floral-decor

śrī-svātmārāma-yogīndra-viracitā

haṭha-yoga-pradīpikā

change script to

śrīādināthāya namo'stu tasmai yenopadiṣṭā haṭhayogavidyā ।
vibhrājate pronnatarājamārgamaroḍhumicchannadhirohiṇīva ॥ 1 ॥
praṇamya śrīguruṁ nāthaṁ svātmārāmeṇa yoginā ।
kevalaṁ rājayogāya haṭhavidyopadiśyate ॥ 2 ॥
bhrāntyā bahumatadhvānte rājayogamajānatām ।
haṭhapradīpikāṁ dhatte svātmārāmaḥ kṛpākaraḥ ॥ 3 ॥
haṭhavidyāṁ hi matsyendragorakṣādyā vijānate ।
svātmārāmo'thavā yogī janīte tatprasādataḥ ॥ 4 ॥
śrīādināthamatsyendraśābarānandabhairavāḥ ।
cauraṅgīmīnagorakṣavirūpākṣabileśayāḥ ॥ 5 ॥
manthāno bhairavo yogī siddhirbuddhaśca kanthaḍiḥ ।
koraṇṭakaḥ surānandaḥ siddhapādaśca carpaṭiḥ ॥ 6 ॥
kānerī pūjyapādaśca nityanātho nirañjanaḥ ।
kapalī bindunāthaśca kākacaṇḍīśvarāhvayaḥ ॥ 7 ॥
allamaḥ prabhudevaśca ghoḍācolī ca ṭiṇṭiṇiḥ ।
bhānukī nāradevaśca khaṇḍaḥ kāpālikastathā ॥ 8 ॥
ityādayo mahāsiddhā haṭhayogaprabhāvataḥ ।
khaṇḍayitvā kāladaṇḍaṁ brahmāṇḍe vicaranti te ॥ 9 ॥
aśeṣatāpataptānāṁ samāśrayamaṭho haṭhaḥ ।
aśeṣayogayuktānāmādhārakamaṭho haṭhaḥ ॥ 10 ॥
haṭhavidyā paraṁ gopyā yoginā siddhimicchatā ।
bhaved vīryavatī guptā nirvīryā tu prakāśitā । ॥ 11 ॥
surājye dhārmike deśe subhikṣe nirupadrave ।
dhanuḥ pramāṇaparyantaṁ śilāgnijalavarjite ।
ekānte maṭhikāmadhye sthātavyaṁ haṭhayoginā ॥ 12 ॥
alpadvāramarandhragartavivaraṁ nātyuccanīcāyatam ।
samyaggomayasāndraliptamamalaṁ niśśeṣajantūjjhitam ।
bāhye maṇḍapavedikūparuciraṁ prākārasaṁveṣṭitam ।
proktaṁ yogamaṭhasya lakṣaṇamidaṁ siddhairhaṭhābhyāsibhiḥ ॥ 13 ॥
evaṁvidhe maṭhe sthitvā sarvacintāvivarjitaḥ ।
gurūpadiṣṭamārgeṇa yogameva sadābhyaset ॥ 14 ॥
atyāhāraḥ prayāsaśca prajalpo niyamagrahaḥ ।
janasaṅgaśca laulyaṁ ca ṣaḍbhiryogo vinaśyati ॥ 15 ॥
utsāhāt sāhasāt dhairyāt tattvajñānācca niścayāt ।
janasaṅgaparityāgāt ṣaḍbhiryogaḥ prasiddhyati ॥ 16 ॥
atha yamaniyamāḥ -
(ahiṁsā satyamasteyaṁ brahmacaryaṁ kṣamā dhṛtiḥ ।
dayārjavaṁ mitāhāraḥ śaucaṁ caiva yamā daśa ॥
tapaḥsantoṣa āstikyaṁ dānamīśvarapūjanam ।
siddhāntavākyaśravaṇaṁ hrīmatī ca japo hutam ।
niyamā daśa saṁproktā yogaśāstraviśāradaiḥ । )
haṭhasya prathamāṅgatvadāsanaṁ pūrvamucyate ।
kuryāt tadāsanaṁ sthairyamārogyaṁ cāṅgalāghavam ॥ 17 ॥
vasiṣṭhādyaiśca munibhiḥ matsyendrādyaiśca yogibhiḥ ।
aṅgīkṛtānyāsanāni kathyante kānicinmayā ॥ 18 ॥
janūrvorantare samyak kṛtvā pādatale ubhe ।
ṛjukāyaḥ samāsīnaḥ svastikaṁ tat pracakṣate ॥ 19 ॥
savye dakṣiṇagulphaṁ tu pṛṣṭhapārśve niyojayet ।
dakṣiṇe'pi tathā savyaṁ gomukhaṁ gomukhākṛti ॥ 20 ॥
ekaṁ pādaṁ tathaikasmin vinyasedūruṇi sthiram ।
itarasmiṁstathā coruṁ vīrāsanamitīritam ॥ 21 ॥
gudaṁ nirudhya gulphābhyāṁ vyutkrameṇa samāhitaḥ ।
kūrmāsanaṁ bhavedetaditi yogavido vidu ॥ 22 ॥
padmāsanaṁ tu saṁsthāpya jānūrvorantare karau ।
niveśya bhūmau saṁsthāpya vyomasthaṁ kukkuṭāsanam ॥ 23 ॥
kukkuṭāsanabandhastho dorbhyāṁ sambadhya kandharām ।
bhavet kūrmavaduttāna etaduttānakūrmakam ॥ 24 ॥
pādāṅguṣṭhau tu pāṇibhyāṁ gṛhītvā śravaṇādadhi ।
dhanurākarṣaṇaṁ kuryād dhanurāsanamucyate ॥ 25 ॥
vāmorumūlārpitadakṣapādaṁ jānorbahirveṣṭitavāmapādam ।
pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatyanāthoditamāsanaṁ syāt ॥ 26 ॥
matsyendrapīṭhaṁ jaṭharapradīptiṁ pracaṇḍarugmaṇḍalakhaṇḍanāstram ।
