādanāt । yathā'gnikaṇo'tisvalpo'pi tṛṇārāśiṁ jvālayaṁstenaiva varddhitaḥ pūrṇaḥ sarvāṇi sūcitāni karyyāṇi janayati tathā bhagavato yathākathañcinnāmoccāraṇādirūpamapi praṇidhānam ajāmilāderivapāparāśiṁ nāśayat tena nāśenaivādhikaṁ sampādyamānaṁ śraddhādinā pūrṇaṁ bhajanīya icchāsahakṛta sarvābhilaṣitaṁ sādhayati । tasmāt praṇidhānamevāvaśyakam । tacca caturvidhaṁ, paramamukhyaṁ, mukhyaṁ, mukhyajātīyaṁ, mukhyakalpañceti tatrādyaṁ gopīnāmiva tadguṇagaṇaśravaṇādinā drutacetasodrutatāmrasyeva dṛḍhatadākāratātadviṣayakavṛttipravāharūpaṁ prema । mayyeva mana ādhatsva mayi buddhiṁ niveśayetyādinoktam । anena premabhaktiyogo darśitaḥ । sa ca parameśvaracaraṇāravindaviṣayakaikāntikātyantika-premapravāho'navacchinna ityarthaḥ । dvitīyaṁ tadasāmarthye bahiḥ pravṛttisvabhāvasya manasaḥ pratyāhāreṇa punaḥ punarbhagavatyātmani niveśanarūpo'bhyāso nididhyāsanākhyaḥ । atha cittaṁ samādhātuṁ na śaknoṣi mayi sthiram * abhyāsayogena tato māmicchāptuṁ dhanañjayetyādyuktam । tṛtīyantu tadasārthye'pi tatpratītiphalakanāmoccāraṇaikādaśyupavāsādirūpaṁ karmma । abhyāse'pyasamartho'si matkarmmaparamo bhavetyādinoktam । caturthaṁ tatrā'pyasāmarthye svabhāvata eva kṛtānāmapi karmmaṇāṁ phalecchāṁ tyaktvā parameśvare paramagurāvarpaṇam । sādhu vā'sādhu vā karma yadyadācaritaṁ mayā * tatsarvaṁ tvayi saṁnyastaṁ tvatprayuktaḥ karomyahamiti saṁkalpaviśeṣarūpam । athaitadapyaśakto'si karttuṁ madyogamāśritaḥ* sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavānityādinoktaṁ, bhagavadgītādvādaśādhyaye । atra ca praṇidhānaśabdenoktam ।tatra nididhyāsanaṁ samānaviṣayatayā sākṣātkārajanakatvasādhanaṁ karmmādiyogebhyaścāntaraṅgamityabhipretya, arthabhāvanaśabdena pūrvamādṛtaṁ yadyapi tathāpyadṛṣṭadvārā kṛpātiśayaphalakādantarāyābhāvaphalakācca tasmāt paramaṁ mukhyaṁ bhaktiyogaṁ sarvopāyaphalabhūtamayamata eva tadubhayaphalakaṁ premākhyamabhyāsamāha –
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 32 ॥
tatpratiṣedheti ॥ teṣāṁ vikṣepāṇāṁ pratiṣedhārtham anāyāsena nāśārtham ekasmiṅstattve mukhyabhāgavati, abhyāsaḥ gopīnāmiva tadguṇagaṇaśravaṇādinā dravībhūtasya cetaso mūṣānikṣiptadrutatāmrasyeva dṛḍhatadākāratārūpaprema, abhyāsayogayuktena cetasā nānyagāminetyādinā bhagavatsūcitaḥ kāryya ityarthaḥ । yadbalādanāyāsena sampannāyāṁ jīvanmuktau vikṣepāḥ praśamamupayānti । na vāsudevabhaktānāmaśubhaṁ vidyate kvacidityādismṛteḥ । athavā, ekaṁ sajātīyavijātīyasvagatabhedarahitaṁ tattvamanāropitamakhaṇḍārtha iti yāvat । tasya abhyāsaḥ tadekamajaramamṛtamabhayamiti vṛttipravāhaḥ । kāryyaṁ ityarthaḥ । atrātmavyatirekeṇa dvitīyaṁ yo na paśyati * ātmārāmaḥ sa yogīndro brahmībhūto bhavediha ॥ ātmakrīḍasya satataṁ sadātmamityunasya ca* ātmanyeva sutṛptasya yogasiddhiradūrataḥ ॥ abhiyogāt sadābhyāsāt tatraiva ca viniścayāt* punaḥ punaranirvedāt siddhyed yogo, na cānyatheti skāndokteḥ । tasmāt saguṇātmavadākārākāradhārāvāhivṛttipravāhaḥ savikalpo, nirguṇagocaro dhārāvāhiko nirvikalpako vā kāryyo'nāyāsena mokṣamicchateti yāvat ॥ 32 ॥
tasya cittasyāsūyādimalavato yogāsambhavāt tannirāsopāyaṁ cārthāyogamāha –
maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam ॥ 33 ॥
maitrīkaruṇeti ॥ atra sukhādiśabdāstadvatparāḥ । tathāca sukhiṣu maitrīṁ sauhārdam īrṣyākāluṣyanivarttakaṁ, duḥkhiṣu karuṇāṁ dayāmasūyākāluṣyanivarttikāṁ, puṇyavṛttiṣu harṣaṁ dveṣanivarttakam, apuṇyaśabditapāpiṣu upekṣām amarṣakāluṣyanivarttikāṁ bhāvayet । tadevaṁ caryyāyogena cittamalanirāsakena mukhyādiṣu yathākramamuktabhāvanārūpeṇa sāttviko dharmmo jāyate । tena ca śuklena dharmmeṇa cittaṁ prasannaṁ bhavati । prasāde ca sthitipadaṁ labhate । etacca puṣkalaṁ viraktasyaiva sambhavatīti mukhyacaryāyogo vairāgyameveti saṁkṣepaḥ ॥ 33 ॥
