dhṛtarāṣṭra uvāca —
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ ।
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya ॥ 1 ॥
sañjaya uvāca —
dṛṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadā ।
ācāryamupasaṅgamya rājā vacanamabravīt ॥ 2 ॥
paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm ।
vyūḍhāṁ drupadaputreṇa tava śiṣyeṇa dhīmatā ॥ 3 ॥
atra śūrā maheṣvāsā bhīmārjunasamā yudhi ।
yuyudhāno virāṭaśca drupadaśca mahārathaḥ ॥ 4 ॥
dhṛṣṭaketuścekitānaḥ kāśīrājaśca vīryavān ।
purujitkuntibhojaśca śaibyaśca narapuṅgavaḥ ॥ 5 ॥
yudhāmanyuśca vikrānta uttamaujāśca vīryavān ।
saubhadro draupadeyāśca sarva eva mahārathāḥ ॥ 6 ॥
asmākaṁ tu viśiṣṭā ye tānnibodha dvijottama ।
nāyakā mama sainyasya saṁjñārthaṁ tānbravīmi te ॥ 7 ॥
bhavānbhīṣmaśca karṇaśca kṛpaśca samitiñjayaḥ ।
aśvatthāmā vikarṇaśca saumadattirjayadrathaḥ ॥ 8 ॥
anye ca bahavaḥ śūrā madarthe tyaktajīvitāḥ ।
nānāśastrapraharaṇāḥ sarve yuddhaviśāradāḥ ॥ 9 ॥
aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam ।
paryāptaṁ tvidameteṣāṁ balaṁ bhīmābhirakṣitam ॥ 10 ॥
ayaneṣu ca sarveṣu yathābhāgamavasthitāḥ ।
bhīṣmamevābhirakṣantu bhavantaḥ sarva eva hi ॥ 11 ॥
tasya sañjanayanharṣaṁ kuruvṛddhaḥ pitāmahaḥ ।
siṁhanādaṁ vinadyoccaiḥ śaṅkhaṁ dadhmau pratāpavān ॥ 12 ॥
tataḥ śaṅkhāśca bheryaśca paṇavānakagomukhāḥ ।
sahasaivābhyahanyanta sa śabdastumulo'bhavat ॥ 13 ॥
tataḥ śvetairhayairyukte mahati syandane sthitau ।
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ॥ 14 ॥
pāñcajanyaṁ hṛṣīkeśo devadattaṁ dhanañjayaḥ ।
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vṛkodaraḥ ॥ 15 ॥
anantavijayaṁ rājā kuntīputro yudhiṣṭhiraḥ ।
nakulaḥ sahadevaśca sughoṣamaṇipuṣpakau ॥ 16 ॥
kāśyaśca parameṣvāsaḥ śikhaṇḍī ca mahārathaḥ ।
dhṛṣṭadyumno virāṭaśca sātyakiścāparājitaḥ ॥ 17 ॥
drupado draupadeyāśca sarvaśaḥ pṛthivīpate ।
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pṛthakpṛthak ॥ 18 ॥
sa ghoṣo dhārtarāṣṭrāṇāṁ hṛdayāni vyadārayat ।
nabhaśca pṛthivīṁ caiva tumulo vyanunādayan ॥ 19 ॥
atha vyavasthitāndṛṣṭvā dhārtarāṣṭrānkapidhvajaḥ ।
pravṛtte śastrasampāte dhanurudyamya pāṇḍavaḥ ॥ 20 ॥
hṛṣīkeśaṁ tadā vākyamidamāha mahīpate ।
arjuna uvāca —
senayorubhayormadhye rathaṁ sthāpaya me'cyuta ॥ 21 ॥
yāvadetānnirīkṣe'haṁ yoddhukāmānavasthitān ।
kairmayā saha yoddhavyamasminraṇasamudyame ॥ 22 ॥
yotsyamānānavekṣe'haṁ ya ete'tra samāgatāḥ ।
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ॥ 23 ॥
sañjaya uvāca —
evamukto hṛṣīkeśo guḍākeśena bhārata ।
senayorubhayormadhye sthāpayitvā rathottamam ॥ 24 ॥
bhīṣmadroṇapramukhataḥ sarveṣāṁ ca mahīkṣitām ।
uvāca pārtha paśyaitānsamavetānkurūniti ॥ 25 ॥
tatrāpaśyatsthitānpārthaḥ pitṝnatha pitāmahān ।
ācāryānmātulānbhrātṝnputrānpautrānsakhīṁstathā ॥ 26 ॥
śvaśurānsuhṛdaścaivasenayorubhayorapi ।
tānsamīkṣya sa kaunteyaḥ sarvānbandhūnavasthitān ॥ 27 ॥
kṛpayā parayāviṣṭo viṣīdannidamabravīt ।
arjuna uvāca —
dṛṣṭvemānsvajanānkṛṣṇa yuyutsūnsamupasthitān ॥ 28 ॥
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati ।
vepathuśca śarīre me romaharṣaśca jāyate ॥ 29 ॥
gāṇḍīvaṁ sraṁsate hastāttvakcaiva paridahyate ।
na ca śaknomyavasthātuṁ bhramatīva ca me manaḥ ॥ 30 ॥
nimittāni ca paśyāmi viparītāni keśava ।
na ca śreyo'nupaśyāmi hatvā svajanamāhave ॥ 31 ॥
na kāṅkṣe vijayaṁ kṛṣṇa na ca rājyaṁ sukhāni ca ।
kiṁ no rājyena govinda kiṁ bhogairjīvitena vā ॥ 32 ॥
yeṣāmarthe kāṅkṣitaṁ no rājyaṁ bhogāḥ sukhāni ca ।
ta ime'vasthitā yuddhe prāṇāṁstyaktvā dhanāni ca ॥ 33 ॥
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ ।
mātulāḥ śvaśurāḥ pautrāḥ syālāḥ sambandhinastathā ॥ 34 ॥
etānna hantumicchāmi ghnato'pi madhusūdana ।
api trailokyarājyasya hetoḥ kiṁ nu mahīkṛte ॥ 35 ॥
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana ।
pāpamevāśrayedasmānhatvaitānātatāyinaḥ ॥ 36 ॥
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrānsabāndhavān ।
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava ॥ 37 ॥
yadyapyete na paśyanti lobhopahatacetasaḥ ।
kulakṣayakṛtaṁ doṣaṁ mitradrohe ca pātakam ॥ 38 ॥
kathaṁ na jñeyamasmābhiḥ pāpādasmānnivartitum ।
kulakṣayakṛtaṁ doṣaṁ prapaśyadbhirjanārdana ॥ 39 ॥
kulakṣaye praṇaśyanti kuladharmāḥ sanātanāḥ ।
dharme naṣṭe kulaṁ kṛtsnamadharmo'bhibhavatyuta ॥ 40 ॥
adharmābhibhavātkṛṣṇa praduṣyanti kulastriyaḥ ।
strīṣu duṣṭāsu vārṣṇeya jāyate varṇasaṅkaraḥ ॥ 41 ॥
saṅkaro narakāyaiva kulaghnānāṁ kulasya ca ।
patanti pitaro hyeṣāṁ luptapiṇḍodakakriyāḥ ॥ 42 ॥
doṣairetaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ ।
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ॥ 43 ॥
utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana ।
narake niyataṁ vāso bhavatītyanuśuśruma ॥ 44 ॥
aho bata mahatpāpaṁ kartuṁ vyavasitā vayam ।
yadrājyasukhalobhena hantuṁ svajanamudyatāḥ ॥ 45 ॥
yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ ।
dhārtarāṣṭrā raṇe hanyustanme kṣemataraṁ bhavet ॥ 46 ॥
sañjaya uvāca —
evamuktvārjunaḥ saṁ‍khye rathopastha upāviśat ।
visṛjya saśaraṁ cāpaṁ śokasaṁvignamānasaḥ ॥ 47 ॥
sañjaya uvāca —
taṁ tathā kṛpayāviṣṭamaśrupūrṇākulekṣaṇam ।
viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ ॥ 1 ॥
śrībhagavānuvāca —
kutastvā kaśmalamidaṁ viṣame samupasthitam ।
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥
klaibyaṁ mā sma gamaḥ pārtha naitattvayyupapadyate ।
kṣudraṁ hṛdayadaurbalyaṁ tyaktvottiṣṭha parantapa ॥ 3 ॥
arjuna uvāca —
kathaṁ bhīṣmamahaṁ saṁ‍khye droṇaṁ ca madhusūdana ।
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 4 ॥
gurūnahatvā hi mahānubhāvān śreyo bhoktuṁ bhaikṣamapīha loke ।
hatvārthakāmāṁstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān ॥ 5 ॥
na caitadvidmaḥ kataranno garīyo yadvā jayema yadi vā no jayeyuḥ ।
yāneva hatvā na jijīviṣāmaste'vasthitāḥ pramukhe dhārtarāṣṭrāḥ ॥ 6 ॥
kārpaṇyadoṣopahatasvabhāvaḥ pṛcchāmi tvāṁ dharmasaṁmūḍhacetāḥ ।
yacchreyaḥ syānniścitaṁ brūhi tanme śiṣyaste'haṁ śādhi māṁ tvāṁ prapannam ॥ 7 ॥
na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām ।
avāpya bhūmāvasapatnamṛddhaṁ rājyaṁ surāṇāmapi cādhipatyam ॥ 8 ॥
sañjaya uvāca —
evamuktvā hṛṣīkeśaṁ guḍākeśaḥ parantapaḥ ।
na yotsya iti govindamuktvā tūṣṇīṁ babhūva ha ॥ 9 ॥
tamuvāca hṛṣīkeśaḥ prahasanniva bhārata ।
senayorubhayormadhye viṣīdantamidaṁ vacaḥ ॥ 10 ॥
śrībhagavānuvāca —
aśocyānanvaśocastvaṁ prajñāvādāṁśca bhāṣase ।
gatāsūnagatāsūṁśca nānuśocanti paṇḍitāḥ ॥ 11 ॥
na tvevāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ ।
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ॥ 12 ॥
dehino'sminyathā dehe kaumāraṁ yauvanaṁ jarā ।
tathā dehāntaraprāptirdhīrastatra na muhyati ॥ 13 ॥
mātrāsparśāstu kaunteya śītoṣṇasukhaduḥkhadāḥ ।
āgamāpāyino'nityāstāṁstitikṣasva bhārata ॥ 14 ॥
yaṁ hi na vyathayantyete puruṣaṁ puruṣarṣabha ।
samaduḥkhasukhaṁ dhīraṁ so'mṛtatvāya kalpate ॥ 15 ॥
nāsato vidyate bhāvo nābhāvo vidyate sataḥ ।
ubhayorapi dṛṣṭo'ntastvanayostattvadarśibhiḥ ॥ 16 ॥
avināśi tu tadviddhi yena sarvamidaṁ tatam ।
vināśamavyayasyāsya na kaścitkartumarhati ॥ 17 ॥
antavanta ime dehā nityasyoktāḥ śarīriṇaḥ ।
anāśino'prameyasya tasmādyudhyasva bhārata ॥ 18 ॥
ya enaṁ vetti hantāraṁ yaścainaṁ manyate hatam ।
ubhau tau na vijānīto nāyaṁ hanti na hanyate ॥ 19 ॥
na jāyate mriyate vā kadācinnāyaṁ bhūtvābhavitā vā na bhūyaḥ ।
ajo nityaḥ śāśvato'yaṁ purāṇo na hanyate hanyamāne śarīre ॥ 20 ॥
vedāvināśinaṁ nityaṁ ya enamajamavyayam ।
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam ॥ 21 ॥
vāsāṁsi jīrṇāni yathā vihāya navāni gṛhṇāti naro'parāṇi ।
tathā śarīrāṇi vihāya jīrṇānyanyāni saṁyāti navāni dehī ॥ 22 ॥
nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ ।
na cainaṁ kledayantyāpo na śoṣayati mārutaḥ ॥ 23 ॥
acchedyo'yamadāhyo'yamakledyo'śoṣya eva ca ।
nityaḥ sarvagataḥ sthāṇuracalo'yaṁ sanātanaḥ ॥ 24 ॥
avyakto'yamacintyo'yamavikāryo'yamucyate ।
tasmādevaṁ viditvainaṁ nānuśocitumarhasi ॥ 25 ॥
atha cainaṁ nityajātaṁ nityaṁ vā manyase mṛtam ।
tathāpi tvaṁ mahābāho naivaṁ śocitumarhasi ॥ 26 ॥
jātasya hi dhruvo mṛtyurdhruvaṁ janma mṛtasya ca ।
tasmādaparihārye'rthe na tvaṁ śocitumarhasi ॥ 27 ॥
avyaktādīni bhūtāni vyaktamadhyāni bhārata ।
avyaktanidhanānyeva tatra kā paridevanā ॥ 28 ॥
āścaryavatpaśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ ।
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṁ veda na caiva kaścit ॥ 29 ॥
dehī nityamavadhyo'yaṁ dehe sarvasya bhārata ।
tasmātsarvāṇi bhūtāni na tvaṁ śocitumarhasi ॥ 30 ॥
svadharmamapi cāvekṣya na vikampitumarhasi ।
dharmyāddhi yuddhācchreyo'nyatkṣattriyasya na vidyate ॥ 31 ॥
yadṛcchayā copapannaṁ svargadvāramapāvṛtam ।
sukhinaḥ kṣatriyāḥ pārtha labhante yuddhamīdṛśam ॥ 32 ॥
atha cettvamimaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi ।
tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsyasi ॥ 33 ॥
akīrtiṁ cāpi bhūtāni kathayiṣyanti te'vyayām ।
sambhāvitasya cākīrtirmaraṇādatiricyate ॥ 34 ॥
bhayādraṇāduparataṁ maṁsyante tvāṁ mahārathāḥ ।
yeṣāṁ ca tvaṁ bahumato bhūtvā yāsyasi lāghavam ॥ 35 ॥
avācyavādāṁśca bahūnvadiṣyanti tavāhitāḥ ।
nindantastava sāmarthyaṁ tato duḥkhataraṁ nu kim ॥ 36 ॥
hato vā prāpsyasi svargaṁ jitvā vā bhokṣyase mahīm ।
tasmāduttiṣṭha kaunteya yuddhāya kṛtaniścayaḥ ॥ 37 ॥
sukhaduḥkhe same kṛtvā lābhālābhau jayājayau ।
tato yuddhāya yujyasva naivaṁ pāpamavāpsyasi ॥ 38 ॥
eṣā te'bhihitā sāṅ‍khye buddhiryoge tvimāṁ śṛṇu ।
buddhyā yukto yayā pārtha karmabandhaṁ prahāsyasi ॥ 39 ॥