abhyāsataḥ kuṇḍalinīprabodhaṁ candrasthiratvaṁ ca dadāti puṁsām ॥ 27 ॥
prasārya pādau bhuvi daṇḍarūpau dorbhyāṁ padāgradvitayaṁ gṛhītvā ।
jānūpari nyastalalāṭadeśaḥ vasedidaṁ paścimatānamāhuḥ ॥ 28 ॥
iti paścimatānanāmāsanāgryaṁ pavanaṁ paścimavahinaṁ kāroti ।
udayaṁ jaṭharānalasya kuryādudare kārśyamarogatāṁ ca puṁsām ॥ 29 ॥
dharāmavaṣṭabhya karadvayena tatkūrparasthāpitanābhipārśvaḥ ।
uccāsano daṇḍavadutthitaḥ khe māyūrametat pravadanti pīṭham ॥ 30 ॥
harati sakalrogānāśugulmodarādīn.zzz
abhibhavati ca doṣānāsanaṁ śrīmayūram ।
bahu kadaśanabhuktaṁ bhasmakuryādaśeṣam
janayati jaṭharāgniṁ jārayetkālakūṭam ॥ 31 ॥
uttānaṁ śavavadbhūmau śayanaṁ tacchavāsanam ।
śavāsanaṁ śrāntiharaṁ cittaviśrāntikārakam ॥ 32 ॥
caturaśītyāsanāni śivena kathitāni ca ।
tebhyaścatuṣkamādāya sārabhūtaṁ bravīmyaham ॥ 33 ॥
siddhaṁ padmaṁ tathā siṁhaṁ bhadraṁ ceti catuṣṭayam ।
śreṣṭhaṁ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā ॥ 34 ॥
yonisthānakamaṅghrimūlaghaṭitaṁ kṛtvā dṛḍhaṁ vinyaset
meḍhre pādamathaikameva hṛdaye kṛtvā hanuṁ susthiram ।
sthāṇussaṁyamitendriyo'caladṛśā paśyed bhruvorantaram
hyetanmokṣakapāṭabhedajanakaṁ siddhāsanaṁ procyate ॥ 35 ॥
meḍhrādupari vinyasya savyaṁ gulphaṁ tathopari ।
gulphāntaraṁ ca nikṣipya siddhāsanamidaṁ bhavet ॥ 36 ॥
etatsiddhāsanaṁ prāhuranye vajrāsanaṁ viduḥ ।
muktāsanaṁ vadantyeke prāhurguptāsanaṁ pare ॥ 37 ॥
yameṣviva mitāhāramahiṁsāṁ niyameṣviva ।
mukhyaṁ sarvāsaneṣvekaṁ siddhāḥ siddhāsanaṁ viduḥ ॥ 38 ॥
caturaśītipīṭheṣu siddhameva sadābhyaset ।
dvāsaptatisahasrāṇāṁ nāḍīnāṁ malaśodhanam ॥ 39 ॥
ātmadhyāyī mitāhārī yāvad-dvādaśavatsaram ।
sadā siddhāsanābhyāsāt yogī niṣpattimāpnuyāt ॥ 40 ॥
kimanyairbahubhiḥ pīṭhaiḥ siddhe siddhāsane sati ।
prāṇānile sāvadhāne baddhe kevalakumbhake ।
utpadyate nirāyāsāt svayamevonmanī kalā ॥ 41 ॥
tathaikasminneva dṛḍhe baddhe siddhāsane sati ।
bandhatrayamanāyāsāt svayamevopajāyate ॥ 42 ॥
nāsanaṁ siddhasadṛśaṁ na kumbhaḥ kevalopamaḥ ।
na khecarīsamā mudrā na nādasadṛśo layaḥ ॥ 43 ॥
atha padmāsanam -
vāmorūpari dakṣiṇaṁ ca caraṇaṁ saṁsthāpya vāmaṁ tathā
dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṁ dṛḍham ।
aṅguṣṭhau hṛdaye nidhāya cibukaṁ nāsāgramālokayed
etadvyādhivināśahāri yamināṁ padmāsanaṁ procyate ॥ 44 ॥
matāntare -
uttānau caraṇau kṛtvā ūrusaṁsthau prayatnataḥ ।
ūrumadhye tathottānau pāṇīkṛtvā tato dṛśau ॥ 45 ॥
nāsāgre vinyased rājadantamūle tu jihvayā ।
uttambhya cibukaṁ vakṣasyutthāpya pavanaṁ śanaiḥ ॥ 46 ॥
idaṁ padmāsanaṁ proktaṁ sarvavyādhivināśanam ।
durlabhaṁ yena kenāpi dhīmatā labhyate bhuvi ॥ 47 ॥
kṛtvā saṁpuṭitau karau dṛḍhataraṁ baddhavā tu padmāsanaṁ
gāḍhaṁ vakṣasi sannidhāya cibukaṁ dhyāyaṁśca taccetasi ।
vāraṁ vāramapānamūrdhvamanilaṁ protsārayan pūritam
nyañcan prāṇamupaiti bodhamatulaṁ śaktiprabhāvānnaraḥ ॥ 48 ॥
padmāsane sthito yogī nāḍīdvāreṇa pūritam ।
mārutaṁ dhārayed yastu sa mukto nātra saṁśayaḥ ॥ 49 ॥
atha siṁhāsanam -
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet
dakṣiṇe savyagulphaṁ tu dakṣagulphaṁ tu savyake ॥ 50 ॥
hastau tu jānvoḥ saṁsthāpya svāṅgulīḥ samprasārya ca ।
vyattavaktro nirīkṣeta nāsāgraṁ susamāhitaḥ ॥ 51 ॥