evaṁ maitryādibhāvanayā prasannasya cittasya sthityupāyaṁ haṭhayogamāha –
pracchardanavidhāraṇābhyāṁ vā prāṇasya ॥ 34 ॥
pracchardaneti ॥ kauṣṭhyasya vāyoḥ pracchardanam ekataranāsāpuṭena mātrāpramāṇena śanaiḥ śanairbahirniḥsāraṇam । vidhāraṇaṁ recitasya vāyorbahireva sthāpanaṁ kumbhakaṁ, na tu sahasā praveśanam । tathācātra pūrakavarjjanādrecitapūritaśāntapratyāhārottarādharasamabhedena saptakumbhakeṣu madhye recitakumbhako'yaṁ prathamābhyāse'nekaniyamānapekṣitayā praśastaḥ । sarvametadagre prāṇāyāmaprakaraṇe sphuṭībhaviṣyati । tadetābhyāṁ prāṇajaye cittajayastayoravinābhāvāt prāṇāyāmasya sarvapāpanāśakatvāt pāpanivṛttyā ca cittamekatra lakṣye sthiraṁ bhavati । vāśabdaḥ sūtre vakṣyamāṇopāyavikalpārthaḥ । prāṇāyāmasya haṭhayogatvamuktaṁ smṛtau – hakāreṇa tu sūryo'sau ṭhakāreṇendurucyate* sūryyācandramasoraikyaṁ haṭha ityabhidhīyate ॥ sūryyacandrākhyayoḥ prāṇāyāmayoraikyalakṣaṇaḥ* haṭhayogo yogabījaṁ prāṇāyāmaḥ prakīrtyata iti ॥ 34 ॥
lakṣyayogasvarūpamupāyāntaramāha –
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ॥ 35 ॥
viṣayavatīti ॥ nāsāgrādau cittasya saṅyyamarūpāllakṣyayogāddivyagandhādisākṣātkāro bhavati । seyaṁ viṣayavatī pravṛttirviśvāsamutpādya parameśvarādāvatisūkṣme manasaḥ sthitiṁ sampādayatītyarthaḥ । tathāca śāstrīyānubhavaviśeṣe jāte śraddhayā yogino dhyānādau sthirā bhavatītyayaṁ lakṣyayogaḥ । yā hi nāsādideśeṣu dṛṣṭiḥ puṁsāṁ sthirā bhavet* sa lakṣyayogamākhyāto yoge bhaddhākaraḥ para iti smṛteriti ॥ 35 ॥
brahmayogaṁ śivayogañcāha –
viśokā vā jyotiṣmatī ॥ 36 ॥
viśoketi ॥ aṣṭadalādau nādākhye brahmaṇi manasaḥ saṁyogād viśokā bahutarasādhanādyāyāsakṛtaduḥkhaśūnyā jyotiṣmatī jyotirviṣayā nādagatacidānandaviṣayā saṁvinmanasaḥ sthitiheturityarthaḥ । tathāhyayamatra kramaḥ । hṛdayādho'dhomukhamaṣṭadalaṁ kamalaṁ recakeṇordhvamukhaṁ vibhāvya tatra sūryamaṇḍalaṁ dvādaśakalātmakaṁ svapnasthānamukāraṁ, tadupari vahnimaṇḍalaṁ daśakalātmakaṁ suṣuptisthānaṁ makāraṁ, tadupari nādākhyāṁ turīyaṁ brahma vibhāvayediti brahmayogaḥ । taduktaṁ gītāsāre – anāhatasya śabdasya tasya śabdasya yo dhvaniḥ* dhvanerantargataṁ jyotirjyotirantargataṁ manaḥ ॥ tanmano vimalaṁ yāti tadviṣṇoḥ paramaṁ padam ॥ haṁsopaniṣadi coktaḥ – haṁsānusandhānaphābhūto'nekavidhaḥ saphalaḥ । asyaiva japakoṭyā nādamanubhāvayati yastasya daśavidha upajāyate । ciṇīti prathamaḥ, ciṇiciṇīti dvitīyaḥ, ghaṇṭānādastṛtīyaḥ, śaṅkhanādaścaturthaḥ, pañcamastantrīnādaḥ ṣaṣṭhastalanādaḥ, saptamo veṇunādaḥ, aṣṭamo bherīnādo, navamo mṛdaṅganādo, daśamo meghanādaḥ । navamaṁ parityajya daśamamevā'bhyaset । tasmānmanovilīne manasi gate saṁkalpavikalpe dagdhapuṇyapāpe sadāśivo maśaktyātmanā sarvatrā'vasthitaḥ śāntaḥ prakāśayati ityādinā । ataḥ saṁgṛhītaḥ kalidāsenāpi –
ānandalakṣaṇamanāhatanāmni deśe
nādātmanā parigataṁ tava rūpamīśe ।
pratyaṅmukhenā manasā paricīyamānaṁ
śaṁsanti netrasalilaiḥ pulakaiśca dhanyā, iti ॥
athavā bhrūmadhyādau jyotīrūpe pratyagātmani bahirdṛṣṭibandhena manasaḥ saṁyamād viśokā । haṭhayogādāvivāyāsakṛtakleśarahitā jyotiṣmatī sākṣiviṣayā saṁvinmanasaḥ sthairyyaheturiti śivayogaḥ । ayameva śāmbhavī mudretyucyate । taduktam – antarllakṣyā bahirdṛṣṭirnnimeṣonmeṣavarjjitā* eṣā hi śāmbhavī mudrā sarvatantreṣu gopitā । sā ca, yogāsanacāñcarībhucarīkhecarya'gocarīnirvāṇamudrābhiḥ siddhyati । prakārastu gurumukhādavagantavyaḥ । yadyapyanenā''tmasākṣātkāreṇa kṛtārthatvannāsya sthitiviśeṣatayopanyāso yuktastathāpi kṛtā''tmasātkṣākāreṇā'pi paravairāgyārthamabhyāsāpekṣaṇāt tathoktam । svaviṣayasthairyyahetutvāccānyaviṣayakasthairyyahetoḥ pūrvayogādbheda iti saṁkṣepaḥ ॥ 36 ॥
avāntaravāsanāyogamāha –
vītarāgaviṣayaṁ vā cittam ॥ 37 ॥