nehābhikramanāśo'sti pratyavāyo na vidyate ।
svalpamapyasya dharmasya trāyate mahato bhayāt ॥ 40 ॥
vyavasāyātmikā buddhirekeha kurunandana ।
bahuśākhā hyanantāśca buddhayo'vyavasāyinām ॥ 41 ॥
yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ ।
vedavādaratāḥ pārtha nānyadastīti vādinaḥ ॥ 42 ॥
kāmātmānaḥ svargaparā janmakarmaphalapradām ।
kriyāviśeṣabahulāṁ bhogaiśvaryagatiṁ prati ॥ 43 ॥
bhogaiśvaryaprasaktānāṁ tayāpahṛtacetasām ।
vyavasāyātmikā buddhiḥ samādhau na vidhīyate ॥ 44 ॥
traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna ।
nirdvandvo nityasattvastho niryogakṣema ātmavān ॥ 45 ॥
yāvānartha udapāne sarvataḥsamplutodake ।
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ॥ 46 ॥
karmaṇyevādhikāraste mā phaleṣu kadācana ।
mā karmaphalaheturbhūrmā te saṅgo'stvakarmaṇi ॥ 47 ॥
yogasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya ।
siddhyasiddhyoḥ samo bhūtvā samatvaṁ yoga ucyate ॥ 48 ॥
dūreṇa hyavaraṁ karma buddhiyogāddhanañjaya ।
buddhau śaraṇamanviccha kṛpaṇāḥ phalahetavaḥ ॥ 49 ॥
buddhiyukto jahātīha ubhe sukṛtaduṣkṛte ।
tasmādyogāya yujyasva yogaḥ karmasu kauśalam ॥ 50 ॥
karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ ।
janmabandhavinirmuktāḥ padaṁ gacchantyanāmayam ॥ 51 ॥
yadā te mohakalilaṁ buddhirvyatitariṣyati ।
tadā gantāsi nirvedaṁ śrotavyasya śrutasya ca ॥ 52 ॥
śrutivipratipannā te yadā sthāsyati niścalā ।
samādhāvacalā buddhistadā yogamavāpsyasi ॥ 53 ॥
arjuna uvāca —
sthitaprajñasya kā bhāṣā samādhisthasya keśava ।
sthitadhīḥ kiṁ pṛbhāṣeta kimāsīta vrajeta kim ॥ 54 ॥
śrībhagavānuvāca —
prajahāti yadā kāmānsarvānpārtha manogatān ।
ātmanyevātmanā tuṣṭaḥ sthitaprajñastadocyate ॥ 55 ॥
duḥkheṣvanudvignamanāḥ sukheṣu vigataspṛhaḥ ।
vītarāgabhayakrodhaḥ sthitadhīrmunirucyate ॥ 56 ॥
yaḥ sarvatrānabhisnehastattatprāpya śubhāśubham ।
nābhinandati na dveṣṭi tasya prajñā pratiṣṭhitā ॥ 57 ॥
yadā saṁharate cāyaṁ kūrmo'ṅgānīva sarvaśaḥ ।
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 58 ॥
viṣayā vinivartante nirāhārasya dehinaḥ ।
rasavarjaṁ raso'pyasya paraṁ dṛṣṭvā nivartate ॥ 59 ॥
yatato hyapi kaunteya puruṣasya vipaścitaḥ ।
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ ॥ 60 ॥
tāni sarvāṇi saṁyamya yukta āsīta matparaḥ ।
vaśe hi yasyendriyāṇi tasya prajñā pratiṣṭhitā ॥ 61 ॥
dhyāyato viṣayānpuṁsaḥ saṅgasteṣūpajāyate ।
saṅgātsañjāyate kāmaḥ kāmātkrodho'bhijāyate ॥ 62 ॥
krodhādbhavati saṁmohaḥ saṁmohātsmṛtivibhramaḥ ।
smṛtibhraṁśādbuddhināśo buddhināśātpraṇaśyati ॥ 63 ॥
rāgadveṣaviyuktaistu viṣayānindriyaiścaran ।
ātmavaśyairvidheyātmā prasādamadhigacchati ॥ 64 ॥
prasāde sarvaduḥkhānāṁ hānirasyopajāyate ।
prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate ॥ 65 ॥
nāsti buddhirayuktasya na cāyuktasya bhāvanā ।
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham ॥ 66 ॥
indriyāṇāṁ hi caratāṁ yanmano'nuvidhīyate ।
tadasya harati prajñāṁ vāyurnāvamivāmbhasi ॥ 67 ॥
tasmādyasya mahābāho nigṛhītāni sarvaśaḥ ।
indriyāṇīndriyārthebhyastasya prajñā pratiṣṭhitā ॥ 68 ॥
yā niśā sarvabhūtānāṁ tasyāṁ jāgarti saṁyamī ।
yasyāṁ jāgrati bhūtāni sā niśā paśyato muneḥ ॥ 69 ॥
āpūryamāṇamacalapratiṣṭhaṁ samudramāpaḥ praviśanti yadvat ।
tadvatkāmā yaṁ praviśanti sarve sa śāntimāpnoti na kāmakāmī ॥ 70 ॥
vihāya kāmānyaḥ sarvānpumāṁścarati niḥspṛhaḥ ।
nirmamo nirahaṅkāraḥ sa śāntimadhigacchati ॥ 71 ॥
eṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati ।
sthitvāsyāmantakāle'pi brahmanirvāṇamṛcchati ॥ 72 ॥
arjuna uvāca —
jyāyasī cetkarmaṇaste matā buddhirjanārdana ।
tatkiṁ karmaṇi ghore māṁ niyojayasi keśava ॥ 1 ॥
vyāmiśreṇeva vākyena buddhiṁ mohayasīva me ।
tadekaṁ vada niścitya yena śreyo'hamāpnuyām ॥ 2 ॥
śrībhagavānuvāca —
loke'smindvividhā niṣṭhā purā proktā mayānagha ।
jñānayogena sāṅ‍khyānāṁ karmayogena yoginām ॥ 3 ॥
na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣo'śnute ।
na ca saṁnyasanādeva siddhiṁ samadhigacchati ॥ 4 ॥
na hi kaścitkṣaṇamapi jātu tiṣṭhatyakarmakṛt ।
kāryate hyavaśaḥ karma sarvaḥ prakṛtijairguṇaiḥ ॥ 5 ॥
karmendriyāṇi saṁyamya ya āste manasā smaran ।
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyate ॥ 6 ॥
yastvindriyāṇi manasā niyamyārabhate'rjuna ।
karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate ॥ 7 ॥
niyataṁ kuru karma tvaṁ karma jyāyo hyakarmaṇaḥ ।
śarīrayātrāpi ca te na prasidhyedakarmaṇaḥ ॥ 8 ॥
yajñārthātkarmaṇo'nyatra loko'yaṁ karmabandhanaḥ ।
tadarthaṁ karma kaunteya muktasaṅgaḥ samācara ॥ 9 ॥
sahayajñāḥ prajāḥ sṛṣṭvā purovāca prajāpatiḥ ।
anena prasaviṣyadhvameṣa vo'stviṣṭakāmadhuk ॥ 10 ॥
devānbhāvayatānena te devā bhāvayantu vaḥ ।
parasparaṁ bhāvayantaḥ śreyaḥ paramavāpsyatha ॥ 11 ॥
iṣṭānbhogānhi vo devā dāsyante yajñabhāvitāḥ ।
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ॥ 12 ॥
yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ ।
bhuñjate te tvaghaṁ pāpā ye pacantyātmakāraṇāt ॥ 13 ॥
annādbhavanti bhūtāni parjanyādannasambhavaḥ ।
yajñādbhavati parjanyo yajñaḥ karmasamudbhavaḥ ॥ 14 ॥
karma brahmodbhavaṁ viddhi brahmākṣarasamudbhavam ।
tasmātsarvagataṁ brahma nityaṁ yajñe pratiṣṭhitam ॥ 15 ॥
evaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ ।
aghāyurindriyārāmo moghaṁ pārtha sa jīvati ॥ 16 ॥
yastvātmaratireva syādātmatṛptaśca mānavaḥ ।
ātmanyeva ca santuṣṭastasya kāryaṁ na vidyate ॥ 17 ॥
naiva tasya kṛtenārtho nākṛteneha kaścana ।
na cāsya sarvabhūteṣu kaścidarthavyapāśrayaḥ ॥ 18 ॥
tasmādasaktaḥ satataṁ kāryaṁ karma samācara ।
asakto hyācarankarma paramāpnoti pūruṣaḥ ॥ 19 ॥
karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ ।
lokasaṅgrahamevāpi sampaśyankartumarhasi ॥ 20 ॥
yadyadācarati śreṣṭhastattadevetaro janaḥ ।
sa yatpramāṇaṁ kurute lokastadanuvartate ॥ 21 ॥
na me pārthāsti kartavyaṁ triṣu lokeṣu kiñcana ।
nānavāptamavāptavyaṁ varta eva ca karmaṇi ॥ 22 ॥
yadi hyahaṁ na varteya jātu karmaṇyatandritaḥ ।
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 23 ॥
utsīdeyurime lokā na kuryāṁ karma cedaham ।
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ ॥ 24 ॥
saktāḥ karmaṇyavidvāṁso yathā kurvanti bhārata ।
kuryādvidvāṁstathāsaktaścikīrṣurlokasaṅgraham ॥ 25 ॥
na buddhibhedaṁ janayedajñānāṁ karmasaṅginām ।
joṣayetsarvakarmāṇi vidvānyuktaḥ samācaran ॥ 26 ॥
prakṛteḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ ।
ahaṅkāravimūḍhātmā kartāhamiti manyate ॥ 27 ॥
tattvavittu mahābāho guṇakarmavibhāgayoḥ ।
guṇā guṇeṣu vartanta iti matvā na sajjate ॥ 28 ॥
prakṛterguṇasaṁmūḍhāḥ sajjante guṇakarmasu ।
tānakṛtsnavido mandānkṛtsnavinna vicālayet ॥ 29 ॥
mayi sarvāṇi karmāṇi saṁnyasyādhyātmacetasā ।
nirāśīrnirmamo bhūtvā yudhyasva vigatajvaraḥ ॥ 30 ॥
ye me matamidaṁ nityamanutiṣṭhanti mānavāḥ ।
śraddhāvanto'nasūyanto mucyante te'pi karmabhiḥ ॥ 31 ॥
ye tvetadabhyasūyanto nānutiṣṭhanti me matam ।
sarvajñānavimūḍhāṁstānviddhi naṣṭānacetasaḥ ॥ 32 ॥
sadṛśaṁ ceṣṭate svasyāḥ prakṛterjñānavānapi ।
prakṛtiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati ॥ 33 ॥
indriyasyendriyasyārthe rāgadveṣau vyavasthitau ।
tayorna vaśamāgacchettau hyasya paripanthinau ॥ 34 ॥
śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt ।
svadharme nidhanaṁ śreyaḥ paradharmo bhayāvahaḥ ॥ 35 ॥
arjuna uvāca —
atha kena prayukto'yaṁ pāpaṁ carati pūruṣaḥ ।
anicchannapi vārṣṇeya balādiva niyojitaḥ ॥ 36 ॥
śrībhagavānuvāca —
kāma eṣa krodha eṣa rajoguṇasamudbhavaḥ ।
mahāśano mahāpāpmā viddhyenamiha vairiṇam ॥ 37 ॥
dhūmenāvriyate vahniryathādarśo malena ca ।
yatholbenāvṛto garbhastathā tenedamāvṛtam ॥ 38 ॥
āvṛtaṁ jñānametena jñānino nityavairiṇā ।
kāmarūpeṇa kaunteya duṣpūreṇānalena ca ॥ 39 ॥
indriyāṇi mano buddhirasyādhiṣṭhānamucyate ।
etairvimohayatyeṣa jñānamāvṛtya dehinam ॥ 40 ॥
tasmāttvamindriyāṇyādau niyamya bharatarṣabha ।
pāpmānaṁ prajahihyenaṁ jñānavijñānanāśanam ॥ 41 ॥
indriyāṇi parāṇyāhurindriyebhyaḥ paraṁ manaḥ ।
manasastu parā buddhiryo buddheḥ paratastu saḥ ॥ 42 ॥
evaṁ buddheḥ paraṁ buddhvā saṁstabhyātmānamātmanā ।
jahi śatruṁ mahābāho kāmarūpaṁ durāsadam ॥ 43 ॥
śrībhagavānuvāca —
imaṁ vivasvate yogaṁ proktavānahamavyayam ।
vivasvānmanave prāha manurikṣvākave'bravīt ॥ 1 ॥
evaṁ paramparāprāptamimaṁ rājarṣayo viduḥ ।
sa kāleneha mahatā yogo naṣṭaḥ parantapa ॥ 2 ॥
sa evāyaṁ mayā te'dya yogaḥ proktaḥ purātanaḥ ।
bhakto'si me sakhā ceti rahasyaṁ hyetaduttamam ॥ 3 ॥
arjuna uvāca —
aparaṁ bhavato janma paraṁ janma vivasvataḥ ।
kathametadvijānīyāṁ tvamādau proktavāniti ॥ 4 ॥
śrībhagavānuvāca —
bahūni me vyatītāni janmāni tava cārjuna ।
tānyahaṁ veda sarvāṇi na tvaṁ vettha parantapa ॥ 5 ॥
ajo'pi sannavyayātmā
bhūtānāmīśvaro'pi san ।
prakṛtiṁ svāmadhiṣṭhāya
sambhavāmyātmamāyayā ॥ 6 ॥
yadā yadā hi dharmasya glānirbhavati bhārata ।
abhyutthānamadharmasya tadātmānaṁ sṛjāmyaham ॥ 7 ॥
paritrāṇāya sādhūnāṁ vināśāya ca duṣkṛtām ।
dharmasaṁsthāpanārthāya sambhavāmi yuge yuge ॥ 8 ॥
janma karma ca me divyamevaṁ yo vetti tattvataḥ ।
tyaktvā dehaṁ punarjanma naiti māmeti so'rjuna ॥ 9 ॥
vītarāgabhayakrodhā manmayā māmupāśritāḥ ।
bahavo jñānatapasā pūtā madbhāvamāgatāḥ ॥ 10 ॥
ye yathā māṁ prapadyante tāṁstathaiva bhajāmyaham ।
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ ॥ 11 ॥
kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥ ।
kṣipraṁ hi mānuṣe loke siddhirbhavati karmajā ॥ 12 ॥
cāturvarṇyaṁ mayā sṛṣṭaṁ guṇakarmavibhāgaśaḥ ।
tasya kartāramapi māṁ viddhyakartāramavyayam ॥ 13 ॥
na māṁ karmāṇi limpanti na me karmaphale spṛhā ।