siṁhāsanaṁ bhavedetat pūjitaṁ yogipuṅgavaiḥ ।
bandhatritayasandhānaṁ kurute cāsanottamam ॥ 52 ॥
atha bhadrāsanam -
gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet ।
savyagulphaṁ tathā savye dakṣagulphaṁ tu dakṣiṇe ॥ 53 ॥
pārśvapādau ca pāṇibhyāṁ dṛḍhaṁ baddhvā suniścalam ।
bhādrāsanaṁ bhavedetat sarvavyādhivināśanām ।
gorakṣāsanamityāhuridaṁ vai siddhayoginaḥ ॥ 54 ॥
evamāsānabandheṣu yogīndro vigataśramaḥ ।
abhyasenāḍikāśuddhiṁ mudrādipavanakriyām ॥ 55 ॥
āsanaṁ kumbhakaṁ citraṁ mudrākhyaṁ karaṇaṁ tathā ।
atha nādānusandhanam abhyāsānukramo haṭhe ॥ 56 ॥
brahmacārī mitāhārī tyāgī yogaparāyaṇaḥ ।
abdādūrdhvaṁ bhavet siddho nātra kāryā vicāraṇā ॥ 57 ॥
susnigdhamadhurāhāraḥ caturthāṁśavivarjitaḥ ।
bhujyate śivasaṁprītyai mitāhāraḥ sa ucyate ॥ 58 ॥
kaṭvamla-tīkṣṇa-lavaṇoṣṇa-hārītaśāka-
sauvīra-taila-tila-sarṣapa-madya-matsyān ।
ājādimāṁsa-dadhi-takra-kulattha-kola-
piṇyāka-hiṅgu-laśunādyamapathyamāhuḥ ॥ 59 ॥
bhojanamahitaṁ vidyāt punarasyoṣṇīkṛtaṁ rūkṣam ।
atailavaṇamamlayuktaṁ kadaśanaśākotkaṭaṁ varjyam ॥ 60 ॥
vahnistrīpathisevānāmādau varjanamācaret ।
tathā hi gorakṣavacanam -
varjayeddurjanaprāntaṁ vahnistrīpatisevanam ।
prātaḥ snānopavāsādi kāyakleśavidhiṁ tathā ॥ 61 ॥
godhūmaśāliyavaṣāṣṭikaśobhanānnam
kṣīrājyakhaṇḍanavanītasitāmadhūni ।
śuṇṭhīpaṭolakaphalādikapañcaśākaṁ
mudgādidivyamudakaṁ ca yamīndrapathyam ॥ 62 ॥
puṣṭaṁ sumadhuraṁ snigdhaṁ gavyaṁ dhātuprapoṣaṇam ।
manobhilaṣitaṁ yogyaṁ yogī bhojanamācaret ॥ 63 ॥
yuvāvṛddho'tivṛddho vā vyādhito durbalo'pi vā ।
abhyāsāt siddhimāpnoti sarvayogeṣvatandritaḥ ॥ 64 ॥
kriyāyuktasya siddhiḥ syādakriyasya kathaṁ bhavet ।
na śāstrapāṭhamātreṇa yogasiddhiḥ prajāyate ॥ 65 ॥
na veṣadhāraṇaṁ siddheḥ kāraṇaṁ na ca tatkathā ।
kriyaiva kāraṇaṁ siddheḥ satyametanna saṁśayaḥ ॥ 66 ॥
pīṭhāni kumbhakāścitrā divyāni karaṇāni ca
sarvāṇyapi haṭhābhyāse rājayogaphālāvadhi ॥ 67 ॥
iti śrīsahajānandasantānacintāmaṇisvātmārāmayogīndraviracitāyāṁ haṭhapradīpikāyāmāsanavidhikathanaṁ nāma prathamopadeśaḥ ।
iti śrīhaṭhapradīpikāyāṁ jyotsnābhidhāyāṁ brahmānandakṛtāyāṁ prathamopadeśaḥ
athāsane dṛḍhe yogī vaśī hitamitāśanaḥ ।
gurūpadiṣṭamārgeṇa prāṇāyāmān samabhyaset ॥ 1 ॥
cale vāte calaṁ cittaṁ niścale niścalaṁ bhavet ।
yogī sthāṇutvamāpnoti tato vāyuṁ nirodhayet ॥ 2 ॥
yāvadvāyuḥ sthito dehe tāvajjivanamucyate ।
maraṇaṁ tasya niṣkrāntiḥ tato vāyuṁ nirodhayet ॥ 3 ॥
malākulāsu nāḍīṣu māruto naiva madhyagaḥ ।
kathaṁ syādunmanībhāvaḥ kāryasiddhiḥ kathaṁ bhavet ॥ 4 ॥
śuddhimeti yadā sarvaṁ nāḍīcakraṁ malākulam ।
tadaiva jāyate yogī prāṇasaṅgrahaṇe kṣamaḥ ॥ 5 ॥
prāṇayāmaṁ tataḥ kuryānnityaṁ sātvikayā dhiyā ।
yathā suṣumnānāḍīsthā malāḥ śuddhiṁ prayānti ca ॥ 6 ॥
baddhapadmāsano yogī prāṇaṁ candreṇa pūrayet ।
dhārayitvā yathāśakti bhūyaḥ sūryeṇa recayet ॥ 7 ॥
prāṇaṁ sūryeṇa cākṛṣya pūrayedudaraṁ śanaiḥ ।
vidhivat kumbhakaṁ kṛtvā punaścandreṇa recayet ॥ 8 ॥
yena tyajet tena pītvā dhārayedatirodhataḥ ।
recayecca tato'nyena śanaireva na vegataḥ ॥ 9 ॥
prāṇaṁ cediḍayā pibenniyamitaṁ bhūyo'nyayā recayet
pītvā piṅgalayā samīraṇamatho baddhvā tyajedvāmayā ।
sūryācandramasoranena vidhinābhyāsaṁ sadā tanvatāṁ
śuddhā nāḍigaṇā bhavanti yamināṁ māsatrayādūrdhvataḥ ॥ 10 ॥