vītarāgaviṣayaṁ veti ॥ vītarāgaṁ nirvāsanaṁ yat sanakādīnāṁ cittaṁ tadviṣayaṁ tadvibhāvanaparaṁ kuryāt । nirvāsanavāsitamantaḥkaraṇaṁ kuryāditi yāvat । anenātra yogino mumukṣālābhena vāsanāyogo darśitaḥ । uktañca smṛtau, sattvāvalambanaṁ yattad bījaṁ cittaviśodhane* bhavet sa vāsanāyogo yogāntaravivarddhaka iti । anyāpi cittaṁ svabhāvataḥ sattvapradhānamapi tamasā pihitamasti । tat sāttvikabhāvanayā tamovigame labdhavṛttikaṁ bhavati । tejaḥpratibandhajalaśautyavaditi vinaiva sādhanāntaraṁ yogino mokṣasukhaniṣṭhāsambhavāt। ayaṁ śubho vāsanāyogo viruddhavāsanānivarttaka iti ॥ 37 ॥
vāsanāyogasyāvāntaraṁ bhedamāha –
svapnanidrājñānālambanaṁ vā ॥ 38 ॥
svapneti ॥ atra jñānaśabdo jñeyaparaḥ। svapne bhagavato yadrūpaṁ priyamārādhayanneva prabuddha, evaṁ nidrādau yatsukhamanubhūyate tadavalambanaṁ tadvibhāvanaparaṁ cittaṁ kuryyāt । pūrvavāsanāprāptasattvapradhānamevāntaḥkaraṇaṁ kuryyāditi yāvat ॥ 38 ॥
dhyānayogamāha –
yathābhimatadhyānādvā ॥ 39 ॥
yatheti ॥ kimbahunā, harirāmādirūpaṁ pārameśvaraṁ bāhyaṁ candrasūryādijyotirvā yadeveṣṭaṁ tadeva dhyāyet। tasmādapi dhyānāllabdhasthitikasya cittasya sādhanāntaraṁ vināpi kevale paramātmani sthitau yogyatayā bhavatītyarthaḥ । ayameva dhyānayoga ukto yogagrantheṣu । vinā deśādibandhena vṛttiryābhimate sthirā* dhyānayogo bhavedeva cittacāñcalyanāśaka ityādinā । yadvā yathābhimatānāṁ tīrthadevalokavarṇatattvādīnāṁ yathābhimateṣu svadehādiṣu dhyānād bhāvanāviśeṣānmanasaḥ sthitirbhavatītyarthaḥ । tatra yadyapi brahmavido brahmamayatvādinā sarvameva tīrthe pratilomakūpaṁ ca tīrthāni bhavantīti tathāpi yuñjānena cittaśuddhyarthaṁ prathamatastīrthādikamavaśyaṁ bhāvanīyam । tadyathā mūrddhani sahasnāre ayodhyā, hṛdaye anāhate mathurā, mūlādhāre māyā, bhrūmadhye ājñācakre kāśī, svā'dhiṣṭhāne kāñcī, maṇipūre avantī, kaṇṭhe viśuddhe dvārakā, nāsāgre prayāgaḥ, iḍāyāṁ gaṅgā, piṅgalāyāṁ yamunā, suṣumnāyāṁ sarasvatī । anyāsu nāḍīṣu narmadādyāḥ sarvā api saritaḥ santīti tatra tatrādhārādheyabhāvenābhedena vā tattatīrthaṁ bhāvyaṁ tattattīrthayātrārtham । evaṁ śirasi kaṇṭhādadho nābhiparyyantaṁ nābheradhaścaranaparyyantaṁ grāmatrayam । śiraḥśmaśruhṛdayakakṣādiṣu salokeṣu deśeṣu caturddaśāraṇyāni lalāṭādiṣu romaśūnyeśḥu navoṣarāśca santi । puryyādisavidhe copapuryyādīni santīti tīrthabhāvanā । etat spaṣṭaṁ varāhapurāṇādau –
brahmarandhradadho'yodhyā sahasrāraṁ tu tadviduḥ ।
mathurā'nāhataṁ cakraṁ hṛdaye yogino viduḥ ॥ 1 ॥
mūlādhāraṁ bhavenmāyā sarvādhārayī tataḥ ।
ājñācakraṁ smṛtā kāśī jābālaśrutimūrddhini ॥ 2 ॥
svādhiṣṭhānaṁ smṛtā kāñcī maṇipūramavantikā ।
viśuddhidvārakā proktā saptapuryyo yathākramam ॥ 3 ॥
ākaṭeḥ pādaparyantaṁ śālagrāmaḥ prakīrtitaḥ ।
ākaṇṭhāt kaṭiparyyantaṁ procyate harimandiram ॥ 4 ॥
āśiraḥ kaṇṭhaparyyantaṁ nandigrāmaṁ pracakṣate ।
daṇḍakaṁ guhyalomāni saindhavaṁ śmaśrulomakam ॥ 5 ॥
cibuke jambumārge ca hṛdaye puṣkaraṁ smṛtam ।
utpalāvarttakaṁ vāmāṁ bhruvaṁ dakṣāṁ ca naimiṣam ॥ 6 ॥
kurukṣetraṁ sunandarkṣe tatkakṣāṁ kurumaṇḍalam ।
savyakakṣāmaṁbudañca viduḥ keśān himālayam ॥ 7 ॥
navāraṇyāni caitāni śarīre santi dehinām ।
reṇukā kaṇṭhakūpe syānnāsikāyāṁ tu śūkaram ॥ 8 ॥
bhruvormadhye sthitā kāśī tadadho nandakānanam ।
vāmapāṇitale kāśī kāleśaśca tathottare ॥ 9 ॥
vaṭeśaḥ pādayoḥ kālañjaraṁ syāttu lalāṭake ।
nābhideśe mahākāla ūṣarā navakīrtitāḥ ॥ 10 ॥
savye nāsāpuṭe kokā gude kubjāmbukaṁ smṛtam ।
dakṣe'rbudagirirdantabilaṁ syānmaṇikarṇikā ॥ 11 ॥
prayāge nāsikāgre tu sa eva vaṭa ucyate ।
iḍā vāme sthitā gaṅgā piṅgalā yamunā nadī ॥ 12 ॥
vāṇīṁ suṣumnāṁ vidyāttu parā nāḍyaḥ parā sarit ।
śālagrāmastu pādāgre śūkaraṁ dakṣanāsikā ॥ 13 ॥
purītanmathurā proktā gayākṣetraṁ mukhaṁ smṛtam ।
liṅgaṁ niṣkarmmaṇaṁ lohārgalaṁ dantā vināyakaḥ ॥ 14 ॥
jihvāgre vā hanūsandhiḥ prabāsastu prakīrttitaḥ ।