iti māṁ yo'bhijānāti karmabhirna sa badhyate ॥ 14 ॥
evaṁ jñātvā kṛtaṁ karma pūrvairapi mumukṣubhiḥ ।
kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kṛtam ॥ 15 ॥
kiṁ karma kimakarmeti
kavayo'pyatra mohitāḥ ।
tatte karma pravakṣyāmi
yajjñātvā mokṣyase'śubhāt ॥ 16 ॥
karmaṇo hyapi boddhavyaṁ boddhavyaṁ ca vikarmaṇaḥ ।
akarmaṇaśca boddhavyaṁ gahanā karmaṇo gatiḥ ॥ 17 ॥
karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ ।
sa buddhimānmanuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ॥ 18 ॥
yasya sarve samārambhāḥ kāmasaṅkalpavarjitāḥ ।
jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ ॥ 19 ॥
tyaktvā karmaphalāsaṅgaṁ nityatṛpto nirāśrayaḥ ।
karmaṇyabhipravṛtto'pi naiva kiñcitkaroti saḥ ॥ 20 ॥
nirāśīryatacittātmā tyaktasarvaparigrahaḥ ।
śārīraṁ kevalaṁ karma kurvannāpnoti kilbiṣam ॥ 21 ॥
yadṛcchālābhasantuṣṭo dvandvātīto vimatsaraḥ ।
samaḥ siddhāvasiddhau ca kṛtvāpi na nibadhyate ॥ 22 ॥
gatasaṅgasya muktasya jñānāvasthitacetasaḥ ।
yajñāyācarataḥ karma samagraṁ pravilīyate ॥ 23 ॥
brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam ।
brahmaiva tena gantavyaṁ brahmakarmasamādhinā ॥ 24 ॥
daivamevāpare yajñaṁ yoginaḥ paryupāsate ।
brahmāgnāvapare yajñaṁ yajñenaivopajuhvati ॥ 25 ॥
śrotrādīnīndriyāṇyanye saṁyamāgniṣu juhvati ।
śabdādīnviṣayānanya indriyāgniṣu juhvati ॥ 26 ॥
sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare ।
ātmasaṁyamayogāgnau juhvati jñānadīpite ॥ 27 ॥
dravyayajñāstapoyajñā yogayajñāstathāpare ।
svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ ॥ 28 ॥
apāne juhvati prāṇaṁ prāṇe'pānaṁ tathāpare ।
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ ॥ 29 ॥
apare niyatāhārāḥ prāṇānprāṇeṣu juhvati ।
sarve'pyete yajñavido yajñakṣapitakalmaṣāḥ ॥ 30 ॥
yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam ।
nāyaṁ loko'styayajñasya kuto'nyaḥ kurusattama ॥ 31 ॥
evaṁ bahuvidhā yajñā vitatā brahmaṇo mukhe ।
karmajānviddhi tānsarvānevaṁ jñātvā vimokṣyase ॥ 32 ॥
śreyāndravyamayādyajñājjñānayajñaḥ parantapa ।
sarvaṁ karmākhilaṁ pārtha jñāne parisamāpyate ॥ 33 ॥
tadviddhi praṇipātena paripraśnena sevayā ।
upadekṣyanti te jñānaṁ jñāninastattvadarśinaḥ ॥ 34 ॥
yajjñātvā na punarmohamevaṁ yāsyasi pāṇḍava ।
yena bhūtānyaśeṣeṇa drakṣyasyātmanyatho mayi ॥ 35 ॥
api cedasi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ ।
sarvaṁ jñānaplavenaiva vṛjinaṁ santariṣyasi ॥ 36 ॥
yathaidhāṁsi samiddho'gnirbhasmasātkurute'rjuna ।
jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā ॥ 37 ॥
na hi jñānena sadṛśaṁ pavitramiha vidyate ।
tatsvayaṁ yogasaṁsiddhaḥ kālenātmani vindati ॥ 38 ॥
śraddhāvāṁllabhate jñānaṁ tatparaḥ saṁyatendriyaḥ ।
jñānaṁ labdhvā parāṁ śāntimacireṇādhigacchati ॥ 39 ॥
ajñaścāśraddadhānaśca saṁśayātmā vinaśyati ।
nāyaṁ loko'sti na paro na sukhaṁ saṁśayātmanaḥ ॥ 40 ॥
yogasaṁnyastakarmāṇaṁ jñānasañchinnasaṁśayam ।
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya ॥ 41 ॥
tasmādajñānasambhūtaṁ hṛtsthaṁ jñānāsinātmanaḥ ।
chittvainaṁ saṁśayaṁ yogamātiṣṭhottiṣṭha bhārata ॥ 42 ॥
arjuna uvāca —
saṁnyāsaṁ karmaṇāṁ kṛṣṇa punaryogaṁ ca śaṁsasi ।
yacchreya etayorekaṁ tanme brūhi suniścitam ॥ 1 ॥
śrībhagavānuvāca —
saṁnyāsaḥ karmayogaśca niḥśreyasakarāvubhau ।
tayostu karmasaṁnyāsātkarmayogo viśiṣyate ॥ 2 ॥
jñeyaḥ sa nityasaṁnyāsī yo na dveṣṭi na kāṅkṣati ।
nirdvandvo hi mahābāho sukhaṁ bandhātpramucyate ॥ 3 ॥
sāṅ‍khyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ ।
ekamapyāsthitaḥ samyagubhayorvindate phalam ॥ 4 ॥
yatsāṅ‍khyaiḥ prāpyate sthānaṁ tadyogairapi gamyate ।
ekaṁ sāṅ‍khyaṁ ca yogaṁ ca yaḥ paśyati sa paśyati ॥ 5 ॥
saṁnyāsastu mahābāho duḥkhamāptumayogataḥ ।
yogayukto munirbrahma nacireṇādhigacchati ॥ 6 ॥
yogayukto viśuddhātmā
vijitātmā jitendriyaḥ ।
sarvabhūtātmabhūtātmā
kurvannapi na lipyate ॥ 7 ॥
naiva kiñcitkaromīti yukto manyeta tattvavit ।
paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan ॥ 8 ॥
pralapan visṛjangṛhṇannunmiṣannimiṣannapi ।
indriyāṇīndriyārtheṣu vartanta iti dhārayan ॥ 9 ॥
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥ ।
lipyate na sa pāpena padmapatramivāmbhasā ॥ 10 ॥
kāyena manasā buddhyā kevalairindriyairapi ।
yoginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhaye ॥ 11 ॥
yuktaḥ karmaphalaṁ tyaktvā
śāntimāpnoti naiṣṭhikīm ।
ayuktaḥ kāmakāreṇa
phale sakto nibadhyate ॥ 12 ॥
sarvakarmāṇi manasā saṁnyasyāste sukhaṁ vaśī ।
navadvāre pure dehī naiva kurvanna kārayan ॥ 13 ॥
na kartṛtvaṁ na karmāṇi lokasya sṛjati prabhuḥ ।
na karmaphalasaṁyogaṁ svabhāvastu pravartate ॥ 14 ॥
nādatte kasyacitpāpaṁ na caiva sukṛtaṁ vibhuḥ ।
ajñānenāvṛtaṁ jñānaṁ tena muhyanti jantavaḥ ॥ 15 ॥
jñānena tu tadajñānaṁ yeṣāṁ nāśitamātmanaḥ ।
teṣāmādityavajjñānaṁ prakāśayati tatparam ॥ 16 ॥
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ ।
gacchantyapunarāvṛttiṁ jñānanirdhūtakalmaṣāḥ ॥ 17 ॥
vidyāvinayasampanne brāhmaṇe gavi hastini ।
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ॥ 18 ॥
ihaiva tairjitaḥ sargo yeṣāṁ sāmye sthitaṁ manaḥ ।
nirdoṣaṁ hi samaṁ brahma tasmādbrahmaṇi te sthitāḥ ॥ 19 ॥
na prahṛṣyetpriyaṁ prāpya nodvijetprāpya cāpriyam ।
sthirabuddhirasaṁmūḍho brahmavidbrahmaṇi sthitaḥ ॥ 20 ॥
bāhyasparśeṣvasaktātmā
vindatyātmani yatsukham ।
sa brahmayogayuktātmā
sukhamakṣayamaśnute ॥ 21 ॥
ye hi saṁsparśajā bhogā duḥkhayonaya eva te ।
ādyantavantaḥ kaunteya na teṣu ramate budhaḥ ॥ 22 ॥
śaknotīhaiva yaḥ soḍhuṁ prākcharīravimokṣaṇāt ।
kāmakrodhodbhavaṁ vegaṁ sa yuktaḥ sa sukhī naraḥ ॥ 23 ॥
yo'ntaḥsukho'ntarārāmastathāntarjyotireva yaḥ ।
sa yogī brahmanirvāṇaṁ brahmabhūto'dhigacchati ॥ 24 ॥
labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ ।
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ॥ 25 ॥
kāmakrodhaviyuktānāṁ yatīnāṁ yatacetasām ।
abhito brahmanirvāṇaṁ vartate viditātmanām ॥ 26 ॥
sparśānkṛtvā bahirbāhyāṁścakṣuścaivāntare bhruvoḥ ।
prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau ॥ 27 ॥
yatendriyamanobuddhirmunirmokṣaparāyaṇaḥ ।
vigatecchābhayakrodho yaḥ sadā mukta eva saḥ ॥ 28 ॥
bhoktāraṁ yajñatapasāṁ sarvalokamaheśvaram ।
suhṛdaṁ sarvabhūtānāṁ jñātvā māṁ śāntimṛcchati ॥ 29 ॥
śrībhagavānuvāca —
anāśritaḥ karmaphalaṁ kāryaṁ karma karoti yaḥ ।
sa saṁnyāsī ca yogī ca na niragnirna cākriyaḥ ॥ 1 ॥
yaṁ saṁnyāsamiti prāhuryogaṁ taṁ viddhi pāṇḍava ।
na hyasaṁnyastasaṅkalpo yogī bhavati kaścana ॥ 2 ॥
ārurukṣormuneryogaṁ karma kāraṇamucyate ।
yogārūḍhasya tasyaiva śamaḥ kāraṇamucyate ॥ 3 ॥
yadā hi nendriyārtheṣu na karmasvanuṣajjate ।
sarvasaṅkalpasaṁnyāsī yogārūḍhastadocyate ॥ 4 ॥
uddharedātmanātmānaṁ nātmānamavasādayet ।
ātmaiva hyātmano bandhurātmaiva ripurātmanaḥ ॥ 5 ॥
bandhurātmātmanastasya yenātmaivātmanā jitaḥ ।
anātmanastu śatrutve vartetātmaiva śatruvat ॥ 6 ॥
jitātmanaḥ praśāntasya paramātmā samāhitaḥ ।
śītoṣṇasukhaduḥkheṣu tathā mānāpamānayoḥ ॥ 7 ॥
jñānavijñānatṛptātmā kūṭastho vijitendriyaḥ ।
yukta ityucyate yogī samaloṣṭāśmakāñcanaḥ ॥ 8 ॥
suhṛnmitrāryudāsīnamadhyasthadveṣyabandhuṣu ।
sādhuṣvapi ca pāpeṣu samabuddhirviśiṣyate ॥ 9 ॥
yogī yuñjīta satatamātmānaṁ rahasi sthitaḥ ।
ekākī yatacittātmā nirāśīraparigrahaḥ ॥ 10 ॥
śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ ।
nātyucchritaṁ nātinīcaṁ cailājinakuśottaram ॥ 11 ॥
tatraikāgraṁ manaḥ kṛtvā yatacittendriyakriyaḥ ।
upaviśyāsane yuñjyādyogamātmaviśuddhaye ॥ 12 ॥
samaṁ kāyaśirogrīvaṁ dhārayannacalaṁ sthiraḥ ।
samprekṣya nāsikāgraṁ svaṁ diśaścānavalokayan ॥ 13 ॥
praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ ।
manaḥ saṁyamya maccitto yukta āsīta matparaḥ ॥ 14 ॥
yuñjannevaṁ sadātmānaṁ yogī niyatamānasaḥ ।
śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati ॥ 15 ॥
nātyaśnatastu yogo'sti na caikāntamanaśnataḥ ।
na cātisvapnaśīlasya jāgrato naiva cārjuna ॥ 16 ॥
yuktāhāravihārasya yuktaceṣṭasya karmasu ।
yuktasvapnāvabodhasya yogo bhavati duḥkhahā ॥ 17 ॥
yadā viniyataṁ cittamātmanyevāvatiṣṭhate ।
niḥspṛhaḥ sarvakāmebhyo yukta ityucyate tadā ॥ 18 ॥
yadā dīpo nivātastho neṅgate sopamā smṛtā ।
yogino yatacittasya yuñjato yogamātmanaḥ ॥ 19 ॥
yatroparamate cittaṁ niruddhaṁ yogasevayā ।
yatra caivātmanātmānaṁ paśyannātmani tuṣyati ॥ 20 ॥
sukhamātyantikaṁ yattadbuddhigrāhyamatīndriyam ।
vetti yatra na caivāyaṁ sthitaścalati tattvataḥ ॥ 21 ॥
yaṁ labdhvā cāparaṁ lābhaṁ manyate nādhikaṁ tataḥ ।
yasminsthito na duḥkhena guruṇāpi vicālyate ॥ 22 ॥
taṁ vidyādduḥkhasaṁyogaviyogaṁ yogasaṁjñitam ।
sa niścayena yoktavyo yogo'nirviṇṇacetasā ॥ 23 ॥
saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśeṣataḥ ।
manasaivendriyagrāmaṁ viniyamya samantataḥ ॥ 24 ॥
śanaiḥ śanairuparamedbuddhyā dhṛtigṛhītayā ।
ātmasaṁsthaṁ manaḥ kṛtvā na kiñcidapi cintayet ॥ 25 ॥
yato yato niścarati manaścañcalamasthiram ।
tatastato niyamyaitadātmanyeva vaśaṁ nayet ॥ 26 ॥
praśāntamanasaṁ hyenaṁ yoginaṁ sukhamuttamam ।
upaiti śāntarajasaṁ brahmabhūtamakalmaṣam ॥ 27 ॥
yuñjannevaṁ sadātmānaṁ yogī vigatakalmaṣaḥ ।
sukhena brahmasaṁsparśamatyantaṁ sukhamaśnute ॥ 28 ॥
sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani ।
īkṣate yogayuktātmā sarvatra samadarśanaḥ ॥ 29 ॥
yo māṁ paśyati sarvatra sarvaṁ ca mayi paśyati ।
tasyāhaṁ na praṇaśyāmi sa ca me na praṇaśyati ॥ 30 ॥
sarvabhūtasthitaṁ yo māṁ bhajatyekatvamāsthitaḥ ।
sarvathā vartamāno'pi sa yogī mayi vartate ॥ 31 ॥
ātmaupamyena sarvatra samaṁ paśyati yo'rjuna ।
śukhaṁ vā yadi vā duḥkhaṁ sa yogī paramo mataḥ ॥ 32 ॥