prātarmadhyandine sāyamardharātre ca kumbhakān ।
śanairaśītiparyantaṁ caturvāraṁ samabhyaset ॥ 11 ॥
kanīyasi bhavet svedaḥ kampo bhavati madhyame ।
uttame sthānamāpnoti tato vāyuṁ nibandhayet ॥ 12 ॥
jalena śramajātena gātramardanamācaret ।
dṛḍhatā laghutā caiva tena gātrasya jāyate ॥ 13 ॥
abhyāsakāle prathame śastaṁ kṣīrājyabhojanam ।
tato'bhyāse dṛḍhībhūte na tādṛṅ niyamagrahaḥ ॥ 14 ॥
yathā siṁho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ ।
tathaiva sevito vāyuḥ anyathā hanti sādhakam ॥ 15 ॥
prāṇāyāmena yuktena sarvarogakṣayo bhavet ।
ayuktābhyāsayogena sarvarogasamudbhavaḥ ॥ 16 ॥
hikkā śvāsaśca kāsaśca śiraḥ karṇākṣivedanāḥ ।
bhavanti vividhā rogāḥ pavanasya prakopataḥ ॥ 17 ॥
yuktaṁ yuktaṁ tyajedvāyuṁ yuktaṁ yuktañca pūrayet ।
yuktaṁ yuktañca badhnīyādevaṁ siddhimavāpnuyāt ॥ 18 ॥
yadā tu nāḍīśuddhiḥ syāt tathā cihnāni bāhyataḥ ।
kāyasya kṛśatā kāntiḥ tadā jāyeta niścitam ॥ 19 ॥
medaśleṣmādhikaḥ pūrvaṁ ṣaṭkarmāṇi samācaret ।
anyastu nācarettāni doṣāṇāṁ samabhāvataḥ ॥ 21 ॥
dhautirvastiḥ tathā netiḥ trāṭakaṁ naulikaṁ tathā ।
kapālabhātiścaitāni ṣaṭkarmāṇi pracakṣate ॥ 22 ॥
karmaṣaṭkamidaṁ gopyaṁ ghaṭaśodhanakārakam ।
vicitraguṇasandhāyi pūjyate yogipuṅgavaiḥ ॥ 23 ॥
tatra dhauti -
caturaṅgulavistāraṁ hastapañcadaśāyatam ।
gurūpadiṣṭamārgeṇa siktaṁ vastraṁ śanaiḥ graset ।
punaḥ pratyāhareccaitaduditaṁ dhautikarma tat ॥ 24 ॥
kāsaśvāsaplīhakuṣṭhaṁ kapharogāśca viṁśatiḥ ।
dhautikarmaprabhāveṇa prayāntyeva na saṁśayaḥ ॥ 25 ॥
atha vastiḥ -
nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ ।
ādhārakuñcanaṁ kuryāt kṣālanaṁ vastikarma tat ॥ 26 ॥
gulmaplīhodaraṁ cāpi vātapittakaphodbhavāḥ ।
vastikarmaprabhāveṇa kṣīyante sakalāmayāḥ ॥ 27 ॥
dhātvidriyāntaḥ karaṇaprasādaṁ dadyācca kāntiṁ dahanapradīptim ।
aśeṣadoṣopacayaṁ nihanyādabhyasyamānaṁ jalavastikarma ॥ 28 ॥
atha netiḥ -
sūtraṁ vitasti susnigdhaṁ nāsānāle praveśayet ।
mukhānnirgamayeccaiṣā netiḥ siddhaiḥ nigadyate ॥ 29 ॥
kapālaśodhinī caiva divyadṛṣṭipradāyinī ।
jatrūrdhvajātaroghaughaṁ netirāśu nihanti ca ॥ 30 ॥
atha trāṭakam -
nirīkṣenniścaladṛśā sūkṣmalakṣyaṁ samāhitaḥ ।
aśrusaṁpātaparyantam ācāryaistrāṭakaṁ smṛtam ॥ 31 ॥
mocanaṁ netrarogāṇāṁ tandrādīnāṁ kapāṭakam ।
yatnatastrāṭakaṁ gopyaṁ yathā hāṭakapeṭakam ॥ 32 ॥
atha nauliḥ -
amandāvartavegena tundaṁ savyāpasavyataḥ ।
natāṁso bhrāmayedeṣā nauliḥ siddhaiḥ praśasyate ॥ 33 ॥
mandagnisandīpanapācanādisandhāpikānandakarī sadaiva ।
aśeṣadoṣāmayaśoṣiṇī ca haṭhakriyāmauliriyaṁ ca nauliḥ ॥ 34 ॥
atha kapālabhātiḥ -
bhastrāvallohakārasya recapūrau sasambhramam ।
kapālabhātirvikhyātā kaphadoṣaviśoṣiṇī ॥ 35 ॥
ṣaṭkarmanirgatasthaulyakaphadoṣamalādikaḥ ।
prāṇāyāmaṁ tataḥ kuryādanāyāsena siddhyati ॥ 36 ॥
prāṇāyāmaireva sarve praśuṣyanti malā iti ।
ācāryāṇāntu keṣāñcidanyat karma na sammatam ॥ 37 ॥
atha gajakaraṇī -
udaragatapadārthamudvamanti pavanamapānamudīrya kaṇṭhanāle ।
kramaparicayavaśyanāḍicakrā gajakaraṇīti nigadyate haṭhajñaiḥ ॥ 38 ॥
brahmādayo'pi tridaśā pavanābhyāsatatparāḥ ।
abhūvannantakabhayāt tasmāt pavanamabhyaset ॥ 39 ॥
yāvad baddho maruddehe yāvaccittaṁ nirākulam ।
yāvad-dṛṣṭiḥ bhruvormadhye tāvat kālabhayaṁ kutaḥ ॥ 40 ॥
vidhivatprāṇasaṁyāmaiḥ nāḍīcakre viśodhite ।