brahmakhaṁ badarīkṣetraṁ guhyānyevaṁ caturdaśa ॥ 15 ॥
sapta puryyastrayo grāmā navāraṇyoṣarastathā ।
caturddaśaiva guhyāni muktidvārāṇi bhūtale ॥ 16 ॥
kṣamātīrthaṁ tapastīrthaṁ tīthamindriyanigrahaḥ ।
sarvabhūtadayā tīrthaṁ dhyānatīthamanuttamam ॥ 17 ॥
etāni pañca tīrthāni satyaṣaṣṭhāni dehinām ।
vasanti sarvadeheṣu teṣu snānaṁ paraṁ smṛtam ॥ 18 ॥ ityādi ॥
atha devabhāvanā । tatra svaprakāśacaitanyānandarūpaḥ puruṣaḥ śivaḥ । sattvādiguṇakā prakṛtiḥ śaktiḥ । tadubhayopādānakatvāt tanmayaṁ sarvavastu । evañca citte vāsudevaḥ, buddhau caturmukhaḥ, ahaṅkāre śaṅkaraḥ, manasi candraḥ, śrotre dik, tvaci vāyuḥ, cakṣuṣoḥ sūryyaḥ । tatrāpi dakṣiṇe'kṣiṇi yaḥ puruṣarūpaḥ sa indrasvarūpa īśvaraḥ । vāme yaḥ sa indrāṇīsvarūpiṇī īśvarī । madhye ca tayoḥ saṁmilanāttatraiva nayanatejorūpau bhāvanīyau tau dampatī । evaṁ rasanāyāṁ varuṇaḥ। ghrāṇe āśvinīkumārau, vāci agniḥ, pāṇyorindraḥ, pādayorupendraḥ, pāyau yamaḥ, upasthe prajāpatiḥ, tatra tatrādhārādheyabhāvenānugrāhyānugrāhakabhāvenā'bhedena vā sā sā devatā bhāvyā । evañca tattadravyāpāraphalayoḥ pūrṇatā bhavatīti devatābhāvanā ॥ atha lokabhāvanā ॥ pādamūle pātālaṁ, pārṣṇiprapadayoḥ rasātalaṁ, gulphadvaye mahātalaṁ, jaṅghādvaye talātalaṁ, jānudvaye sutalam, ūrudvaye vitalaṁ, talañca jaghane, nābhau bhūvarllokam, urasi svarllokaṁ, grīvāyāṁ maharllokaṁ, vadane janalokaṁ, lalāṭe tapolokaṁ, mūrddhani satyalokaṁ, bāhvādiṣu śakrādidevatāścaivaṁ sarvamayaṁ śarīraṁ tattallokāṅśceśvarīyaśarīratayā bhāvayediti niṣkarṣaḥ ॥
atha varṇabhāvanā । sā ca mātṛkānyāsarītyā ॥ atha ṣaṭ cakrāṇi । tatra gudād dvyaṅgulopari meṇḍhrād dvyaṅgulādadhaḥ kandasthānam । tadupari taptacāmīkaraprabhaṁ trikoṇaṁ kāmarūpaṁ tattrikoṇasya vāmakoṇe īḍā dakṣiṇe piṅgalā madhye suṣumnā madhye cintriṇī varṇamayī tadvarṇavinyāsāt kamalā''kāracakraniṣpattiḥ। tathāhi । kāmarūpopari mūlādhāranāmakaṁ cakram । tacca suvarṇābhaṁ laṁbījānvitena sāvitrīsahitabrahmasarasvatīsahitagaṇeśādyadhiṣṭhitena ṣaṭapañcāśacchivaśaktimithunavatā catuṣkoṇena pṛthivīsvarūpeṇa karṇikākāreṇa madhye bhūṣitaṁ va-śa-ṣa-sāmekaṁ caturdalam । tanmadhye bhāsvarākāram adhomukhaṁ citsvarūpiṇyā sārddhatrivalayākāreṇa sthitayā vidyutprabhayā kuṇḍalinyā svamukhena tanmukhe mudrayitvā veṣṭitaṁ svayambhūnāmakaṁ śivaliṅgam । etacca bhāvitaṁ sakalayogasiddhīḥ pṛthivījayādikaṁ brahmagaṇeśādipratītiñca vitarati । yaśca hṛdayanābhipradeśādikaṁ kuṇḍalinyā ahiṣṭhānamuktaṁ tanmūlādhārādutthitāyāstasyā hṛdayādau prakaṭībhāvābhiprāyeṇāto na ko'pi virodha ityāstāṁ vistaraḥ । tadupari liṅgamūle svādhiṣṭhānanāmakaṁ cakram । tacca sanmāṇikyasamaprabhaṁ, vaṁbījānvitena lakṣmīsahitaviṣṇvadhiṣṭhitena dvipañcāśanmithunavatā arddhacandrākāreṇa śubhreṇa jalasvarūpeṇa karṇikottamena madhye bhūṣitaṁ ba-bha-ma-ya-ra-lātmakaṣaḍdalaṁ bhāvukānāṁ viṣṇuprītijalajayādikārakam । atha nābhau maṇipūranāmakaṁ cakram । tacca vidyutprabhaṁ vaṁbījānvitena pārvatīsahitaśaṅkarādhiṣṭhitena dvisamadhikaṣaṣṭisaṁkhyākamithunavatā trikoṇena udyadādityaprabheṇa tejaḥsvarūpeṇa karṇikottamena madhye bhṛṣitaṁ ḍādikāntavarṇātmakadaśadalaṁ svabhāvukānāṁ śaṁkaraprītitejojayādikārakam । atha hṛdaye anāhatanāmakaṁ cakram । etadeva ṣoḍaśāraṣoḍaśādhārādināpi āgamādau prasiddham । tacca dhūmravarṇe yaṁbījānvitena prakṛtisahiteneśvarādhiṣṭhitena catuṣpañcāśānmithunavatā ṣaṭkoṇena āṇanāmāśivaliṅgalakṣitena vāyusvarūpeṇa karṇikottamena madhye bhūṣitaṁ kādiṭhāntavarṇātmakadvādaśadalam । etacca bhāvitaṁ prakṛtīśvarapratītivāyujayādikārakaṁ kaṇṭhe viśuddhanāmakaṁ cakram । tacca śvetam śraṁbījānvitena arddhanārīśvarasvarūpasadāśivādyadhiṣṭhitena dvisaptatimithunavatā vṛttākāreṇa sudhāṁśuprabheṇa karṇikottamena madhye bhūṣitaṁ svarūyavarṇā''tmakaṣoḍaṣadalaṁ bhāvitaṁ bhāvukānāṁ sadāśivaprītinabhojayādikārakam । bhrūmadhye ājñānāmakaṁ cakram । tacca muktākāraṁ hraṁbījānvitenāvidyāsahitajīvādhiṣṭhitena śṛṅgāṭakākareṇa catuḥṣaṣṭistrīpuruṣavatā manorūpeṇa karṇikottamena madhye bhṛṣitaṁ hakāralakārātmakavarṇadvayadalaṁ bhairavānandanāmnā itareṇa śīvaliṅgenopalakṣitaṁ svabhāvukānāmātmaprītimanojayādikārakaṁ pādādijānuparyyantaṁ pūrvoktalaṁbījātmakaviśeṣaṇaviśiṣṭaṁ pṛthvīsthānam । evamājānvoḥ pāyuparyantam apāṁ sthānam । āpāyorhṛdayaparyyantaṁ tejaḥsthānam । āhanmadhyād bhrūparyantaṁ vāyusthānam । tadūrdhvam ākāśasthānamiti yājñavalkyagītādāvuktam । sarvatra sarvasattāṅgīkārādbhāvanāto viśeṣopapatteraviruddhaṁ jñātavyam ॥
mūrddhani sahasradalaṁ kamalama । tacca śaśiprabhasya puroḥ paramātmanaḥ sthānam । lalāṭamadhye'haṁkārasya lalāṭopari buddhitattvasya tadupari prakṛteḥ sahasradale puruṣasya sthānamiti prapañcitaṁ yogagrantheṣu vistarabhayānna likhyate ॥
athānāhatasavidhe kandamadhyāt samutthitaṁ dvādaśāṅgulanālaṁ caturaṅgulamadhomukhamapyūrdhvamukhatvārtham ūrdhvamukhaṁ bhāvyam । daharanāmakamaṣṭadalaṁ kamalam । tatra prāṇāyāmapreritaḥ pūrvakarmmavāsanābaddho vijñānaujaḥsvarūpo jīvo divāniśaṁ bhramati । tatra bhramaṇakramaḥ । pūrvadalasthavāmordhvamūlamārabhya patrāgraparyyantaṁ triṁśacchvāsaparyyantamākāśatattvamāśritya jīvo bhramati । atha ṣaṣṭiśvāsaparyyantaṁ vāyutattvaṁ, pañcāśadadhikaśataśvāsāntaṁ pṛthivītattvam । evamekaikasmin patrārddhe sārddhacatuḥśataśvāsā bhavanti । evamaparārddhe patrāgrādārabhyāmūlaparyyantaṁ prathamaṁ sārddhaśataśvāsān pṛthivītattvam । tato viṁśatyadhikaśataśvāsān vāritattvaṁ, navatiśvāsāṅstejastattvaṁ, ṣaṣṭiśvāsān vāyutattvaṁ, triṁśacchvāsān ākāśatattvamāśritya bhramati । evaṁ sampūrṇapatre navaśatāni śvāsānāṁ bhavanti । evameva dalāṣṭakabhramaṇe śatadvayā'dhikasaptasahasrasaṁkhyākāḥ śvāsā bhavanti । evaṁvidhabhramaṇena vāratrayamahorātreṇa bhramate । tena ṣaṭśatādhikaikaviṁśatisahasrasaṁkhyākāḥ śvāsā bhavanti । āha caivaṁ gorakṣanātho'pi – ṣaṭśatāni divā rātrau sahasrāṇyekaviṁśatiḥ* haṁsa haṁsetyamuṁ mantraṁ jīvo japati sarvadā ॥ hakāreṇa bahiryāti sakāreṇa viśet punarityādi । etāvadbhiḥ śvāsaiḥ ṣaṣṭighaṭikā bhavanti । tathāhi । gurudaśākṣaroccāraṇakālena prāyaśaḥ sādhāraṇajanasyaikaḥ śvāso bhavati । ṣaṣṭiśvāsairekaḥ palo bhavati ṣaṣṭyadhikaśatatrayasaṁkhyākaiḥ śvāsairekā ghaṭikā bhavati । ṣaṣṭighaṭikābhirahorātram । ṣaṣṭyadhikaśatatrayāhorātrairvatsaraḥ । evaṁ pratipuruṣaṁ śvāsanirgamavaicitryād vatsarādi pṛthagiti mantavyam । ata eva prāṇāyāmairāyurvṛddhiḥ । ata eva kalpāyuṣo'pi śatavarṣayuṣaḥ procyante । asmātkalpasya tadīyaśvāsaghaṭitasaṁvatsaraśatakatvāt । jyotiḥ śāstrasiddhāyurddāya etatkrameṇaiva । ata eva kadācit sādhāraṇavatsarakrameṇa na milatyapi ॥
atha pūrvādidinagdalacare śvasane yādṛśī manovṛttirbhavati tādṛśī tatra tacchvasanasañcārajñānāyocyate। tathāca haṁsopaniṣadi । eṣo'sau paramahaṁso bhānukoṭipratīkāśo yenedaṁ vyāptaṁ tasyāṣṭadhā vṛttirbhavati । pūrvadale puṇye matirbhavati । āgneye nidrālasyādayo bhavanti । yāmye krauryye matiḥ। nairṛtye pāpe manīṣā । vāruṇyāṁ krīḍāyāṁ matiḥ । vāyavye gamanādau buddhiḥ। saumye ratiprītiḥ । aiśānye dravyādānam । madhye vairāgyam । kesare jāgradavasthākarṇikāyāṁ suptam । liṅge suṣuptiḥ । padmatyāge turīyamityādi । ata eva kṛtāśvāsā yogina ākāśatattvavahanasamanantarameva patrāntaragamanāvāntarakālīne patradvayāntarīye śvasanasaṁñcāre jāyamāne kṣaṇamātraṁ brahmānandodbodhe prādurbhūte tara manaḥ sthirīkurvanti । yathā manaḥ patradvayāntara eva śvasanaviśiṣṭo jīvaḥ sthiro bhavati । tataścānavarataṁ brahmānandodbodho bhavati । ata evaiśvaryādilakṣaṇendrādiguṇārthino yogina indrādidala eva śvasanaviśiṣṭaṁ jīvaṁ sthirīkurvanti । sthirīkaraṇopāyastu tattaddalaśvasanasañcārakālīnāyāḥ pūrvoktāyāstattaddikpālanānurūpāyā indro'hamityākārikāyāśca manovṛtteranavaratamāśrayaṇam । yāvaccendrādyanurūpā manovṛttirāśrīyate tāvattaddevadigdalaśvasanaviśiṣṭo jīvastiṣṭhati । evameva vakṣyamāṇā''kāśādiguṇaviśiṣṭā yāvatparyantaṁ manovṛttistāvatparyyantaṁ tattatva eva tathābhṛto jīvastiṣṭhatīti guruparamparāgatayogināṁ saṅketaḥ । ākāśāditattvavahanaparīkṣā tvevam । yadākāśatattvamāśritya jīvaḥ śvasanapreritaḥ prācīnakarmmaviśeṣavāsanāviśeṣādibaddho rajjubaddhaḥ śyenādiriva bhramati tadā nāsāvivaranirgataśvasanaḥ anuṣṇāśītasparṣo varttulākāro dvādaśāṅgulādapi dīrghaḥ । nāsāgrasthitakaratalādivyāpakāyāso raktaśvetaśyāmādisaṁmilitodbhūtakarburavarṇo jāyate । nāsāgrasthite ca darpaṇe śvāsasambandhenotpannāyā malinacchāyāyāḥ kramāddarpaṇamadhye saṁkocamāgacchantyā varttulākāratayā pariṇāmo varṇaśca karburaḥ sphuṭamabhivyajyate । evaṁ vāyutattvavahane śvasano'sāvanuṣṇāśītasparśaḥ ṣaṭkoṇākāro navāṅgulo nāsāgrasthitakaratalādau tiryyagvahannādhigato dhūmravarṇaśca jāyate । pūrvavaddarpaṇamalinacchāyāyāḥ saṁkucantyā ṣaṭkoṇākāratā dhūmravarṇaśca prakaṭamupalakṣyate । evaṁ tejastattvavahane śvasana ūṣmo raktastrikoṇākāraḥ ṣaḍaṅgulo nāsāgrasthitakaratalāderūrdhvabhāgasparśo jāyate । darpaṇacchāyāyāśca raktatā trikoṇatā copalakṣyate । evaṁ jalatattvavahane śvasanaḥ śītalo'rddhacandrākāraḥ śvetavarṇaḥ ṣaḍaṅgulādapi nyūnagatiḥ । nāsāgrasthitakaratalāderadhobhāgasparśaṁ upajāyate । darpaṇamalinacchāyāyāścārddhacandrākāratā śvetavarṇaścopalakṣyate । evaṁ pṛthivītattvavahane śvasano'nuṣṇāśītasparśaḥ pītavarnaścatuṣkoṇo gururnāsāgrasthitakaratalādau madhye'bhivyakto'lpagatiśca jāyate । daraṇamalinacchāyāsu catuṣkoṇākāratāpītavarṇaścopalakṣyata ityādi gurūpadeśato'vagantavyam । vahananāḍyau tūtsargata iḍāpiṅgale । tatreḍā vāmanāḍī । tasyāṁ śvasanapravāhaścandrasaṁjñaḥ । śaktirūpaḥ śītalatvāt । piṅgalā dakṣiṇā nāḍī । tasyāṁ śvasanapravāho divākarasaṁjñaḥ śivarūpaḥ । uṣṇatvāt । ato rātrau śaityapradhānasamaye dakṣiṇanāḍyā, divase uṣṇapradhānasamaye vāmanāḍyā yadi śvasaṁ sarvadā vāhayati yogī tadā kālaṁ jayati । rātrau śaityādinā divā ca raudrādinā nā'bhibhūto bhavati । evaṁ yadi vāmanāḍīvahanasamaye bhojanamithunādi krūraṁ karmma, dakṣiṇanāḍīvahanasamaye karttavyaṁ bhavati tadā vāmanāsavivaramudraṇavāmapārśvaśayanādinā dakṣiṇanāḍyāṁ vahanaṁ śvasanasya sampādanīyam । evaṁ dakṣiṇanāḍīvahanasamaye yātrādiśubhaṁ karmma vāmanāḍīvahanasamaye karttavyaṁ bhavati । tadā dakṣiṇanāsāvivaramudraṇadakṣiṇapārśvaśayanādinā vāmanāḍyāṁ vahanaṁ sampādanīyam । tena yoginaḥ siddhirbhavatīti saṁkṣepaḥ ॥ 39 ॥
cittasthitijayasya jñāpakaṁ siddhiyogaṁ samādhyanukūlamāha –
paramāṇuparamamahattvānto'sya vaśīkāraḥ ॥ 40 ॥
parameti ॥ asya sthiracittasya yoginaḥ paramamahattvāntaḥ paramamahattvaṁ yeṣāṁ viyatpuruṣādīnāṁ tatparyanto vaśīkāraḥ apratighātaḥ kenāpyapratibandhyatā । saiva kṣutpipāsādipīḍāpratibandhadvārā samādhisādhikā cittajayasya ca jñāpiketi bhāvaḥ । ayameva siddhiyogaḥ । prāsaspandanirodhādyairupāyairdṛḍhatā parā* siddhiyogo bhavedatra yogaḥ siddhikaraḥ para ityādinā ॥ 40 ॥
samprajñātasya viṣayaṁ pradarśayannasamprajñātā'paraparyyāyaṁ layayogamāha –
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatāsamāpattiḥ ॥ 41 ॥