arjuna uvāca —
yo'yaṁ yogastvayā proktaḥ
sāmyena madhusūdana ।
etasyāhaṁ na paśyāmi
cañcalatvātsthitiṁ sthirām ॥ 33 ॥
cañcalaṁ hi manaḥ kṛṣṇa pramāthi balavaddṛḍham ।
tasyāhaṁ nigrahaṁ manye vāyoriva suduṣkaram ॥ 34 ॥
śrībhagavānuvāca —
asaṁśayaṁ mahābāho mano durnigrahaṁ calam ।
abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate ॥ 35 ॥
asaṁyatātmanā yogo duṣprāpa iti me matiḥ ।
vaśyātmanā tu yatatā śakyo'vāptumupāyataḥ ॥ 36 ॥
arjuna uvāca —
ayatiḥ śraddhayopeto yogāccalitamānasaḥ ।
aprāpya yogasaṁsiddhiṁ kāṁ gatiṁ kṛṣṇa gacchati ॥ 37 ॥
kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati ।
apratiṣṭho mahābāho vimūḍho brahmaṇaḥ pathi ॥ 38 ॥
etanme saṁśayaṁ kṛṣṇa cchettumarhasyaśeṣataḥ ।
tvadanyaḥ saṁśayasyāsya cchettā na hyupapadyate ॥ 39 ॥
śrībhagavānuvāca —
pārtha naiveha nāmutra vināśastasya vidyate ।
na hi kalyāṇakṛtkaściddurgatiṁ tāta gacchati ॥ 40 ॥
prāpya puṇyakṛtāṁ lokānuṣitvā śāśvatīḥ samāḥ ।
śucīnāṁ śrīmatāṁ gehe yogabhraṣṭo'bhijāyate ॥ 41 ॥
athavā yogināmeva kule bhavati dhīmatām ।
etaddhi durlabhataraṁ loke janma yadīdṛśam ॥ 42 ॥
tatra taṁ buddhisaṁyogaṁ labhate paurvadehikam ।
yatate ca tato bhūyaḥ saṁsiddhau kurunandana ॥ 43 ॥
pūrvābhyāsena tenaiva hriyate hyavaśo'pi saḥ ।
jijñāsurapi yogasya śabdabrahmātivartate ॥ 44 ॥
prayatnādyatamānastu yogī saṁśuddhakilbiṣaḥ ।
anekajanmasaṁsiddhastato yāti parāṁ gatim ॥ 45 ॥
tapasvibhyo'dhiko yogī
jñānibhyo'pi mato'dhikaḥ ।
karmibhyaścādhiko yogī
tasmādyogī bhavārjuna ॥ 46 ॥
yogināmapi sarveṣāṁ madgatenāntarātmanā ।
śraddhāvānbhajate yo māṁ sa me yuktatamo mataḥ ॥ 47 ॥
śrībhagavānuvāca —
mayyāsaktamanāḥ pārtha yogaṁ yuñjanmadāśrayaḥ ।
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchṛṇu ॥ 1 ॥
jñānaṁ te'haṁ savijñānamidaṁ vakṣyāmyaśeṣataḥ ।
yajjñātvā neha bhūyo'nyajjñātavyamavaśiṣyate ॥ 2 ॥
manuṣyāṇāṁ sahasreṣu kaścidyatati siddhaye ।
yatatāmapi siddhānāṁ kaścinmāṁ vetti tattvataḥ ॥ 3 ॥
bhūmirāpo'nalo vāyuḥ khaṁ mano buddhireva ca ।
ahaṅkāra itīyaṁ me bhinnā prakṛtiraṣṭadhā ॥ 4 ॥
apareyamitastvanyāṁ prakṛtiṁ viddhi me parām ।
jīvabhūtāṁ mahābāho yayedaṁ dhāryate jagat ॥ 5 ॥
etadyonīni bhūtāni sarvāṇītyupadhāraya ।
ahaṁ kṛtsnasya jagataḥ prabhavaḥ pralayastathā ॥ 6 ॥
mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya ।
mayi sarvamidaṁ protaṁ sūtre maṇigaṇā iva ॥ 7 ॥
raso'hamapsu kaunteya prabhāsmi śaśisūryayoḥ ।
praṇavaḥ sarvavedeṣu śabdaḥ khe pauruṣaṁ nṛṣu ॥ 8 ॥
puṇyo gandhaḥ pṛthivyāṁ ca
tejaścāsmi vibhāvasau ।
jīvanaṁ sarvabhūteṣu
tapaścāsmi tapasviṣu ॥ 9 ॥
bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam ।
buddhirbuddhimatāmasmi tejastejasvināmaham ॥ 10 ॥
balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam ।
dharmāviruddho bhūteṣu kāmo'smi bharatarṣabha ॥ 11 ॥
ye caiva sāttvikā bhāvā rājasāstamasāśca ye ।
matta eveti tānviddhi na tvahaṁ teṣu te mayi ॥ 12 ॥
tribhirguṇamayairbhāvairebhiḥ sarvamidaṁ jagat ।
mohitaṁ nābhijānāti māmebhyaḥ paramavyayam ॥ 13 ॥
daivī hyeṣā guṇamayī mama māyā duratyayā ।
māmeva ye prapadyante māyāmetāṁ taranti te ॥ 14 ॥
na māṁ duṣkṛtino mūḍhāḥ prapadyante narādhamāḥ ।
māyayāpahṛtajñānā āsuraṁ bhāvamāśritāḥ ॥ 15 ॥
caturvidhā bhajante māṁ janāḥ sukṛtino'rjuna ।
ārto jijñāsurarthārthī jñānī ca bharatarṣabha ॥ 16 ॥
teṣāṁ jñānī nityayukta ekabhaktirviśiṣyate ।
priyo hi jñānino'tyarthamahaṁ sa ca mama priyaḥ ॥ 17 ॥
udārāḥ sarva evaite
jñānī tvātmaiva me matam ।
āsthitaḥ sa hi yuktātmā
māmevānuttamāṁ gatim ॥ 18 ॥
bahūnāṁ janmanāmante jñānavānmāṁ prapadyate ।
vāsudevaḥ sarvamiti sa mahātmā sudurlabhaḥ ॥ 19 ॥
kāmaistaistairhṛtajñānāḥ prapadyante'nyadevatāḥ ।
taṁ taṁ niyamamāsthāya prakṛtyā niyatāḥ svayā ॥ 20 ॥
yo yo yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati ।
tasya tasyācalāṁ śraddhāṁ tāmeva vidadhāmyaham ॥ 21 ॥
sa tayā śraddhayā yuktastasyā rādhanamīhate ।
labhate ca tataḥ kāmānmayaiva vihitānhi tān ॥ 22 ॥
antavattu phalaṁ teṣāṁ
tadbhavatyalpamedhasām ।
devāndevayajo yānti
madbhaktā yānti māmapi ॥ 23 ॥
avyaktaṁ vyaktimāpannaṁ manyante māmabuddhayaḥ ।
paraṁ bhāvamajānanto mamāvyayamanuttamam ॥ 24 ॥
nāhaṁ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ ।
mūḍho'yaṁ nābhijānāti loko māmajamavyayam ॥ 25 ॥
vedāhaṁ samatītāni vartamānāni cārjuna ।
bhaviṣyāṇi ca bhūtāni māṁ tu veda na kaścana ॥ 26 ॥
icchādveṣasamutthena dvandvamohena bhārata ।
sarvabhūtāni saṁmohaṁ sarge yānti parantapa ॥ 27 ॥
yeṣāṁ tvantagataṁ pāpaṁ
janānāṁ puṇyakarmaṇām ।
te dvandvamohanirmuktā
bhajante māṁ dṛḍhavratāḥ ॥ 28 ॥
jarāmaraṇamokṣāya māmāśritya yatanti ye ।
te brahma tadviduḥ kṛtsnamadhyātmaṁ karma cākhilam ॥ 29 ॥
sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca ye viduḥ ।
prayāṇakāle'pi ca māṁ te viduryuktacetasaḥ ॥ 30 ॥
arjuna uvāca —
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣottama ।
adhibhūtaṁ ca kiṁ proktamadhidaivaṁ kimucyate ॥ 1 ॥
adhiyajñaḥ kathaṁ ko'tra dehe'sminmadhusūdana ।
prayāṇakāle ca kathaṁ jñeyo'si niyatātmabhiḥ ॥ 2 ॥
śrībhagavānuvāca —
akṣaraṁ brahma paramaṁ svabhāvo'dhyātmamucyate ।
bhūtabhāvodbhavakaro visargaḥ karmasaṁjñitaḥ ॥ 3 ॥
adhibhūtaṁ kṣaro bhāvaḥ puruṣaścādhidaivatam ।
adhiyajño'hamevātra dehe dehabhṛtāṁ vara ॥ 4 ॥
antakāle ca māmeva smaranmuktvā kalebaram ।
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ ॥ 5 ॥
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyante kalebaram ।
taṁ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ ॥ 6 ॥
tasmātsarveṣu kāleṣu māmanusmara yudhya ca ।
mayyarpitamanobuddhirmāmevaiṣyasyasaṁśayaḥ ॥ 7 ॥
abhyāsayogayuktena cetasā nānyagāminā ।
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan ॥ 8 ॥
kaviṁ purāṇamanuśāsitāramaṇoraṇīyāṁsamanusmaredyaḥ ।
sarvasya dhātāramacintyarūpamādityavarṇaṁ tamasaḥ parastāt ॥ 9 ॥
prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva ।
bhruvormadhye prāṇamāveśya samya
ksa taṁ paraṁ puruṣamupaiti divyam ॥ 10 ॥
yadakṣaraṁ vedavido vadanti
viśanti yadyatayo vītarāgāḥ ।
yadicchanto brahmacaryaṁ caranti
tatte padaṁ saṅgraheṇa pravakṣye ॥ 11 ॥
sarvadvārāṇi saṁyamya mano hṛdi nirudhya ca ।
mūrdhnyādhāyātmanaḥ prāṇamāsthito yogadhāraṇām ॥ 12 ॥
omityekākṣaraṁ brahma
vyāharanmāmanusmaran ।
yaḥ prayāti tyajandehaṁ
sa yāti paramāṁ gatim ॥ 13 ॥
ananyacetāḥ satataṁ yo māṁ smarati nityaśaḥ ।
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yoginaḥ ॥ 14 ॥
māmupetya punarjanma duḥkhālayamaśāśvatam ।
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ ॥ 15 ॥
ā brahmabhuvanāllokāḥ punarāvartino'rjuna ।
māmupetya tu kaunteya punarjanma na vidyate ॥ 16 ॥
sahasrayugaparyantamaharyadbrahmaṇo viduḥ ।
rātriṁ yugasahasrāntāṁ te'horātravido janāḥ ॥ 17 ॥
avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame ।
rātryāgame pralīyante tatraivāvyaktasaṁjñake ॥ 18 ॥
bhūtagrāmaḥ sa evāyaṁ bhūtvā bhūtvā pralīyate ।
rātryāgame'vaśaḥ pārtha prabhavatyaharāgame ॥ 19 ॥
parastasmāttu bhāvo'nyo'vyakto'vyaktātsanātanaḥ ।
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati ॥ 20 ॥
avyakto'kṣara ityuktastamāhuḥ paramāṁ gatim ।
yaṁ prāpya na nivartante taddhāma paramaṁ mama ॥ 21 ॥
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā ।
yasyāntaḥsthāni bhūtāni yena sarvamidaṁ tatam ॥ 22 ॥
yatra kāle tvanāvṛttimāvṛttiṁ caiva yoginaḥ ।
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha ॥ 23 ॥
agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam ।
tatra prayātā gacchanti brahma brahmavido janāḥ ॥ 24 ॥
dhūmo rātristathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam ।
tatra cāndramasaṁ jyotiryogī prāpya nivartate ॥ 25 ॥
śuklakṛṣṇe gatī hyete jagataḥ śāśvate mate ।
ekayā yātyanāvṛttimanyayāvartate punaḥ ॥ 26 ॥
naite sṛtī pārtha jānanyogī muhyati kaścana ।
tasmātsarveṣu kāleṣu yogayukto bhavārjuna ॥ 27 ॥
vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yatpuṇyaphalaṁ pradiṣṭam ।
atyeti tatsarvamidaṁ viditvā
yogī paraṁ sthānamupaiti cādyam ॥ 28 ॥
śrībhagavānuvāca —
idaṁ tu te guhyatamaṁ
pravakṣyāmyanasūyave ।
jñānaṁ vijñānasahitaṁ
yajjñātvā mokṣyase'śubhāt ॥ 1 ॥
rājavidyā rājaguhyaṁ pavitramidamuttamam ।
pratyakṣāvagamaṁ dharmyaṁ susukhaṁ kartumavyayam ॥ 2 ॥
aśraddadhānāḥ puruṣā dharmasyāsya parantapa ।
aprāpya māṁ nivartante mṛtyusaṁsāravartmani ॥ 3 ॥
mayā tatamidaṁ sarvaṁ jagatadavyaktamūrtinā ।
matsthāni sarvabhūtāni na cāhaṁ teṣvavasthitaḥ ॥ 4 ॥
na ca matsthāni bhūtāni paśya me yogamaiśvaram ।
bhūtabhṛnna ca bhūtastho mamātmā bhūtabhāvanaḥ ॥ 5 ॥
yathākāśasthito nityaṁ vāyuḥ sarvatrago mahān ।
tathā sarvāṇi bhūtāni matsthānītyupadhāraya ॥ 6 ॥
sarvabhūtāni kaunteya prakṛtiṁ yānti māmikām ।
kalpakṣaye punastāni kalpādau visṛjāmyaham ॥ 7 ॥
prakṛtiṁ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ ।
bhūtagrāmamimaṁ kṛtsnamavaśaṁ prakṛtervaśāt ॥ 8 ॥
na ca māṁ tāni karmāṇi nibadhnanti dhanañjaya ।
udāsīnavadāsīnamasaktaṁ teṣu karmasu ॥ 9 ॥
mayādhyakṣeṇa prakṛtiḥ sūyate sacarācaram ।
hetunānena kaunteya jagadviparivartate ॥ 10 ॥
avajānanti māṁ mūḍhā mānuṣīṁ tanumāśritam ।
paraṁ bhāvamajānanto mama bhūtamaheśvaram ॥ 11 ॥
moghāśā moghakarmāṇo moghajñānā vicetasaḥ ।
rākṣasīmāsurīṁ caiva prakṛtiṁ mohinīṁ śritāḥ ॥ 12 ॥
mahātmānastu māṁ pārtha daivīṁ prakṛtimāśritāḥ ।
bhajantyananyamanaso jñātvā bhūtādimavyayam ॥ 13 ॥
satataṁ kīrtayanto māṁ yatantaśca dṛḍhavratāḥ ।
namasyantaśca māṁ bhaktyā nityayuktā upāsate ॥ 14 ॥
jñānayajñena cāpyanye yajanto māmupāsate ।
ekatvena pṛthaktvena bahudhā viśvatomukham ॥ 15 ॥
ahaṁ kraturahaṁ yajñaḥ svadhāhamahamauṣadham ।
mantro'hamahamevājyamahamagnirahaṁ hutam ॥ 16 ॥
pitāhamasya jagato mātā dhātā pitāmahaḥ ।
vedyaṁ pavitramoṅkāra ṛksāma yajureva ca ॥ 17 ॥
gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṁ suhṛt ।
prabhavaḥ pralayaḥ sthānaṁ nidhānaṁ bījamavyayam ॥ 18 ॥
tapāmyahamahaṁ varṣaṁ nigṛhṇāmyutsṛjāmi ca ।
amṛtaṁ caiva mṛtyuśca sadasaccāhamarjuna ॥ 19 ॥
traividyā māṁ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṁ prārthayante ।
te puṇyamāsādya surendralokamaśnanti divyāndivi devabhogān ॥ 20 ॥
te taṁ bhuktvā svargalokaṁ viśālaṁ
kṣīṇe puṇye martyalokaṁ viśanti ।
evaṁ trayīdharmamanuprapannā
gatāgataṁ kāmakāmā labhante ॥ 21 ॥
ananyāścintayanto māṁ
ye janāḥ paryupāsate ।
teṣāṁ nityābhiyuktānāṁ
yogakṣemaṁ vahāmyaham ॥ 22 ॥
ye'pyanyadevatābhaktā
yajante śraddhayānvitāḥ ।
te'pi māmeva kaunteya
yajantyavidhipūrvakam ॥ 23 ॥
ahaṁ hi sarvayajñānāṁ
bhoktā ca prabhureva ca ।
na tu māmabhijānanti
tattvenātaścyavanti te ॥ 24 ॥
yānti devavratā devānpitṝnyānti pitṛvratāḥ ।
bhūtāni yānti bhūtejyā yānti madyājino'pi mām ॥ 25 ॥
patraṁ puṣpaṁ phalaṁ toyaṁ yo me bhaktyā prayacchati ।
tadahaṁ bhaktyupahṛtamaśnāmi prayatātmanaḥ ॥ 26 ॥
yatkaroṣi yadaśnāsi
yajjuhoṣi dadāsi yat ।
yattapasyasi kaunteya
tatkuruṣva madarpaṇam ॥ 27 ॥
śubhāśubhaphalairevaṁ
mokṣyase karmabandhanaiḥ ।
saṁnyāsayogayuktātmā
vimukto māmupaiṣyasi ॥ 28 ॥
samo'haṁ sarvabhūteṣu
na me dveṣyo'sti na priyaḥ ।
ye bhajanti tu māṁ bhaktyā
mayi te teṣu cāpyaham ॥ 29 ॥
api cetsudurācāro
bhajate māmananyabhāk ।
sādhureva sa mantavyaḥ
samyagvyavasito hi saḥ ॥ 30 ॥
kṣipraṁ bhavati dharmātmā
śaśvacchāntiṁ nigacchati ।
kaunteya pratijānīhi
na me bhaktaḥ praṇaśyati ॥ 31 ॥
māṁ hi pārtha vyapāśritya ye'pi syuḥ pāpayonayaḥ ।
striyo vaiśyāstathā śūdrāste'pi yānti parāṁ gatim ॥ 32 ॥
kiṁ punarbrāhmaṇāḥ puṇyā bhaktā rājarṣayastathā ।
anityamasukhaṁ lokamimaṁ prāpya bhajasva mām ॥ 33 ॥
manmanā bhava madbhakto madyājī māṁ namaskuru ।
māmevaiṣyasi yuktvaivamātmānaṁ matparāyaṇaḥ ॥ 34 ॥
śrībhagavānuvāca —
bhūya eva mahābāho śṛṇu me paramaṁ vacaḥ ।
yatte'haṁ prīyamāṇāya vakṣyāmi hitakāmyayā ॥ 1 ॥
na me viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ ।
ahamādirhi devānāṁ maharṣīṇāṁ ca sarvaśaḥ ॥ 2 ॥
yo māmajamanādiṁ ca vetti lokamaheśvaram ।
asaṁmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate ॥ 3 ॥
buddhirjñānamasaṁmohaḥ kṣamā satyaṁ damaḥ śamaḥ ।
sukhaṁ duḥkhaṁ bhavo'bhāvo bhayaṁ cābhayameva ca ॥ 4 ॥
ahiṁsā samatā tuṣṭistapo dānaṁ yaśo'yaśaḥ ।
bhavanti bhāvā bhūtānāṁ matta eva pṛthagvidhāḥ ॥ 5 ॥
maharṣayaḥ sapta pūrve catvāro manavastathā ।
madbhāvā mānasā jātā yeṣāṁ loka imāḥ prajāḥ ॥ 6 ॥
etāṁ vibhūtiṁ yogaṁ ca mama yo vetti tattvataḥ ।
so'vikampena yogena yujyate nātra saṁśayaḥ ॥ 7 ॥
ahaṁ sarvasya prabhavo mattaḥ sarvaṁ pravartate ।
iti matvā bhajante māṁ budhā bhāvasamanvitāḥ ॥ 8 ॥
maccittā madgataprāṇā bodhayantaḥ parasparam ।
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca ॥ 9 ॥
teṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam ।
dadāmi buddhiyogaṁ taṁ yena māmupayānti te ॥ 10 ॥
teṣāmevānukampārthamahamajñānajaṁ tamaḥ ।
nāśayāmyātmabhāvastho jñānadīpena bhāsvatā ॥ 11 ॥
arjuna uvāca —
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān ।
puruṣaṁ śāśvataṁ divyamādidevamajaṁ vibhum ॥ 12 ॥
āhustvāmṛṣayaḥ sarve devarṣirnāradastathā ।
asito devalo vyāsaḥ svayaṁ caiva bravīṣi me ॥ 13 ॥
sarvametadṛtaṁ manye yanmāṁ vadasi keśava ।
na hi te bhagavanvyaktiṁ vidurdevā na dānavāḥ ॥ 14 ॥
svayamevātmanātmānaṁ vettha tvaṁ puruṣottama ।
bhūtabhāvana bhūteśa devadeva jagatpate ॥ 15 ॥
vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ ।
yābhirvibhūtibhirlokānimāṁstvaṁ vyāpya tiṣṭhasi ॥ 16 ॥
kathaṁ vidyāmahaṁ yogiṁstvāṁ sadā paricintayan ।
keṣu keṣu ca bhāveṣu cintyo'si bhagavanmayā ॥ 17 ॥
vistareṇātmano yogaṁ vibhūtiṁ ca janārdana ।
bhūyaḥ kathaya tṛptirhi śṛṇvato nāsti me'mṛtam ॥ 18 ॥
śrībhagavānuvāca —
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ ।
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me ॥ 19 ॥
ahamātmā guḍākeśa sarvabhūtāśayasthitaḥ ।
ahamādiśca madhyaṁ ca bhūtānāmanta eva ca ॥ 20 ॥
ādityānāmahaṁ viṣṇurjyotiṣāṁ raviraṁśumān ।
marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī ॥ 21 ॥
vedānāṁ sāmavedo'smi devānāmasmi vāsavaḥ ।
indriyāṇāṁ manaścāsmi bhūtānāmasmi cetanā ॥ 22 ॥
rudrāṇāṁ śaṅkaraścāsmi vitteśo yakṣarakṣasām ।
vasūnāṁ pāvakaścāsmi meruḥ śikhariṇāmaham ॥ 23 ॥
purodhasāṁ ca mukhyaṁ māṁ viddhi pārtha bṛhaspatim ।
senānīnāmahaṁ skandaḥ sarasāmasmi sāgaraḥ ॥ 24 ॥
maharṣīṇāṁ bhṛgurahaṁ girāmasmyekamakṣaram ।
yajñānāṁ japayajño'smi sthāvarāṇāṁ himālayaḥ ॥ 25 ॥
aśvatthaḥ sarvavṛkṣāṇāṁ devarṣīṇāṁ ca nāradaḥ ।
gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilo muniḥ ॥ 26 ॥
uccaiḥśravasamaśvānāṁ viddhi māmamṛtodbhavam ।
airāvataṁ gajendrāṇāṁ narāṇāṁ ca narādhipam ॥ 27 ॥
āyudhānāmahaṁ vajraṁ dhenūnāmasmi kāmadhuk ।
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ ॥ 28 ॥
anantaścāsmi nāgānāṁ varuṇo yādasāmaham ।
pitṝṇāmaryamā cāsmi yamaḥ saṁyamatāmaham ॥ 29 ॥
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham ।
mṛgāṇāṁ ca mṛgendro'haṁ vainateyaśca pakṣiṇām ॥ 30 ॥
pavanaḥ pavatāmasmi rāmaḥ śastrabhṛtāmaham ।
jhaṣāṇāṁ makaraścāsmi srotasāmasmi jāhnavī ॥ 31 ॥
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna ।
adhyātmavidyā vidyānāṁ vādaḥ pravadatāmaham ॥ 32 ॥
akṣarāṇāmakāro'smi
dvandvaḥ sāmāsikasya ca ।
ahamevākṣayaḥ kālo
dhātāhaṁ viśvatomukhaḥ ॥ 33 ॥
mṛtyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām ।
kīrtiḥ śrīrvākca nārīṇāṁ smṛtirmedhā dhṛtiḥ kṣamā ॥ 34 ॥
bṛhatsāma tathā sāmnāṁ gāyatrī cchandasāmaham ।
māsānāṁ mārgaśīrṣo'hamṛtūnāṁ kusumākaraḥ ॥ 35 ॥
dyūtaṁ chalayatāmasmi
tejastejasvināmaham ।
jayo'smi vyavasāyo'smi
sattvaṁ sattvavatāmaham ॥ 36 ॥
vṛṣṇīnāṁ vāsudevo'smi
pāṇḍavānāṁ dhanañjayaḥ ।
munīnāmapyahaṁ vyāsaḥ
kavīnāmuśanā kaviḥ ॥ 37 ॥
daṇḍo damayatāmasmi
nītirasmi jigīṣatām ।
maunaṁ caivāsmi guhyānāṁ
jñānaṁ jñānavatāmaham ॥ 38 ॥
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna ।
na tadasti vinā yatsyānmayā bhūtaṁ carācaram ॥ 39 ॥
nānto'sti mama divyānāṁ
vibhūtīnāṁ parantapa ।
eṣa tūddeśataḥ prokto
vibhūtervistaro mayā ॥ 40 ॥
yadyadvibhūtimatsattvaṁ śrīmadūrjitameva vā ।
tattadevāvagaccha tvaṁ mama tejoṁśasambhavam ॥ 41 ॥
athavā bahunaitena kiṁ jñātena tavārjuna ।
viṣṭabhyāhamidaṁ kṛtsnamekāṁśena sthito jagat ॥ 42 ॥
arjuna uvāca —
madanugrahāya paramaṁ guhyamadhyātmasaṁjñitam ।
yattvayoktaṁ vacastena moho'yaṁ vigato mama ॥ 1 ॥
bhavāpyayau hi bhūtānāṁ śrutau vistaraśo mayā ।
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam ॥ 2 ॥
evametadyathāttha tvamātmānaṁ parameśvara ।
draṣṭumicchāmi te rūpamaiśvaraṁ puruṣottama ॥ 3 ॥
manyase yadi tacchakyaṁ mayā draṣṭumiti prabho ।
yogeśvara tato me tvaṁ darśayātmānamavyayam ॥ 4 ॥
śrībhagavānuvāca —
paśya me pārtha rūpāṇi śataśo'tha sahasraśaḥ ।
nānāvidhāni divyāni nānāvarṇākṛtīni ca ॥ 5 ॥
paśyādityānvasūnrudrānaśvinau marutastathā ।
bahūnyadṛṣṭapūrvāṇi paśyāścaryāṇi bhārata ॥ 6 ॥
ihaikasthaṁ jagatkṛtsnaṁ paśyādya sacarācaram ।
mama dehe guḍākeśa yaccānyaddraṣṭumicchasi ॥ 7 ॥
na tu māṁ śakyase draṣṭumanenaiva svacakṣuṣā ।
divyaṁ dadāmi te cakṣuḥ paśya me yogamaiśvaram ॥ 8 ॥
sañjaya uvāca —
evamuktvā tato rājanmahāyogeśvaro hariḥ ।
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram ॥ 9 ॥
anekavaktranayanamanekādbhutadarśanam ।
anekadivyābharaṇaṁ divyānekodyatāyudham ॥ 10 ॥
divyamālyāmbaradharaṁ divyagandhānulepanam ।
sarvāścaryamayaṁ devamanantaṁ viśvatomukham ॥ 11 ॥
divi sūryasahasrasya bhavedyugapadutthitā ।
yadi bhāḥ sadṛśī sā syādbhāsastasya mahātmanaḥ ॥ 12 ॥
tatraikasthaṁ jagatkṛtsnaṁ pravibhaktamanekadhā ।
apaśyaddevadevasya śarīre pāṇḍavastadā ॥ 13 ॥
tataḥ sa vismayāviṣṭo hṛṣṭaromā dhanañjayaḥ ।
praṇamya śirasā devaṁ kṛtāñjalirabhāṣata ॥ 14 ॥
arjuna uvāca —
paśyāmi devāṁstava deva dehe sarvāṁstathā bhūtaviśeṣasaṅghān ।
brahmāṇamīśaṁ kamalāsanasthamṛṣīṁśca sarvānuragāṁśca divyān ॥ 15 ॥
anekabāhūdaravaktranetraṁ
paśyāmi tvā sarvato'nantarūpam ।
nāntaṁ na madhyaṁ na punastavādiṁ
paśyāmi viśveśvara viśvarūpa ॥ 16 ॥
kirīṭinaṁ gadinaṁ cakriṇaṁ ca tejorāśiṁ sarvatodīptimantam ।
paśyāmi tvāṁ durnirīkṣyaṁ samantāddīptānalārkadyutimaprameyam ॥ 17 ॥
tvamakṣaraṁ paramaṁ veditavyaṁ
tvamasya viśvasya paraṁ nidhānam ।
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṁ puruṣo mato me ॥ 18 ॥
anādimadhyāntamanantavīryamanantabāhuṁ śaśisūryanetram ।
paśyāmi tvāṁ dīptahutāśavaktraṁ svatejasā viśvamidaṁ tapantam ॥ 19 ॥
dyāvāpṛthivyoridamantaraṁ hi
vyāptaṁ tvayaikena diśaśca sarvāḥ ।
dṛṣṭvādbhutaṁ rūpamidaṁ tavograṁ
lokatrayaṁ pravyathitaṁ mahātman ॥ 20 ॥
amī hi tvā surasaṅghā viśanti
kecidbhītāḥ prāñjalayo gṛṇanti ।
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ ॥ 21 ॥
rudrādityā vasavo ye ca sādhyā
viśve'śvinau marutaścoṣmapāśca ।
gandharvayakṣāsurasiddhasaṅghā
vīkṣante tvāṁ vismitāścaiva sarve ॥ 22 ॥
rūpaṁ mahatte bahuvaktranetraṁ
mahābāho bahubāhūrupādam ।
bahūdaraṁ bahudaṁṣṭrākarālaṁ
dṛṣṭvā lokāḥ pravyathitāstathāham ॥ 23 ॥
nabhaḥspṛśaṁ dīptamanekavarṇaṁ
vyāttānanaṁ dīptaviśālanetram ।
dṛṣṭvā hi tvāṁ pravyathitāntarātmā
dhṛtiṁ na vindāmi śamaṁ ca viṣṇo ॥ 24 ॥
daṁṣṭrākarālāni ca te mukhāni
dṛṣṭvaiva kālānalasaṁnibhāni ।
diśo na jāne na labhe ca śarma
prasīda deveśa jagannivāsa ॥ 25 ॥