suṣumnāvadanaṁ bhittvā sukhād viśati mārutaḥ ॥ 41 ॥
mārute madhyasañcāre manaḥsthairyaṁ prajāyate ।
yo manaḥsusthirībhāvaḥ saivāvasthā manonmanī ॥ 42 ॥
tatsiddhaye vidhānajñāścitrān kurvanti kumbhakān ।
vicitrakumbhakābhyāsāt vicitrāṁ siddhimāpnuyāt ॥ 43 ॥
atha kumbhakabhedāḥ -
sūryabhedanamujjāyī sītkārī śītalī tathā ।
bhastrikā bhrāmarī mūrcchā plāvinītyaṣṭakumbhakāḥ ॥ 44 ॥
pūrakānte tu kartavyo bandho jālandharābhidhaḥ ।
kumbhakānte recakadau kartavyastūḍḍiyanakaḥ ॥ 45 ॥
adhastāt kuñcanenāśu kaṇṭhasaṅkocane kṛte ।
madhye paścimatānena syāt prāṇo brahmanāḍigaḥ ॥ 46 ॥
apānamūrdhavamutthāpya prāṇaṁ kaṭhādadho nayet ।
yogī jarā vimuktaḥ san ṣoḍaśābdavayā bhavet ॥ 47 ॥
āsane sukhade yogī badhvā caivāsanaṁ tataḥ ।
dakṣanāḍyā samākṛṣya bahiḥsthaṁ pavanaṁ śanaiḥ ॥ 48 ॥
ā keśādānakhāgrācca nirodhāvadhi kumbhayed ।
tataḥ śanaiḥ savyanāḍyā recayet pavanaṁ śanaiḥ ॥ 49 ॥
kapālaśodhanaṁ vātadoṣaghnaṁ kṛmidoṣahṛt ।
punaḥ punaridaṁ kāryaṁ sūryabhedanamuttamam ॥ 50 ॥
athojjāyī -
mukhaṁ saṁyamya nāḍībhyām ākṛṣya pavanaṁ śanaiḥ ।
yathā lagati kaṇṭhāttu hṛdayāvadhi sasvanam ।
pūrvavat kumbhayet prāṇaṁ recayediḍayā tathā ॥ । 51 ॥
śleṣmadoṣaharaṁ kaṇṭhe dehānalavivardhanam ॥ 52 ॥
nāḍījalodarādhātugatadoṣavināśanam ।
gacchatā tiṣṭhatā kāryamujjāyyākhyaṁ tu kumbhakam ॥ 53 ॥
atha sītkārī -
sītkāṁ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām ।
evamabhyāsayogena kāmadevo dvitīyakaḥ ॥ 54 ॥
yoginīcakrasaṁmānya sṛṣṭisaṁhārakārakaḥ ।
na kṣudhā na tṛṣā nidrā naivālasyaṁ prajāyate ॥ 55 ॥
bhavet sattvaṁ ca dehasya sarvopadravavivarjitaḥ ।
anena vidhinā satyaṁ yogīndro bhūmimaṇḍale ॥ 56 ॥
atha śītalī -
jihvayā vāyumākṛṣya pūrvavat kumbhasādhanam ।
śanakaighrāṇarandhrābhyāṁ recayet pavanaṁ sudhīḥ ॥ 57 ॥
gulmaplīhādikān rogān jvaraṁ pittaṁ kṣudhāṁ tṛṣām ।
viṣāṇi śītalī nāma kumbhikeyaṁ nihanti hi ॥ 58 ॥
atha bhastrikā -
ūrvorupari saṁsthāpya śubhe pādatale ubhe ।
padmāsanaṁ bhavedetat sarvapāpapraṇaśanam ॥ 59 ॥
samyak padmāsanaṁ baddhvā samagrīvodaraḥ sudhīḥ ।
mukhaṁ saṁyamya yatnena prāṇaṁ ghrāṇena recayet ॥ 60 ॥
yathā lagati hṛtkaṇṭhe kapālāvadhi sasvanam ।
vegena pūrayeccāpi hṛtpadmāvadhi mārutam ॥ 61 ॥
punarvirecayet tadvat pūrayecca punaḥ punaḥ ।
yathaiva lohakāreṇa bhastrā vegena cālyate ॥ 62 ॥
tathaiva svaśarīrasthaṁ cālayet pavanaṁ dhiyā ।
yadā śramo bhaveddehe tadā sūryeṇa pūrayet ॥ 63 ॥
yathodaraṁ bhavet pūrṇamanilena tathā laghu ।
dhārayennāsikāṁ madhyātarjanībhyāṁ vinā dṛḍham ॥ 64 ॥
vidhivat kumbhakaṁ kṛtvā recayediḍayānilam ।
vātapittaśleṣmaharaṁ śarīrāgnivivardhanam ॥ 65 ॥
kuṇḍalībodhakaṁ kṣipraṁ pavanaṁ sukhadaṁ hitam ।
brahmanāḍīmukhe saṁsthakaphādyargalanāśanam ॥ 66 ॥
samyaggātrasamudbhūtagranthitrayavibhedakam ।
viśeṣeṇaiva kartavyaṁ bhastrākhyaṁ kumbhakaṁ tvidam ॥ 67 ॥
vegād ghoṣaṁ pūrakaṁ bhṛṅganādaṁ bhṛṅgīnādaṁ recakaṁ mandamandam ।
yogīndrāṇāmevabhyāsāyogāccitte jātā kadācidānandalīlā ॥ 68 ॥
pūrakānte gāḍhataraṁ baddhvā jālandharaṁ śanaiḥ ।
recayenmūrcchanākhyeyaṁ mano mūrcchā sukhapradā ॥ 69 ॥
antaḥ pravarttitodāramārutāpūritodaraḥ ।
payasyagādhe'pi sukhāt plavate padmapatravat ॥ 70 ॥
prāṇāyāmastridhā prokto recapūrakakumbhakaiḥ ।
sahitaḥ kevalaśceti kumbhako dvividho mataḥ ॥ 71 ॥