kṣīṇavṛtteriti ॥ abhyāsavairāgyābhyāmapagatavṛttyantarasya cittasya grahītṛgrahaṇagrāhyeṣu, grahītā puruṣaḥ sthūlasūkṣmabhedena, grahaṇaṁ gṛhyate'rtho'nenetīndriyam, evaṁ grāhyaṁ ca grahītṛgrahaṇagrāhyāni । teṣu yā tatsthatadañjanatā tatsthena uparāgeṇa tadañjanatā tanmayatā samyak tadākāratā samāpattiḥ samyagāpattirlayaḥ samprajñātalakṣaṇo yogo bhavatītyarthaḥ । atra sthūlasūkṣmavastvarthagrāhyapadenaivendriyalābhe'pi tada'rthagrahapadasyopādānaṁ gobalīvarddanyāyena । ānandasya tu hlādāparākhyasyāntaḥkaraṇadharmetvena grāhyapadārthe'ntarbhūtasyendriyāderavānataravibhājakadharma'bhāvānna pṛthaguktiḥ । itthañca, vitarkavicārānandeti sūtreṇoktasya savitarkādibhedena caturvidhasya samprajñātasya, lābhaḥ grāhyapadena vitarkavicārānandānāṁ grahītṛpadenāsmitāyāśca lābhāditi bhāvaḥ । uparāgeṇa tadākāratāyāṁ dṛṣṭāntamāha ॥ abhijātasyeva maṇeriti ॥ nirmalasya sphaṭikāderyathā japākusumādyuparāgeṇa raktādyākāratā tathetyarthaḥ । yadyapi grāhyasamāpatteḥ prathamabhūmitvāt sūtre grāhyakrameṇaiva nirdeśo yuktastathāpi grahītṛsamādhermukhyatvajñāpanāya grahītṛkrameṇaiva prathamato nirdeśaḥ kṛta iti dik ॥ 41 ॥
tatra grāhyagrahaṇagocarā samāpattiḥ sthūlasūkṣmārthaviṣayakatvāt savitarkasavicārabhedena dvividhā । punarvikalpasya saṅkīrṇatvāsaṅkīrṇatvābhyāṁ savitarkanirvitarkabhedena caturdhā bhavati । tatra savitarkāyāḥ svarūpamāha –
tatra śabdārthajñānavikalpaiḥ saṅkīrṇā savitarkāsamāpattiḥ ॥ 42 ॥
tatreti ॥ tatra tāsu madhye savitarkā samāpattireṣā jñātavyā, yā śabdārthajñānānāṁ vikalpaiḥ parasparābhedabhramaiḥ saṁkīrṇā miśritā । tathāhi । gaurityukte śabdārthajñānāni parasparaṁ trīṇyabhinnāni loke bhāsante । tatra samāhitasya yoginaḥ samādhiprajñāyāṁ samārūḍhā gavādyarthā yadi parasparābhedabhramarūpairvikalpairanuviddhā eva bhānti tadā sā vikalpasaṅkīrṇā vikalpaviṣayā savitarkasaṁjñā bhavatītyarthaḥ ॥ 42 ॥
nirvitarkāmāha –
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 43 ॥
smṛtipariśuddhāviti ॥ gavādipadānāṁ saṅketo loke vikalpiteṣveva gṛhyate । tasya smṛtyā śābdajñānaṁ padārthānumitiśca vikalpita eva jāyate । tatra smṛtipariśuddhau arthamātratātparyavatā cittena arthamātrābhyāsāt saṅketasmṛtestyāge sati savikalpakatvābhāvāt svarūpaśūnyeva, na vastutaḥ svarūpaśūnyā'to'rthamātrasya avikalpitā'rthasya nirbhāso bhānaṁ patretyarthamātraviṣayā sā samāpattirnirvitarkketyarthaḥ ॥ 43 ॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
etayaiva savicāreti ॥ etayaiva savitarkanirvitarkayā ca samāpattyā sūkṣmaviṣayā, sūkṣmaṁ tanmātrāhaṅkārādirviṣayo yasyāḥ sā tatra sūkṣmeṣu viśiṣṭeṣu svavācakaśabdajñānābhyāsabhaॆdenānuviddhe vikalpiteṣu yā samāpattiḥ sā savicārā । teṣveva viśeṣaṇaśūnyeṣvarthamātreṣu yā samāpattiḥ sā nirvicāreti bhāvaḥ ॥ 44 ॥
nanvasyā grāhyagrahaṇasamāpatteḥ kimparyantaṁ sūkṣmaviṣayatvaṁ tatrāha –
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ॥ 45 ॥
sūkṣmeti ॥ asyāḥ samāpatteḥ sūkṣmaviṣayatvam uktaprakāram aliṅgaparyavasānam । layaṁ gacchatīti liṅgaṁ mahattatvādi । na liṅgam aliṅgaṁ pradhānam । tatparyantameva । ataḥ sūkṣmasyābhāvāt puruṣasya sattve'pyakāraṇatve kāryādhikasaukṣmyābhāvādasaṁgraha iti dik ॥ 45 ॥
tadeva nirvitarketyādisūtrena caturdhā vivṛtasya samprajñātasya kṣīṇavṛtterityādisūtreṇa grāhyagrahaṇabhedena viśiṣṭā'viśiṣṭabhedena ca avāntaravibhāgaḥ kṛtaḥ । idānīṁ sāmānyaviśeṣātmanā vibhaktasya sabījasamādhirūpaṁ sāmānyalakṣaṇanirbījasamādhyantarasādhyakasādhanagocaraprayatnāvaśyakatvajñāpanāyāha –
tā eva sabījaḥ samādhiḥ ॥ 46 ॥
tā eveti ॥ tā eva grahītṛgrahaṇagrāhyeṣu sāmānyaviśeṣabhāvenoktāḥ samāpattaya eva sabījaḥ duḥkhāderanātmasaṁskārarūpairbījaiḥ saha varttamānaḥ samādhiḥ । samādhīyate pratyaṅmātraikāgrīkriyate cittamaneneti bhāvanāviśeṣaḥ samprajñāta ityarthaḥ ॥ 46 ॥
ānandādisamāpattīnāṁ nirvicāraphalatvānnirvicārāyāṁ viśeṣaṁ kañcidāha –
nirvicāravaiśāradye'dhyātmaprasādaḥ ॥ 47 ॥
nirvicāreti ॥ pūrvaṁ samādhibhirapagatapāpasyā'ntaḥkaraṇasya nirvicāravaiśāradyanirvicārasya sūkṣmārthagocaranirvikalpasya samādherveśāradye pravāharūpapāṭave sati ॥adhyātmaprasādaḥ ātmānaṁ buddhimadhikṛtya varttamānaḥ prasādaḥ hlādākhyānandasākṣātkārayogyo'tyantasattvodreko bhavatītyarthaḥ ॥ 47॥