amī ca tvāṁ dhṛtarāṣṭrasya putrāḥ
sarve sahaivāvanipālasaṅghaiḥ ।
bhīṣmo droṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yodhamukhyaiḥ ॥ 26 ॥
vaktrāṇi te tvaramāṇā viśanti
daṁṣṭrākarālāni bhayānakāni ।
kecidvilagnā daśanāntareṣu
sandṛśyante cūrṇitairuttamāṅgaiḥ ॥ 27 ॥
yathā nadīnāṁ bahavo'mbuvegāḥ
samudramevābhimukhā dravanti ।
tathā tavāmī naralokavīrā
viśanti vaktrāṇyabhivijvalanti ॥ 28 ॥
yathā pradīptaṁ jvalanaṁ pataṅgā viśanti nāśāya samṛddhavegāḥ ।
tathaiva nāśāya viśanti lokāstavāpi vaktrāṇi samṛddhavegāḥ ॥ 29 ॥
lelihyase grasamānaḥ samantāllokānsamagrānvadanairjvaladbhiḥ ।
tejobhirāpūrya jagatsamagraṁ bhāsastavogrāḥ pratapanti viṣṇo ॥ 30 ॥
ākhyāhi me ko bhavānugrarūpo namo'stu te devavara prasīda ।
vijñātumicchāmi bhavantamādyaṁ na hi prajānāmi tava pravṛttim ॥ 31 ॥
śrībhagavānuvāca —
kālo'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ ।
ṛte'pi tvā na bhaviṣyanti sarve ye'vasthitāḥ pratyanīkeṣu yodhāḥ ॥ 32 ॥
tasmāttvamuttiṣṭha yaśo labhasva
jitvā śatrūnbhuṅkṣva rājyaṁ samṛddham ।
mayaivaite nihatāḥ pūrvameva
nimittamātraṁ bhava savyasācin ॥ 33 ॥
droṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇaṁ tathānyānapi yodhavīrān ।
mayā hatāṁstvaṁ jahi mā vyathiṣṭhā
yudhyasva jetāsi raṇe sapatnān ॥ 34 ॥
sañjaya uvāca —
etacchrutvā vacanaṁ keśavasya
kṛtāñjalirvepamānaḥ kirīṭī ।
namaskṛtvā bhūya evāha kṛṣṇaṁ
sagadgadaṁ bhītabhītaḥ praṇamya ॥ 35 ॥
arjuna uvāca —
sthāne hṛṣīkeśa tava prakīrtyā
jagatprahṛṣyatyanurajyate ca ।
rakṣāṁsi bhītāni diśo dravanti
sarve namasyanti ca siddhasaṅghāḥ ॥ 36 ॥
kasmācca te na nameranmahātmangarīyase brahmaṇo'pyādikartre ।
ananta deveśa jagannivāsa tvamakṣaraṁ sadasattatparaṁ yat ॥ 37 ॥
tvamādidevaḥ puruṣaḥ purāṇastvamasya viśvasya paraṁ nidhānam ।
vettāsi vedyaṁ ca paraṁ ca dhāma tvayā tataṁ viśvamanantarūpa ॥ 38 ॥
vāyuryamo'gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca ।
namo namaste'stu sahasrakṛtvaḥ
punaśca bhūyo'pi namo namaste ॥ 39 ॥
namaḥ purastādatha pṛṣṭhataste
namo'stu te sarvata eva sarva ।
anantavīryāmitavikramastvaṁ
sarvaṁ samāpnoṣi tato'si sarvaḥ ॥ 40 ॥
sakheti matvā prasabhaṁ yaduktaṁ
he kṛṣṇa he yādava he sakheti ।
ajānatā mahimānaṁ tavedaṁ
mayā pramādātpraṇayena vāpi ॥ 41 ॥
yaccāvahāsārthamasatkṛto'si
vihāraśayyāsanabhojaneṣu ।
eko'thavāpyacyuta tatsamakṣaṁ
tatkṣāmaye tvāmahamaprameyam ॥ 42 ॥
pitāsi lokasya carācarasya
tvamasya pūjyaśca gururgarīyān ।
na tvatsamo'styabhyadhikaḥ kuto'nyo
lokatraye'pyapratimaprabhāva ॥ 43 ॥
tasmātpraṇamya praṇidhāya kāyaṁ
prasādaye tvāmahamīśamīḍyam ।
piteva putrasya sakheva sakhyuḥ
priyaḥ priyāyārhasi deva soḍhum ॥ 44 ॥
adṛṣṭapūrvaṁ hṛṣito'smi dṛṣṭvā
bhayena ca pravyathitaṁ mano me ।
tadeva me darśaya deva rūpaṁ
prasīda deveśa jagannivāsa ॥ 45 ॥
kirīṭinaṁ gadinaṁ cakrahastamicchāmi tvāṁ draṣṭumahaṁ tathaiva ।
tenaiva rūpeṇa caturbhujena sahasrabāho bhava viśvamūrte ॥ 46 ॥
śrībhagavānuvāca —
mayā prasannena tavārjunedaṁ
rūpaṁ paraṁ darśitamātmayogāt ।
tejomayaṁ viśvamanantamādyaṁ
yanme tvadanyena na dṛṣṭapūrvam ॥ 47 ॥
na vedayajñādhyayanairna dānairna ca kriyābhirna tapobhirugraiḥ ।
evaṁrūpaḥ śakya ahaṁ nṛloke draṣṭuṁ tvadanyena kurupravīra ॥ 48 ॥
mā te vyathā mā ca vimūḍhabhāvo
dṛṣṭvā rūpaṁ ghoramīdṛṅmamedam ।
vyapetabhīḥ prītamanāḥ punastvaṁ
tadeva me rūpamidaṁ prapaśya ॥ 49 ॥
sañjaya uvāca —
ityarjunaṁ vāsudevastathoktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ ।
āśvāsayāmāsa ca bhītamenaṁ
bhūtvā punaḥsaumyavapurmahātmā ॥ 50 ॥
arjuna uvāca —
dṛṣṭvedaṁ mānuṣaṁ rūpaṁ
tava saumyaṁ janārdana ।
idānīmasmi saṁvṛttaḥ
sacetāḥ prakṛtiṁ gataḥ ॥ 51 ॥
śrībhagavānuvāca —
sudurdarśamidaṁ rūpaṁ
dṛṣṭavānasi yanmama ।
devā apyasya rūpasya
nityaṁ darśanakāṅkṣiṇaḥ ॥ 52 ॥
nāhaṁ vedairna tapasā
na dānena na cejyayā ।
śakya evaṁvidho draṣṭuṁ
dṛṣṭavānasi māṁ yathā ॥ 53 ॥
bhaktyā tvananyayā śakya
ahamevaṁvidho'rjuna ।
jñātuṁ draṣṭuṁ ca tattvena
praveṣṭuṁ ca parantapa ॥ 54 ॥
matkarmakṛnmatparamo
madbhaktaḥ saṅgavarjitaḥ ।
nirvairaḥ sarvabhūteṣu
yaḥ sa māmeti pāṇḍava ॥ 55 ॥
arjuna uvāca —
evaṁ satatayuktā ye bhaktāstvāṁ paryupāsate ।
ye cāpyakṣaramavyaktaṁ teṣāṁ ke yogavittamāḥ ॥ 1 ॥
śrībhagavānuvāca —
mayyāveśya mano ye māṁ nityayuktā upāsate ।
śraddhayā parayopetāste me yuktatamā matāḥ ॥ 2 ॥
ye tvakṣaramanirdeśyamavyaktaṁ paryupāsate ।
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam ॥ 3 ॥
saṁniyamyendriyagrāmaṁ sarvatra samabuddhayaḥ ।
te prāpnuvanti māmeva sarvabhūtahite ratāḥ ॥ 4 ॥
kleśo'dhikatarasteṣāmavyaktāsaktacetasām ।
avyaktā hi gatirduḥkhaṁ dehavadbhiravāpyate ॥ 5 ॥
ye tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ ।
ananyenaiva yogena māṁ dhyāyanta upāsate ॥ 6 ॥
teṣāmahaṁ samuddhartā mṛtyusaṁsārasāgarāt ।
bhavāmi na cirātpārtha mayyāveśitacetasām ॥ 7 ॥
mayyeva mana ādhatsva mayi buddhiṁ niveśaya ।
nivasiṣyasi mayyeva ata ūrdhvaṁ na saṁśayaḥ ॥ 8 ॥
atha cittaṁ samādhātuṁ
na śaknoṣi mayi sthiram ।
abhyāsayogena tato
māmicchāptuṁ dhanañjaya ॥ 9 ॥
abhyāse'pyasamartho'si
matkarmaparamo bhava ।
madarthamapi karmāṇi
kurvansiddhimavāpsyasi ॥ 10 ॥
athaitadapyaśakto'si kartuṁ madyogamāśritaḥ ।
sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān ॥ 11 ॥
śreyo hi jñānamabhyāsājjñānāddhyānaṁ viśiṣyate ।
dhyānātkarmaphalatyāgastyāgācchāntiranantaram ॥ 12 ॥
adveṣṭā sarvabhūtānāṁ maitraḥ karuṇa eva ca ।
nirmamo nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī ॥ 13 ॥
santuṣṭaḥ satataṁ yogī yatātmā dṛḍhaniścayaḥ ।
mayyarpitamanobuddhiryo madbhaktaḥ sa me priyaḥ ॥ 14 ॥
yasmānnodvijate loko lokānnodvijate ca yaḥ ।
harṣāmarṣabhayodvegairmukto yaḥ sa ca me priyaḥ ॥ 15 ॥
anapekṣaḥ śucirdakṣa
udāsīno gatavyathaḥ ।
sarvārambhaparityāgī
yo madbhaktaḥ sa me priyaḥ ॥ 16 ॥
yo na hṛṣyati na dveṣṭi
na śocati na kāṅkṣati ।
śubhāśubhaparityāgī
bhaktimānyaḥ sa me priyaḥ ॥ 17 ॥
samaḥ śatrau ca mitre ca
tathā mānāpamānayoḥ ।
śītoṣṇasukhaduḥkheṣu
samaḥ saṅgavivarjitaḥ ॥ 18 ॥
tulyanindāstutirmaunī santuṣṭo yena kenacit ।
aniketaḥ sthiramatirbhaktimānme priyo naraḥ ॥ 19 ॥
ye tu dharmyāmṛtamidaṁ
yathoktaṁ paryupāsate ।
śraddadhānā matparamā
bhaktāste'tīva me priyāḥ ॥ 20 ॥
śrībhagavānuvāca —
idaṁ śarīraṁ kaunteya kṣetramityabhidhīyate ।
etadyo vetti taṁ prāhuḥ kṣetrajña iti tadvidaḥ ॥ 1 ॥
kṣetrajñaṁ cāpi māṁ viddhi sarvakṣetreṣu bhārata ।
kṣetrakṣetrajñayorjñānaṁ yattajjñānaṁ mataṁ mama ॥ 2 ॥
tatkṣetraṁ yacca yādṛkca yadvikāri yataśca yat ।
sa ca yo yatprabhāvaśca tatsamāsena me śṛṇu ॥ 3 ॥
ṛṣibhirbahudhā gītaṁ chandobhirvividhaiḥ pṛthak ।
brahmasūtrapadaiścaiva hetumadbhirviniścitaiḥ ॥ 4 ॥
mahābhūtānyahaṅkāro buddhiravyaktameva ca ।
indriyāṇi daśaikaṁ ca pañca cendriyagocarāḥ ॥ 5 ॥
icchā dveṣaḥ sukhaṁ duḥkhaṁ saṅghātaścetanā dhṛtiḥ ।
etatkṣetraṁ samāsena savikāramudāhṛtam ॥ 6 ॥
amānitvamadambhitvamahiṁsā kṣāntirārjavam ।
ācāryopāsanaṁ śaucaṁ sthairyamātmavinigrahaḥ ॥ 7 ॥
indriyārtheṣu vairāgyamanahaṅkāra eva ca ।
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam ॥ 8 ॥
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu ।
nityaṁ ca samacittatvamiṣṭāniṣṭopapattiṣu ॥ 9 ॥
mayi cānanyayogena bhaktiravyabhicāriṇī ।
viviktadeśasevitvamaratirjanasaṁsadi ॥ 10 ॥
adhyātmajñānanityatvaṁ tattvajñānārthadarśanam ।
etajjñānamiti proktamajñānaṁ yadato'nyathā ॥ 11 ॥
jñeyaṁ yattatpravakṣyāmi yajjñātvāmṛtamaśnute ।
anādimatparaṁ brahma na sattannāsaducyate ॥ 12 ॥
sarvataḥpāṇipādaṁ tatsarvatokṣiśiromukham ।
sarvataḥśrutimalloke sarvamāvṛtya tiṣṭhati ॥ 13 ॥
sarvendriyaguṇābhāsaṁ sarvendriyavivarjitam ।
asaktaṁ sarvabhṛccaiva nirguṇaṁ guṇabhoktṛ ca ॥ 14 ॥
bahirantaśca bhūtānāmacaraṁ carameva ca ।
sūkṣmatvāttadavijñeyaṁ dūrasthaṁ cāntike ca tat ॥ 15 ॥
avibhaktaṁ ca bhūteṣu vibhaktamiva ca sthitam ।
bhūtabhartṛ ca tajjñeyaṁ grasiṣṇu prabhaviṣṇu ca ॥ 16 ॥
jyotiṣāmapi tajjyotistamasaḥ paramucyate ।
jñānaṁ jñeyaṁ jñānagamyaṁ hṛdi sarvasya viṣṭhitam ॥ 17 ॥
iti kṣetraṁ tathā jñānaṁ jñeyaṁ coktaṁ samāsataḥ ।
madbhakta etadvijñāya madbhāvāyopapadyate ॥ 18 ॥
prakṛtiṁ puruṣaṁ caiva viddhyanādī ubhāvapi ।
vikārāṁśca guṇāṁścaiva viddhi prakṛtisambhavān ॥ 19 ॥
kāryakaraṇakartṛtve hetuḥ prakṛtirucyate ।
puruṣaḥ sukhaduḥkhānāṁ bhoktṛtve heturucyate ॥ 20 ॥
puruṣaḥ prakṛtistho hi bhuṅkte prakṛtijānguṇān ।
kāraṇaṁ guṇasaṅgo'sya sadasadyonijanmasu ॥ 21 ॥
upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ ।
paramātmeti cāpyukto dehe'sminpuruṣaḥ paraḥ ॥ 22 ॥
ya evaṁ vetti puruṣaṁ prakṛtiṁ ca guṇaiḥ saha ।
sarvathā vartamāno'pi na sa bhūyo'bhijāyate ॥ 23 ॥
dhyānenātmani paśyanti kecidātmānamātmanā ।
anye sāṅkhyena yogena karmayogena cāpare ॥ 24 ॥
anye tvevamajānantaḥ śrutvānyebhya upāsate ।
te'pi cātitarantyeva mṛtyuṁ śrutiparāyaṇāḥ ॥ 25 ॥
yāvatsañjāyate kiñcitsattvaṁ sthāvarajaṅgamam ।
kṣetrakṣetrajñasaṁyogāttadviddhi bharatarṣabha ॥ 26 ॥
samaṁ sarveṣu bhūteṣu tiṣṭhantaṁ parameśvaram ।
vinaśyatsvavinaśyantaṁ yaḥ paśyati sa paśyati ॥ 27 ॥
samaṁ paśyanhi sarvatra
samavasthitamīśvaram ।
na hinastyātmanātmānaṁ
tato yāti parāṁ gatim ॥ 28 ॥
prakṛtyaiva ca karmāṇi kriyamāṇāni sarvaśaḥ ।
yaḥ paśyati tathātmānamakartāraṁ sa paśyati ॥ 29 ॥
yadā bhūtapṛthagbhāvamekasthamanupaśyati ।
tata eva ca vistāraṁ brahma sampadyate tadā ॥ 30 ॥
anāditvānnirguṇatvātparamātmāyamavyayaḥ ।
śarīrastho'pi kaunteya na karoti na lipyate ॥ 31 ॥
yathā sarvagataṁ saukṣmyādākāśaṁ nopalipyate ।
sarvatrāvasthito dehe tathātmā nopalipyate ॥ 32 ॥
yathā prakāśayatyekaḥ kṛtsnaṁ lokamimaṁ raviḥ ।