yāvat kevalasiddhiḥ syāt sahitaṁ tāvadabhyaset ।
recakaṁ pūrakaṁ muktvā sukhaṁ yad vāyudhāraṇam ॥ 72 ॥
prāṇāyāmo'yamityuktaḥ sa vai kevalakumbhakaḥ ।
kumbhake kevale siddhe recapūrakavarjite ॥ 73 ॥
na tasya durlabhaṁ kiñcit triṣu lokeṣu vidyate ।
śaktaḥ kevalakumbhena yatheṣṭaṁ vāyudhāraṇam ॥ 74 ॥
rājayogapadaṁ cāpi labhate nātrasaṁśayaḥ ।
kumbhakāt kuṇḍalībodhaḥ kuṇḍalībodhato bhavet ।
anargalā suṣumnā ca haṭhasiddhiśca jāyate ॥ 75 ॥
haṭhaṁ vinā rājayogo rājayogaṁ vinā haṭhaḥ ।
na sidhyati tato yugmamamāniṣpatteḥ samabhyaset ॥ 76 ॥
kumbhakaprāṇarodhānte kuryāccittaṁ nirāśrayam ।
evamabhyāsayogena rājayogapadaṁ vrajet ॥ 77 ॥
vapuḥ kṛśatvaṁ vadane prasannatā nādasphuṭatvaṁ nayane sunirmale ।
arogatā bindujayo'gnidīpanaṁ nāḍīviśuddhiḥ haṭhasiddhilakṣaṇam ॥ 78 ॥
iti hṭhayogapradīpikāvyākhyāyāṁ jyotsnābhidhāyāṁ brahmānandakṛtāyāṁ dvitīyopadeśaḥ ।
iti haṭhayogapradīpikāyāṁ dvitīyopadeśaḥ
saśailavanadhātrīṇāṁ yathādharo'hināyakaḥ ।
sarveṣāṁ yogatantrāṇāṁ tathādhāro hi kuṇḍalī ॥ 1 ॥
suptā guruprasādena yadā jagarti kuṇḍalī ।
tadā sarvāṇi padmāni bhidyante granthayo'pi ca ॥ 2 ॥
prāṇasya śūnyapadavī tadā rājapathāyate ।
tadā cittaṁ nirālambaṁ tadā kālasya vañcanam ॥ 3 ॥
suṣumnā śūnyapadavī brahmarandhraṁ mahāpathaḥ ।
śmaśānaṁ śāmbhavī madhyamārgaścetyekavācakāḥ ॥ 4 ॥
tasmāt sarvaprayatnena prabodhayitumīśvaram ।
brahmadvāramukhe suptāṁ mudrābhyāsaṁ samācaret ॥ 5 ॥
mahāmudrā mahabandho mahāvedhaśca khecarī ।
uḍyānaṁ mūlabandhaśca bandho jālandharābhidhaḥ ॥ 6 ॥
karaṇī viparītākhyā vajrolī śakticālanam ।
idaṁ hi mudrādaśakaṁ jarāmaraṇanāśakam ॥ 7 ॥
ādināthoditaṁ divyamaṣṭaiśvaryapradāyakam ।
vallabhaṁ sarvasiddhānāṁ durlabhaṁ marutāmapi ॥ 8 ॥
gopanīyaṁ prayatnena yathā ratnakaraṇḍakam ।
kasyacinnaiva vaiktavyaṁ kulastrī surataṁ yathā ॥ 9 ॥
atha mahāmudrā -
pādamūlena vāmena yoniṁ sampīḍya dakṣiṇam ।
prasāritaṁ padaṁ kṛtvā karābhyaṁ dhārayed dṛḍham ॥ 10 ॥
kaṇṭhe bandhaṁ samāropya dhārayed vāyumūrdhvataḥ ।
yathā daṇḍahataḥ sarpaḥ daṇḍākāraḥ prajāyate ॥ 11 ॥
ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet ।
tadā sā maraṇāvasthā jāyate dvipuṭāśrayā ॥ 12 ॥
tataḥ śanaiḥ śanaireva recayennaiva vegataḥ ।
iyaṁ khalu mahāmudrā mahāsiddhaiḥ pradarśitā ॥ 13 ॥
mahākleśādayo doṣāḥ kṣīyante maraṇādayaḥ ।
mahāmudrāṁ ca tenaiva vadanti vibudhottamāḥ ॥ 14 ॥
candrāṅge tu samabhyasya sūryāṅge punarabhyaset ।
yāvattulyā bhavet saṅkhyā tato mudrāṁ visarjayet ॥ 15 ॥
na hi pathyamapathyaṁ vā rasāḥ sarve'pi nīrasāḥ ।
api bhuktaṁ viṣaṁ ghoraṁ pīyūṣamiva jīryati ॥ 16 ॥
kṣayakuṣṭhagudāvartagulmājīrṇapurogamāḥ ।
tasya doṣā kṣayaṁ yānti mahāmudrāṁ tu yo'bhyaset ॥ 17 ॥
kathiteyaṁ mahāmudrā mahāsiddhikarī nṛṇām ।
gopanīyā prayatnena na deyā yasya kasyacit ॥ 18 ॥
atha mahābandhaḥ -
pārṣṇiṁ vāmasya pādasya yonisthāne niyojayet ।
vāmorūpari saṁsthāpya dakṣiṇaṁ caraṇaṁ tathā ॥ 19 ॥
pūrayitvā tato vāyuṁ hṛdaye cubukaṁ dṛḍham ।
niṣpīḍya yonimākuñcya mano madhye niyojayet ॥ 20 ॥
dharayitvā yathāśakti recayedanilaṁ śanaiḥ ।
savyāṅge tu samabhyasya dakṣāṅge punarabhyaset ॥ 21 ॥
matamatra tu keṣāñcit kaṇṭhabandhaṁ vivarjayet ।
rājadantasthajihvāyāṁ bandhaḥ śasto bhavediti ॥ 22 ॥
ayaṁ tu sarvanāḍīnāmūrdhvagatinirodhakaḥ ।