mukhyaṁ phalamāha –
ṛtambharā tatra prajñā ॥ 48 ॥
ṛtambhareti ॥ tatra tasminnirvicāravaiśāradye sati, ṛtambharā ṛtaṁ satyaṁ puruṣayāyārthyaṁ bibharttīti ṛtambharā satyameva gṛhṇātī prajñā bhavatītyarthaḥ ॥ 48 ॥
ata eva tasyā klṛptābhyo viṣayato viśeṣamāha –
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 49 ॥
śrutānumāneti ॥ sā tu samādhijā prajñā śrutānumānaprajñābhyāṁ śrutaṁ śravaṇaṁ śābdabodhaḥ, anumānaṁ mananaṁ yauktikaṁ jñānaṁ, tadrūpaprajñābhyām anyaviṣayā atiriktaviṣayā । kutaḥ । viśeṣārthatvāt । viśeṣo nirvikalpaḥ ajñāto viṣayo yasyāḥ sā, tathātvāt । śabdānumānayoḥ padārthatāvacchedakavyāpakatāvacchedakapuraskāreṇaiva dhījanakatvaniyamena tadgrahaṇāyogyaviśeṣyamātra-viṣayakatvāditi yāvat ॥
vedāntinastu śabdasya śaktyā padārthatāvacchedakapuraskāreṇaiva dhījanakatvaniyamo, na tu lakṣaṇayā'pi । ato lakṣaṇayā kevalasya brahmaṇaḥ śabdagamyatve'pi na kṣatiḥ । tathāca mahāvākyārthaprayojakībhūtānubhavajanakāvāntaravākyasthapadajanmasmṛtikāraṇībhūtānubhāvajanakatvamasamprajñātayogasya svajanyadharmmadvāreti na ko'pi virodho, na vā mahāvākyārthabodhānupapattirapīti bhāva iti prāhuḥ॥
idantu bodhyam । yadyapi, taṁ tvaupaniṣadaṁ puruṣaṁ pṛcchāmītyādiśruterupaniṣanmātragamyamevātmatattvam। daśamastvamasītyādivākyāddaśamā-disākṣātkāradarśanāt । tattvamasyādivākyairapyaparokṣapramā ca sambhavati । yogyapadārthanirūpitatvampadārthābhedaparaśabdatvādinā śabdasyāparokṣadhījanakatve'tiprasaṅgābhāvādyāgādi-vākyānāṁ tvampadārthābhedaparatvābhāvāt । dhārmikastvamasītyādivākyānāntu yogyapadārthanirūpitatvampadārdhābhedaparatvābhāvāt । tasmāttāni viṣayājanyadhījanakatvena parokṣajñānajanakāni । tattvamasyādivākyantu niruktarūpeṇāparokṣadhījanakameva । tato jātāyāmapyaparokṣapramāyāṁ viparītabhāvanārūpadoṣasattve phalaṁ na sambhavatīti pratibandhanirāsāya nididhyāsanādikamapyāvaśyakatvaṁ, bhāvanāyāḥ pramāṇāntaratvāpātāt । kāminīṁ bhāvayato vyavahitakāminīsākṣātkārasyaiva bhāvanājanyatvenātmasākṣātkārasyapramātvaprasaṅgācca । mūlībhūtānubhavastu suṣuptermoṣādvā sambhavatyeveti na sarvathā jñāne bhāvanāviśeṣarūpanididhyāsanāpekṣā, tathāpi daśamavākyasahakṛtena manasā cakṣuṣā vā aparokṣapramājananena dṛṣṭāntāsiddheḥ niruktarūpeṇa śabdasyāparokṣajñānajanakatve mānābhāvāt । indriyajanyajñānasyaivā'parokṣatvapratipatteḥ । manasaivānudraṣṭavyamiti śruteśca । śrutyā prāk tvampadatatpadavācyatvādinā pramitayorjīvaparamātmanoravinābhāvādirūpābhedasya ca manasaiva bhāvanāsahakāreṇāparokṣapramābhavatīti bhāvanāsamādherjñānaphalakatvakathanamevaitanmatā'nusāreṇa yuktameveti dik ॥
na vā bhāvanājanyatve'pyātmasākṣātkārasyāprāmāṇyam । abādhitaviṣayatvāduktasākṣātkārasya tu bādhitārthaviṣatvādevāprāmāṇyaṁ na bhāvanājanyatveneti bhāvaḥ ॥ 49 ॥
nanvanādinā viṣayabhogasaṁskāreṇātibalīyasābhihatā samādhiprajñā sthitiṁ na labhetetyata āha –
tajjaḥ saṁskāro'nyasaṁskārapratibandhī ॥ 50 ॥
tajjeti ॥ samādhiprajñājanyaḥ saṁskāro vyutthānasaṁskārasya pratibandhī bādhaka ityarthaḥ । kathametaditicet prajñāsaṁskārasya tattvasaṁsparśitvāditi dhyeyam ॥ 50 ॥
nanu samprajñātasamādhiprajñāsaṁskāraprabalaṁ cittaṁ tatprajñāparamparāmeva kuryāt । tathāca kathaṁ nirbījasamādhiṁ kuryāt । tatrāha –
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 51 ॥
tasyāpīti ॥ puruṣakhyātyanantaraṁ vairāgyasaṁskārapracayena tasya samprajñātasamādhiprajñāsaṁskārasya apiśabdāt prajñāyāśca nirodhe sati sarvavṛttinirodhāt sarvāsāṁ cittavṛttīnāṁ svakāraṇe pravilayād nirbījaḥ mithyājñānavāsanārūpasaṁskārabījarahito'samprajñātasamādhirbhavati । yasmin sati puruṣaḥ svarūpamātraniṣṭhaḥ kevalo bhavati ॥51 ॥
iti śrīnārāyaṇatīrthakṛtāyāṁ yogasiddhāntacandikāyāṁ
prathamaḥ samādhipādaḥ ॥ 1 ॥