kṣetraṁ kṣetrī tathā kṛtsnaṁ prakāśayati bhārata ॥ 33 ॥
kṣetrakṣetrajñayorevamantaraṁ jñānacakṣuṣā ।
bhūtaprakṛtimokṣaṁ ca ye viduryānti te param ॥ 34 ॥
śrībhagavānuvāca —
paraṁ bhūyaḥ pravakṣyāmi
jñānānāṁ jñānamuttamam ।
yajjñātvā munayaḥ sarve
parāṁ siddhimito gatāḥ ॥ 1 ॥
idaṁ jñānamupāśritya mama sādharmyamāgatāḥ ।
sarge'pi nopajāyante pralaye na vyathanti ca ॥ 2 ॥
mama yonirmahadbrahma tasmingarbhaṁ dadhāmyaham ।
sambhavaḥ sarvabhūtānāṁ tato bhavati bhārata ॥ 3 ॥
sarvayoniṣu kaunteya mūrtayaḥ sambhavanti yāḥ ।
tāsāṁ brahma mahadyonirahaṁ bījapradaḥ pitā ॥ 4 ॥
sattvaṁ rajastama iti guṇāḥ prakṛtisambhavāḥ ।
nibadhnanti mahābāho dehe dehinamavyayam ॥ 5 ॥
tatra sattvaṁ nirmalatvātprakāśakamanāmayam ।
sukhasaṅgena badhnāti jñānasaṅgena cānagha ॥ 6 ॥
rajo rāgātmakaṁ viddhi tṛṣṇāsaṅgasamudbhavam ।
tannibadhnāti kaunteya karmasaṅgena dehinam ॥ 7 ॥
tamastvajñānajaṁ viddhi mohanaṁ sarvadehinām ।
pramādālasyanidrābhistannibadhnāti bhārata ॥ 8 ॥
sattvaṁ sukhe sañjayati rajaḥ karmaṇi bhārata ।
jñānamāvṛtya tu tamaḥ pramāde sañjayatyuta ॥ 9 ॥
rajastamaścābhibhūya sattvaṁ bhavati bhārata ।
rajaḥ sattvaṁ tamaścaiva tamaḥ sattvaṁ rajastathā ॥ 10 ॥
sarvadvāreṣu dehe'sminprakāśa upajāyate ।
jñānaṁ yadā tadā vidyādvivṛddhaṁ sattvamityuta ॥ 11 ॥
lobhaḥ pravṛttirārambhaḥ karmaṇāmaśamaḥ spṛhā ।
rajasyetāni jāyante vivṛddhe bharatarṣabha ॥ 12 ॥
aprakāśo'pravṛttiśca pramādo moha eva ca ।
tamasyetāni jāyante vivṛddhe kurunandana ॥ 13 ॥
yadā sattve pravṛddhe tu pralayaṁ yāti dehabhṛt ।
tadottamavidāṁ lokānamalānpratipadyate ॥ 14 ॥
rajasi pralayaṁ gatvā karmasaṅgiṣu jāyate ।
tathā pralīnastamasi mūḍhayoniṣu jāyate ॥ 15 ॥
karmaṇaḥ sukṛtasyāhuḥ sāttvikaṁ nirmalaṁ phalam ।
rajasastu phalaṁ duḥkhamajñānaṁ tamasaḥ phalam ॥ 16 ॥
sattvātsañjāyate jñānaṁ rajaso lobha eva ca ।
pramādamohau tamaso bhavato'jñānameva ca ॥ 17 ॥
ūrdhvaṁ gacchanti sattvasthā
madhye tiṣṭhanti rājasāḥ ।
jaghanyaguṇavṛttasthā
adho gacchanti tāmasāḥ ॥ 18 ॥
nānyaṁ guṇebhyaḥ kartāraṁ yadā draṣṭānupaśyati ।
guṇebhyaśca paraṁ vetti madbhāvaṁ so'dhigacchati ॥ 19 ॥
guṇānetānatītya trīndehī dehasamudbhavān ।
janmamṛtyujarāduḥkhairvimukto'mṛtamaśnute ॥ 20 ॥
arjuna uvāca —
kairliṅgaistrīnguṇānetānatīto bhavati prabho ।
kimācāraḥ kathaṁ caitāṁstrīnguṇānativartate ॥ 21 ॥
śrībhagavānuvāca —
prakāśaṁ ca pravṛttiṁ ca mohameva ca pāṇḍava ।
na dveṣṭi sampravṛttāni na nivṛttāni kāṅkṣati ॥ 22 ॥
udāsīnavadāsīno guṇairyo na vicālyate ।
guṇā vartanta ityeva yo'vatiṣṭhati neṅgate ॥ 23 ॥
samaduḥkhasukhaḥ svasthaḥ samaloṣṭāśmakāñcanaḥ ।
tulyapriyāpriyo dhīrastulyanindātmasaṁstutiḥ ॥ 24 ॥
mānāpamānayostulyastulyo mitrāripakṣayoḥ ।
sarvārambhaparityāgī guṇātītaḥ sa ucyate ॥ 25 ॥
māṁ ca yo'vyabhicāreṇa bhaktiyogena sevate ।
sa guṇānsamatītyaitānbrahmabhūyāya kalpate ॥ 26 ॥
brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca ।
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ॥ 27 ॥
śrībhagavānuvāca —
ūrdhvamūlamadhaḥśākhamaśvatthaṁ prāhuravyayam ।
chandāṁsi yasya parṇāni yastaṁ veda sa vedavit ॥ 1 ॥
adhaścordhvaṁ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ ।
adhaśca mūlānyanusantatāni
karmānubandhīni manuṣyaloke ॥ 2 ॥
na rūpamasyeha tathopalabhyate nānto na cādirna ca sampratiṣṭhā ।
aśvatthamenaṁ suvirūḍhamūlamasaṅgaśastreṇa dṛḍhena chittvā ॥ 3 ॥
tataḥ padaṁ tatparimārgitavyaṁ
yasmingatā na nivartanti bhūyaḥ ।
tameva cādyaṁ puruṣaṁ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī ॥ 4 ॥
nirmānamohā jitasaṅgadoṣā adhyātmanityā vinivṛttakāmāḥ ।
dvandvairvimuktāḥ sukhaduḥkhasaṁjñairgacchantyamūḍhāḥ padamavyayaṁ tat ॥ 5 ॥
na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ ।
yadgatvā na nivartante taddhāma paramaṁ mama ॥ 6 ॥
mamaivāṁśo jīvaloke jīvabhūtaḥ sanātanaḥ ।
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati ॥ 7 ॥
śarīraṁ yadavāpnoti yaccāpyutkrāmatīśvaraḥ ।
gṛhītvaitāni saṁyāti vāyurgandhānivāśayāt ॥ 8 ॥
śrotraṁ cakṣuḥ sparśanaṁ ca rasanaṁ ghrāṇameva ca ।
adhiṣṭhāya manaścāyaṁ viṣayānupasevate ॥ 9 ॥
utkrāmantaṁ sthitaṁ vāpi bhuñjānaṁ vā guṇānvitam ।
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ ॥ 10 ॥
yatanto yoginaścainaṁ paśyantyātmanyavasthitam ।
yatanto'pyakṛtātmāno nainaṁ paśyantyacetasaḥ ॥ 11 ॥
yadādityagataṁ tejo jagadbhāsayate'khilam ।
yaccandramasi yaccāgnau tattejo viddhi māmakam ॥ 12 ॥
gāmāviśya ca bhūtāni
dhārayāmyahamojasā ।
puṣṇāmi cauṣadhīḥ sarvāḥ
somo bhūtvā rasātmakaḥ ॥ 13 ॥
ahaṁ vaiśvānaro bhūtvā prāṇināṁ dehamāśritaḥ ।
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ॥ 14 ॥
sarvasya cāhaṁ hṛdi saṁniviṣṭo
mattaḥ smṛtirjñānamapohanaṁ ca ।
vedaiśca sarvairahameva vedyo
vedāntakṛdvedavideva cāham ॥ 15 ॥
dvāvimau puruṣau loke kṣaraścākṣara eva ca ।
kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate ॥ 16 ॥
uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ ।
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ ॥ 17 ॥
yasmātkṣaramatīto'hamakṣarādapi cottamaḥ ।
ato'smi loke vede ca prathitaḥ puruṣottamaḥ ॥ 18 ॥
yo māmevamasaṁmūḍho jānāti puruṣottamam ।
sa sarvavidbhajati māṁ sarvabhāvena bhārata ॥ 19 ॥
iti guhyatamaṁ śāstramidamuktaṁ mayānagha ।
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata ॥ 20 ॥
śrībhagavānuvāca —
abhayaṁ sattvasaṁśuddhirjñānayogavyavasthitiḥ ।
dānaṁ damaśca yajñaśca svādhyāyastapa ārjavam ॥ 1 ॥
ahiṁsā satyamakrodhastyāgaḥ śāntirapaiśunam ।
dayā bhūteṣvaloluptvaṁ mārdavaṁ hrīracāpalam ॥ 2 ॥
tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā ।
bhavanti sampadaṁ daivīmabhijātasya bhārata ॥ 3 ॥
dambho darpo'timānaśca krodhaḥ pāruṣyameva ca ।
ajñānaṁ cābhijātasya pārtha sampadamāsurīm ॥ 4 ॥
daivī sampadvimokṣāya nibandhāyāsurī matā ।
mā śucaḥ sampadaṁ daivīmabhijāto'si pāṇḍava ॥ 5 ॥
dvau bhūtasargau loke'smindaiva āsura eva ca ।
daivo vistaraśaḥ prokta āsuraṁ pārtha me śṛṇu ॥ 6 ॥
pravṛttiṁ ca nivṛttiṁ ca janā na vidurāsurāḥ ।
na śaucaṁ nāpi cācāro na satyaṁ teṣu vidyate ॥ 7 ॥
asatyamapratiṣṭhaṁ te jagadāhuranīśvaram ।
aparasparasambhūtaṁ kimanyatkāmahaitukam ॥ 8 ॥
etāṁ dṛṣṭimavaṣṭabhya naṣṭātmāno'lpabuddhayaḥ ।
prabhavantyugrakarmāṇaḥ kṣayāya jagato'hitāḥ ॥ 9 ॥
kāmamāśritya duṣpūraṁ dambhamānamadānvitāḥ ।
mohādgṛhītvāsadgrāhānpravartante'śucivratāḥ ॥ 10 ॥
cintāmaparimeyāṁ ca pralayāntāmupāśritāḥ ।
kāmopabhogaparamā etāvaditi niścitāḥ ॥ 11 ॥
āśāpāśaśatairbaddhāḥ kāmakrodhaparāyaṇāḥ ।
īhante kāmabhogārthamanyāyenārthasañcayān ॥ 12 ॥
idamadya mayā labdhamidaṁ prāpsye manoratham ।
idamastīdamapi me bhaviṣyati punardhanam ॥ 13 ॥
asau mayā hataḥ śatrurhaniṣye cāparānapi ।
īśvaro'hamahaṁ bhogī siddho'haṁ balavānsukhī ॥ 14 ॥
āḍhyo'bhijanavānasmi
ko'nyo'sti sadṛśo mayā ।
yakṣye dāsyāmi modiṣya
ityajñānavimohitāḥ ॥ 15 ॥
anekacittavibhrāntā mohajālasamāvṛtāḥ ।
prasaktāḥ kāmabhogeṣu patanti narake'śucau ॥ 16 ॥
ātmasambhāvitāḥ stabdhā dhanamānamadānvitāḥ ।
yajante nāmayajñaiste dambhenāvidhipūrvakam ॥ 17 ॥
ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krodhaṁ ca saṁśritāḥ ।
māmātmaparadeheṣu pradviṣanto'bhyasūyakāḥ ॥ 18 ॥
tānahaṁ dviṣataḥ krūrānsaṁsāreṣu narādhamān ।
kṣipāmyajasramaśubhānāsurīṣveva yoniṣu ॥ 19 ॥
āsurīṁ yonimāpannā
mūḍhā janmani janmani ।
māmaprāpyaiva kaunteya
tato yāntyadhamāṁ gatim ॥ 20 ॥
trividhaṁ narakasyedaṁ dvāraṁ nāśanamātmanaḥ ।
kāmaḥ krodhastathā lobhastasmādetattrayaṁ tyajet ॥ 21 ॥
etairvimuktaḥ kaunteya tamodvāraistribhirnaraḥ ।
ācaratyātmanaḥ śreyastato yāti parāṁ gatim ॥ 22 ॥
yaḥ śāstravidhimutsṛjya
vartate kāmakārataḥ ।
na sa siddhimavāpnoti
na sukhaṁ na parāṁ gatim ॥ 23 ॥
tasmācchāstraṁ pramāṇaṁ te
kāryākāryavyavasthitau ।
jñātvā śāstravidhānoktaṁ
karma kartumihārhasi ॥ 24 ॥
arjuna uvāca —
ye śāstravidhimutsṛjya
yajante śraddhayānvitāḥ ।
teṣāṁ niṣṭhā tu kā kṛṣṇa
sattvamāho rajastamaḥ ॥ 1 ॥
śrībhagavānuvāca —
trividhā bhavati śraddhā
dehināṁ sā svabhāvajā ।
sāttvikī rājasī caiva
tāmasī ceti tāṁ śṛṇu ॥ 2 ॥
sattvānurūpā sarvasya
śraddhā bhavati bhārata ।
śraddhāmayo'yaṁ puruṣo
yo yacchraddhaḥ sa eva saḥ ॥ 3 ॥
yajante sāttvikā devānyakṣarakṣāṁsi rājasāḥ ।
pretānbhūtagaṇāṁścānye yajante tāmasā janāḥ ॥ 4 ॥
aśāstravihitaṁ ghoraṁ tapyante ye tapo janāḥ ।
dambhāhaṅkārasaṁyuktāḥ kāmarāgabalānvitāḥ ॥ 5 ॥
karśayantaḥ śarīrasthaṁ
bhūtagrāmamacetasaḥ ।
māṁ caivāntaḥśarīrasthaṁ
tānviddhyāsuraniścayān ॥ 6 ॥
āhārastvapi sarvasya trividho bhavati priyaḥ ।
yajñastapastathā dānaṁ teṣāṁ bhedamimaṁ śṛṇu ॥ 7 ॥
āyuḥsattvabalārogyasukhaprītivivardhanāḥ ।
rasyāḥ snigdhāḥ sthirā hṛdyā āhārāḥ sāttvikapriyāḥ ॥ 8 ॥
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ ।
āhārā rājasasyeṣṭā duḥkhaśokāmayapradāḥ ॥ 9 ॥
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat ।
ucchiṣṭamapi cāmedhyaṁ bhojanaṁ tāmasapriyam ॥ 10 ॥
aphalākāṅkṣibhiryajño vidhidṛṣṭo ya ijyate ।
yaṣṭavyameveti manaḥ samādhāya sa sāttvikaḥ ॥ 11 ॥
abhisandhāya tu phalaṁ dambhārthamapi caiva yat ।
ijyate bharataśreṣṭha taṁ yajñaṁ viddhi rājasam ॥ 12 ॥
vidhihīnamasṛṣṭānnaṁ mantrahīnamadakṣiṇam ।
śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣate ॥ 13 ॥
devadvijaguruprājñapūjanaṁ śaucamārjavam ।
brahmacaryamahiṁsā ca śārīraṁ tapa ucyate ॥ 14 ॥
anudvegakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat ।
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyate ॥ 15 ॥
manaḥprasādaḥ saumyatvaṁ maunamātmavinigrahaḥ ।
bhāvasaṁśuddhirityetattapo mānasamucyate ॥ 16 ॥
śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ ।
aphalakāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣate ॥ 17 ॥
satkāramānapūjārthaṁ tapo dambhena caiva yat ।
kriyate tadiha proktaṁ rājasaṁ calamadhruvam ॥ 18 ॥
mūḍhagrāheṇātmano yatpīḍayā kriyate tapaḥ ।
parasyotsādanārthaṁ vā tattāmasamudāhṛtam ॥ 19 ॥
dātavyamiti yaddānaṁ
dīyate'nupakāriṇe ।
deśe kāle ca pātre ca
taddānaṁ sāttvikaṁ smṛtam ॥ 20 ॥
yattu pratyupakārārthaṁ
phalamuddiśya vā punaḥ ।
dīyate ca parikliṣṭaṁ
taddānaṁ rājasaṁ smṛtam ॥ 21 ॥
adeśakāle yaddānamapātrebhyaśca dīyate ।
asatkṛtamavajñātaṁ tattāmasamudāhṛtam ॥ 22 ॥
oṁ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ ।
brāhmaṇāstena vedāśca yajñāśca vihitāḥ purā ॥ 23 ॥
tasmādomityudāhṛtya yajñadānatapaḥkriyāḥ ।
pravartante vidhānoktāḥ satataṁ brahmavādinām ॥ 24 ॥
tadityanabhisandhāya
phalaṁ yajñatapaḥkriyāḥ ।
dānakriyāśca vividhāḥ
kriyante mokṣakāṅkṣibhiḥ ॥ 25 ॥
sadbhāve sādhubhāve ca sadityetatprayujyate ।
praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate ॥ 26 ॥
yajñe tapasi dāne ca sthitiḥ saditi cocyate ।
karma caiva tadarthīyaṁ sadityevābhidhīyate ॥ 27 ॥
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kṛtaṁ ca yat ।
asadityucyate pārtha na ca tatpretya no iha ॥ 28 ॥
arjuna uvāca —
saṁnyāsasya mahābāho tattvamicchāmi veditum ।
tyāgasya ca hṛṣīkeśa pṛthakkeśiniṣūdana ॥ 1 ॥
śrībhagavānuvāca —
kāmyānāṁ karmaṇāṁ nyāsaṁ saṁnyāsaṁ kavayo viduḥ ।
sarvakarmaphalatyāgaṁ prāhustyāgaṁ vicakṣaṇāḥ ॥ 2 ॥
tyājyaṁ doṣavadityeke karma prāhurmanīṣiṇaḥ ।
yajñadānatapaḥkarma na tyājyamiti cāpare ॥ 3 ॥
niścayaṁ śṛṇu me tatra
tyāge bharatasattama ।
tyāgo hi puruṣavyāghra
trividhaḥ samprakīrtitaḥ ॥ 4 ॥
yajñadānatapaḥkarma na tyājyaṁ kāryameva tat ।
yajño dānaṁ tapaścaiva pāvanāni manīṣiṇām ॥ 5 ॥
etānyapi tu karmāṇi
saṅgaṁ tyaktvā phalāni ca ।
kartavyānīti me pārtha
niścitaṁ matamuttamam ॥ 6 ॥
niyatasya tu saṁnyāsaḥ karmaṇo nopapadyate ।
mohāttasya parityāgastāmasaḥ parikīrtitaḥ ॥ 7 ॥
duḥkhamityeva yatkarma kāyakleśabhayāttyajet ।
sa kṛtvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhet ॥ 8 ॥
kāryamityeva yatkarma
niyataṁ kriyate'rjuna ।
saṅgaṁ tyaktvā phalaṁ caiva
sa tyāgaḥ sāttviko mataḥ ॥ 9 ॥
na dveṣṭyakuśalaṁ karma
kuśale nānuṣajjate ।
tyāgī sattvasamāviṣṭo
medhāvī cchinnasaṁśayaḥ ॥ 10 ॥
na hi dehabhṛtā śakyaṁ tyaktuṁ karmāṇyaśeṣataḥ ।
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ॥ 11 ॥
aniṣṭamiṣṭaṁ miśraṁ ca
trividhaṁ karmaṇaḥ phalam ।
bhavatyatyāgināṁ pretya
na tu saṁnyāsināṁ kvacit ॥ 12 ॥
pañcaitāni mahābāho
kāraṇāni nibodha me ।
sāṅkhye kṛtānte proktāni
siddhaye sarvakarmaṇām ॥ 13 ॥
adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pṛthagvidham ।
vividhāśca pṛthakceṣṭā daivaṁ caivātra pañcamam ॥ 14 ॥
śarīravāṅmanobhiryatkarma prārabhate naraḥ ।
nyāyyaṁ vā viparītaṁ vā pañcaite tasya hetavaḥ ॥ 15 ॥
tatraivaṁ sati kartāramātmānaṁ kevalaṁ tu yaḥ ।
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ॥ 16 ॥
yasya nāhaṅkṛto bhāvo buddhiryasya na lipyate ।
hatvāpi sa imāṁllokānna hanti na nibadhyate ॥ 17 ॥
jñānaṁ jñeyaṁ parijñātā trividhā karmacodanā ।
karaṇaṁ karma karteti trividhaḥ karmasaṅgrahaḥ ॥ 18 ॥
jñānaṁ karma ca kartā ca
tridhaiva guṇabhedataḥ ।
procyate guṇasaṅkhyāne
yathāvacchṛṇu tānyapi ॥ 19 ॥
sarvabhūteṣu yenaikaṁ
bhāvamavyayamīkṣate ।
avibhaktaṁ vibhakteṣu
tajjñānaṁ viddhi sāttvikam ॥ 20 ॥
pṛthaktvena tu yajjñānaṁ
nānābhāvānpṛthagvidhān ।
vetti sarveṣu bhūteṣu
tajjñānaṁ viddhi rājasam ॥ 21 ॥
yattu kṛtsnavadekasminkārye saktamahaitukam ।
atattvārthavadalpaṁ ca tattāmasamudāhṛtam ॥ 22 ॥
niyataṁ saṅgarahitamarāgadveṣataḥkṛtam ।
aphalaprepsunā karma yattatsāttvikamucyate ॥ 23 ॥
yattu kāmepsunā karma sāhaṅkāreṇa vā punaḥ ।
kriyate bahulāyāsaṁ tadrājasamudāhṛtam ॥ 24 ॥
anubandhaṁ kṣayaṁ hiṁsāmanapekṣya ca pauruṣam ।
mohādārabhyate karma yattattāmasamucyate ॥ 25 ॥
muktasaṅgo'nahaṁvādī
dhṛtyutsāhasamanvitaḥ ।
siddhyasiddhyornirvikāraḥ
kartā sāttvika ucyate ॥ 26 ॥
rāgī karmaphalaprepsurlubdho hiṁsātmako'śuciḥ ।
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ॥ 27 ॥
ayuktaḥ prākṛtaḥ stabdhaḥ
śaṭho naikṛtiko'lasaḥ ।
viṣādī dīrghasūtrī ca
kartā tāmasa ucyate ॥ 28 ॥
buddherbhedaṁ dhṛteścaiva guṇatastrividhaṁ śṛṇu ।
procyamānamaśeṣeṇa pṛthaktvena dhanañjaya ॥ 29 ॥
pravṛttiṁ ca nivṛttiṁ ca
kāryākārye bhayābhaye ।
bandhaṁ mokṣaṁ ca yā vetti
buddhiḥ sā pārtha sāttvikī ॥ 30 ॥
yayā dharmamadharmaṁ ca
kāryaṁ cākāryameva ca ।
ayathāvatprajānāti
buddhiḥ sā pārtha rājasī ॥ 31 ॥
adharmaṁ dharmamiti yā
manyate tamasāvṛtā ।
sarvārthānviparītāṁśca
buddhiḥ sā pārtha tāmasī ॥ 32 ॥
dhṛtyā yayā dhārayate
manaḥprāṇendriyakriyāḥ ।
yogenāvyabhicāriṇyā
dhṛtiḥ sā pārtha sāttvikī ॥ 33 ॥
yayā tu dharmakāmārthāndhṛtyā dhārayate'rjuna ।
prasaṅgena phalākāṅkṣī dhṛtiḥ sā pārtha rājasī ॥ 34 ॥
yayā svapnaṁ bhayaṁ śokaṁ
viṣādaṁ madameva ca ।
na vimuñcati durmedhā
dhṛtiḥ sā tāmasī matā ॥ 35 ॥
sukhaṁ tvidānīṁ trividhaṁ
śṛṇu me bharatarṣabha ।
abhyāsādramate yatra
duḥkhāntaṁ ca nigacchati ॥ 36 ॥
yattadagre viṣamiva pariṇāme'mṛtopamam ।
tatsukhaṁ sāttvikaṁ proktamātmabuddhiprasādajam ॥ 37 ॥
viṣayendriyasaṁyogādyattadagre'mṛtopamam ।
pariṇāme viṣamiva tatsukhaṁ rājasaṁ smṛtam ॥ 38 ॥
yadagre cānubandhe ca sukhaṁ mohanamātmanaḥ ।
nidrālasyapramādotthaṁ tattāmasamudāhṛtam ॥ 39 ॥
na tadasti pṛthivyāṁ vā divi deveṣu vā punaḥ ।
sattvaṁ prakṛtijairmuktaṁ yadebhiḥ syāttribhirguṇaiḥ ॥ 40 ॥
brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca parantapa ।
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ॥ 41 ॥
śamo damastapaḥ śaucaṁ
kṣāntirārjavameva ca ।
jñānaṁ vijñānamāstikyaṁ
brahmakarma svabhāvajam ॥ 42 ॥
śauryaṁ tejo dhṛtirdākṣyaṁ yuddhe cāpyapalāyanam ।
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam ॥ 43 ॥
kṛṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam ।
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam ॥ 44 ॥
sve sve karmaṇyabhirataḥ
saṁsiddhiṁ labhate naraḥ ।
svakarmanirataḥ siddhiṁ
yathā vindati tacchṛṇu ॥ 45 ॥
yataḥ pravṛttirbhūtānāṁ
yena sarvamidaṁ tatam ।
svakarmaṇā tamabhyarcya
siddhiṁ vindati mānavaḥ ॥ 46 ॥
śreyānsvadharmo viguṇaḥ
paradharmātsvanuṣṭhitāt ।
svabhāvaniyataṁ karma
kurvannāpnoti kilbiṣam ॥ 47 ॥
sahajaṁ karma kaunteya
sadoṣamapi na tyajet ।
sarvārambhā hi doṣeṇa
dhūmenāgnirivāvṛtāḥ ॥ 48 ॥
asaktabuddhiḥ sarvatra
jitātmā vigataspṛhaḥ ।
naiṣkarmyasiddhiṁ paramāṁ
saṁnyāsenādhigacchati ॥ 49 ॥
siddhiṁ prāpto yathā brahma tathāpnoti nibodha me ।
samāsenaiva kaunteya niṣṭhā jñānasya yā parā ॥ 50 ॥
buddhyā viśuddhayā yukto
dhṛtyātmānaṁ niyamya ca ।
śabdādīnviṣayāṁstyaktvā
rāgadveṣau vyudasya ca ॥ 51 ॥
viviktasevī laghvāśī
yatavākkāyamānasaḥ ।
dhyānayogaparo nityaṁ
vairāgyaṁ samupāśritaḥ ॥ 52 ॥
ahaṅkāraṁ balaṁ darpaṁ
kāmaṁ krodhaṁ parigraham ।
vimucya nirmamaḥ śānto
brahmabhūyāya kalpate ॥ 53 ॥
brahmabhūtaḥ prasannātmā
na śocati na kāṅkṣati ।
samaḥ sarveṣu bhūteṣu
madbhaktiṁ labhate parām ॥ 54 ॥
bhaktyā māmabhijānāti
yāvānyaścāsmi tattvataḥ ।
tato māṁ tattvato jñātvā
viśate tadanantaram ॥ 55 ॥
sarvakarmāṇyapi sadā kurvāṇo madvyapāśrayaḥ ।
matprasādādavāpnoti śāśvataṁ padamavyayam ॥ 56 ॥
cetasā sarvakarmāṇi mayi saṁnyasya matparaḥ ।
buddhiyogamapāśritya maccittaḥ satataṁ bhava ॥ 57 ॥
maccittaḥ sarvadurgāṇi matprasādāttariṣyasi ।
atha cettvamahaṅkārānna śroṣyasi vinaṅkṣyasi ॥ 58 ॥
yadyahaṅkāramāśritya
na yotsya iti manyase ।
mithyaiṣa vyavasāyaste
prakṛtistvāṁ niyokṣyati ॥ 59 ॥
svabhāvajena kaunteya nibaddhaḥ svena karmaṇā ।
kartuṁ necchasi yanmohātkariṣyasyavaśo'pi tat ॥ 60 ॥
īśvaraḥ sarvabhūtānāṁ hṛddeśe'rjuna tiṣṭhati ।
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā ॥ 61 ॥
tameva śaraṇaṁ gaccha
sarvabhāvena bhārata ।
tatprasādātparāṁ śāntiṁ
sthānaṁ prāpsyasi śāśvatam ॥ 62 ॥
iti te jñānamākhyātaṁ guhyādguhyataraṁ mayā ।
vimṛśyaitadaśeṣeṇa yathecchasi tathā kuru ॥ 63 ॥
sarvaguhyatamaṁ bhūyaḥ
śṛṇu me paramaṁ vacaḥ ।
iṣṭo'si me dṛḍhamiti
tato vakṣyāmi te hitam ॥ 64 ॥
manmanā bhava madbhakto
madyājī māṁ namaskuru ।
māmevaiṣyasi satyaṁ te
pratijāne priyo'si me ॥ 65 ॥
sarvadharmānparityajya
māmekaṁ śaraṇaṁ vraja ।
ahaṁ tvā sarvapāpebhyo
mokṣayiṣyāmi mā śucaḥ ॥ 66 ॥
idaṁ te nātapaskāya
nābhaktāya kadācana ।
na cāśuśrūṣave vācyaṁ
na ca māṁ yo'bhyasūyati ॥ 67 ॥
ya imaṁ paramaṁ guhyaṁ
madbhakteṣvabhidhāsyati ।
bhaktiṁ mayi parāṁ kṛtvā
māmevaiṣyatyasaṁśayaḥ ॥ 68 ॥
na ca tasmānmanuṣyeṣu kaścinme priyakṛttamaḥ ।
bhavitā na ca me tasmādanyaḥ priyataro bhuvi ॥ 69 ॥
adhyeṣyate ca ya imaṁ dharmyaṁ saṁvādamāvayoḥ ।
jñānayajñena tenāhamiṣṭaḥ syāmiti me matiḥ ॥ 70 ॥
śraddhāvānanasūyaśca śṛṇuyādapi yo naraḥ ।
so'pi muktaḥ śubhāṁllokānprāpnuyātpuṇyakarmaṇām ॥ 71 ॥
kaccidetacchrutaṁ pārtha
tvayaikāgreṇa cetasā ।
kaccidajñānasaṁmohaḥ
praṇaṣṭaste dhanañjaya ॥ 72 ॥
arjuna uvāca —
naṣṭo mohaḥ smṛtirlabdhā
tvatprasādānmayācyuta ।
sthito'smi gatasandehaḥ
kariṣye vacanaṁ tava ॥ 73 ॥
sañjaya uvāca —
ityahaṁ vāsudevasya pārthasya ca mahātmanaḥ ।
saṁvādamimamaśrauṣamadbhutaṁ romaharṣaṇam ॥ 74 ॥
vyāsaprasādācchrutavānimaṁ guhyatamaṁ param ।
yogaṁ yogeśvarātkṛṣṇātsākṣātkathayataḥ svayam ॥ 75 ॥
rājan saṁsmṛtya saṁsmṛtya
saṁvādamimamadbhutam ।
keśavārjunayoḥ puṇyaṁ
hṛṣyāmi ca muhurmuhuḥ ॥ 76 ॥
tacca saṁsmṛtya saṁsmṛtya
rūpamatyadbhutaṁ hareḥ ।
vismayo me mahānrājan
hṛṣyāmi ca punaḥ punaḥ ॥ 77 ॥
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurdharaḥ ।
tatra śrīrvijayo bhūtirdhruvā nītirmatirmama ॥ 78 ॥