ayaṁ khalu mahābandho mahāsiddhipradāyakaḥ ॥ 23 ॥
kālapāśamahābandhavimocanavicakṣaṇaḥ ।
triveṇīsaṅgamaṁ dhatte kedāraṁ prāpayenmanaḥ ॥ 24 ॥
rūpalāvaṇyasaṁpannā yathā strī puruṣaṁ vinā ।
mahāmudrāmahābandhau niṣphalau vedhavarjitau ॥ 25 ॥
atha mahavedhaḥ -
mahābandhasthito yogī kṛtvā pūrakamekadhīḥ ।
vāyūnāṁ gatimāvṛtya nibhṛtaṁ kaṇṭhamudrayā ॥ 26 ॥
samahastayugo bhūmau sphicau saṁtāḍayecchanaiḥ ।
puṭadvayamatikramya vāyuḥ sphurati madhyagaḥ ॥ 27 ॥
somasūryāgnisaṁbandho jāyate cāmṛtāya vai ।
mṛtāvasthā samutpannā tato vāyuṁ virecayet ॥ 28 ॥
mahāvedho'yamabhyāsāt mahāsiddhipradāyakaḥ ।
valīpalitavepaghnaḥ sevyate sādhakottamaiḥ ॥ 29 ॥
etattrayaṁ mahāguhyaṁ jarāmṛtyuvināśanam ।
vahnivṛddhikaraṁ caiva hyaṇimādiguṇapradam ॥ 30 ॥
aṣṭadhā kriyate caiva yāme yāme dine dine ।
puṇyasaṁbhārasandhāyī pāpaughabhiduraṁ sadā ॥
samyak śikṣāvatāmevaṁ svalpaṁ prathamasādhanam ॥ 31 ॥
atha khecarī -
kapālakuhare jihvā praviṣṭā viparītagā ।
bhruvorantargatā dṛṣṭiḥ mudrā bhavati khecarī ॥ 32 ॥
chedanacālanadohaiḥ kalāṁ krameṇātha vardhayet tāvat ।
sā yāvad bhrūmadhyaṁ spṛśati tadā khecarīsiddhiḥ ॥ 33 ॥
snuhīpatranibhaṁ śastraṁ sutīkṣṇaṁ snigdhanirmalam ।
samādāya tatastena romamātraṁ samucchinet ॥ 34 ॥
tataḥ saindhavapathyābhyāṁ cūrṇitābhyāṁ pragharṣayet ।
punaḥ saptadine prāpte romamātraṁ sumucchinet ॥ 35 ॥
evaṁ krameṇa ṣaṇmāsaṁ nityaṁ yuktaḥ samācaret ।
ṣaṇāsāt rasanāmūlaśirābandhaḥ praṇaśyati ॥ 36 ॥
kalāṁ parāṅmukhīṁ kṛtvā tripathe pariyojayet ।
sā bhavet khecarīmudrā vyomacakraṁ taducyate ॥ 37 ॥
rasanāmūrdhvagāṁ kṛtvā kṣāṇārdhamapi tiṣṭhati ।
viṣaiḥ vimucyate yogī vyādhimṛtyujarādibhiḥ ॥ 38 ॥
na rogā maraṇaṁ tandrā na nidrā na kṣudhā tṛṣā ।
na ca mūrcchā bhavettasya yo mudrāṁ vetti khecarīm ॥ 39 ॥
pīḍyate na sa rogeṇa lipyate na ca karmaṇā ।
bādhyate na sa kālena yo mudrāṁ vetti khecarīm ॥ 40 ॥
cittaṁ carati khe yasmāt jihvā carati khe gatā ।
tenaiṣā khecarī nāma mudrā siddhaiḥ nirūpitā ॥ 41 ॥
khecaryā mudritaṁ yena vivaraṁ lambikordhvataḥ ।
na tasya kṣarate binduḥ kāminyāśleṣitasya ca ॥ 42 ॥
calito'pi yadā binduḥ saṁprapto yonimaṇḍalam ।
vrajatyūrdhvaṁ hṛtaḥ śaktyā nibaddho yonimudrayā ॥ 43 ॥
ūrdhvajihvaḥ sthirobhūtvā somapānaṁ karoti yaḥ ।
māsārdhena na sandeho mṛtyuṁ jayati yogavit ॥ 44 ॥
nityaṁ somakalāpūrṇaṁ śarīraṁ yasya yoginaḥ ।
takṣakeṇāpi daṣṭasya viṣaṁ tasya na sarpati ॥ 45 ॥
indhanāni yathā vahniḥ tailavartiṁ ca dīpakaḥ ।
tathā somakalāpūrṇaṁ dehī dehaṁ na muñcati ॥ 46 ॥
gomāṁsaṁ bhakṣayennityaṁ pibedamaravāruṇīm ।
kulīnaṁ tamahaṁ manye itare kulaghātakāḥ ॥ 47 ॥
gośabdenoditā jihvā tatpraveśo hi tāluni ।
gomāṁsabhakṣaṇaṁ tattu mahāpātakanāśanam ॥ 48 ॥
jihvāpraveśasambhūtavahninotpāditaḥ khalu ।
candrāt sravati yaḥ sāraḥ sā syādamaravāruṇī ॥ 49 ॥
cumbantī yadi lambikāgramaniśaṁ jihvārasasyandinī
sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā ।
vyādhīnāṁ haraṇaṁ jarāntakaraṇaṁ śastrāgamodīraṇam
tasya syādamaratvamaṣṭaguṇitaṁ siddhāṅganākarṣaṇam ॥ 50 ॥
mūrdhnaḥ ṣoḍaśapatrapadmagalitaṁ prāṇādavāptaṁ haṭhāt
ūrdhvāsyo rasanāṁ niyamya vivare śaktiṁ parāṁ cintayan ।
utkallolakalājalaṁ ca vimalaṁ dhārāmayaṁ yaḥ pibet
nirvyādhiḥ sa mṛṇālakomalavapuḥ yogī ciraṁ jīvati ॥ 51 ॥
yatprāleyaṁ prahitasuṣiraṁ merumūrdhāntarastham
tasmiṁstattvaṁ pravadati sudhīḥ tanmukhaṁ nimnagānam ।
candrāt sāraḥ sravati vapuṣaḥ tena mṛtyuḥ narāṇāṁ
tadbadhnīyāt sukaraṇamadho nānyathā kāyasiddhiḥ ॥ 52 ॥
suṣiraṁ jñānajanakaṁ pañcasrotaḥsamanvitam ।
tiṣṭhate khecarīmudrā tasmin śūnye nirañjane ॥ 53 ॥
ekaṁ sṛṣṭimayaṁ bījamekā mudrā ca khecarī ।
eko devaḥ nirālambaḥ ekāvasthā manonmanī ॥ 54 ॥
athoḍḍīyānabandhaḥ -
baddho yena suṣumnāyāṁ prāṇastūḍḍīyate yataḥ ।
tasmāduḍḍīyanākhyo'yaṁ yogibhiḥ samudāhṛtaḥ ॥ 55 ॥
uḍḍīnaṁ kurute yasmādaviśrāntaṁ mahākhagaḥ ।
uḍḍīyānaṁ tadeva syāt tatra bandho'bhidhīyate ॥ 56 ॥
udare paścimaṁ tānaṁ nābherūrdhavaṁ ca kārayet ।
uḍḍīyāno hyasau bandho mṛtyumātaṅgakesarī ॥ 57 ॥
uḍḍīyānaṁ tu sahajaṁ guruṇā kathitaṁ sadā ।
abhyaset satataṁ yastu vṛddho'pi taruṇāyate ॥ 58 ॥
nābherūrdhavamadhaścāpi tānaṁ kuryāt prayatnataḥ ।
ṣaṇmāsamabhyasenmṛtyuṁ jayatyeva na saṁśayaḥ ॥ 59 ॥
sarveṣāmeva bandhānāmuttamo hyuḍḍiyānakaḥ ।
uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet ॥ 60 ॥
atha mūlabandhaḥ -
pārṣṇibhāgena saṁpīḍya yonimākuñcayedgudam ।
apānamūrdhvamākṛṣya mūlabandho'bhidhīyate ॥ 61 ॥
adhogatimapānaṁ vā ūrdhvagaṁ kurute balāt ।
ākuñcanena taṁ prāhuḥ mūlabandhaṁ hi yoginaḥ ॥ 62 ॥
gudaṁ pārṣṇyā tu saṁpīḍya vāyumākuñcayed balāt ।
vāraṁ vāraṁ yathācordhvaṁ samāyāti samīraṇaḥ ॥ 63 ॥
prāṇāpānau nādabindū mūlabandhena caikatām ।
gatvā yogasya saṁsiddhiṁ yacchato nātra saṁśayaḥ ॥ 64 ॥
apānaprāṇayoraikyaṁ kṣayo mūtrapurīṣayoḥ ।
yuvā bhavati vṛddho'pi satataṁ mūlabandhanāt ॥ 65 ॥
apāna ūrdhvage jāte prāyāte bahnimaṇḍalam ।
tadānalaśikhā dīrghā jāyate vāyunāhatā ॥ 66 ॥
tato yāto vahnyapānau prāṇamuṣṇasvarūpakam ।
tenātyantapradīptastu jvalano dehajastathā ॥ 67 ॥
tena kuṇḍalenī suptā santaptā saṁprabudhyate ।
daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṁ vrajet ॥ 68 ॥
bilaṁ praviṣṭeva tato brahmanāḍyantaraṁ vrajet ।
tasmānnityaṁ mūlabandhaḥ kartavyo yogibhiḥ sadā ॥ 69 ॥
atha jālandharabandhaḥ -
kaṇṭhamākuñcya hṛdaye sthāpayeccibukaṁ dṛḍham ।
bandho jālandharākhyo'yaṁ jarāmṛtyuvināśakaḥ ॥ 70 ॥
badhnāti hi sirājālamadhogāmi nabhojalam ।
tato jālandharo bandhaḥ kaṇṭhadukhaughanāśanaḥ ॥ 71 ॥
jālandhare kṛte bandhe kaṇṭhasaṅkocalakṣaṇe ।
na pīyūṣaṁ patatyagnau na ca vāyuḥ prakupyati ॥ 72 ॥
kaṇṭhasaṅkocanenaiva dve nāḍyau stambhayed dṛḍham ।
madhyacakramidaṁ jñeyaṁ ṣoḍaśādhārabandhanam ॥ 73 ॥
mūlasthānaṁ samākuñcya uḍḍiyānaṁ tu kārayet ।
iḍāṁ ca piṅgalāṁ baddhvā vāhayet paścime pathi ॥ 74 ॥
anenaiva vidhānena prayāti pavano layam ।
tato na jāyate mṛtyuḥ jarārogādikaṁ tathā ॥ 75 ॥
bandhatrayamidaṁ śreṣṭhaṁ mahāsiddhaiśca sevitam ।
sarveṣāṁ haṭhatantrāṇāṁ sādhanaṁ yogino viduḥ ॥ 76 ॥
yatkiñcit sravate candrādamṛtaṁ divyarūpiṇaḥ ।
tatsarveḥ grasate sūryaḥ tena piṇḍo jarāyutaḥ ॥ 77 ॥
tatrāsti karaṇaṁ divyaṁ sūryasya mukhavañcakam ।
gurūpadeśato jñeyaṁ na tu śāstrārthakoṭibhiḥ ॥ 78 ॥
ūrdhvanābheradhaḥ tālvoḥ ūrdhvaṁ bhānuradhaḥ śaśī ।
karaṇī viparītākhyā guruvākyena labhyate ॥ 79 ॥
nityamabhyāsayuktasya jaṭharāgnivivardhinī ।
āhāro bahulastasya sampādyaḥ sādhakasya ca ॥ 80 ॥
alpāhāro yadi bhavedagnirdahati tatkṣaṇāt ।
adhaḥ śirāścordhvapādaḥ kṣaṇaṁ syāt prathame dine ॥ 81 ॥
kṣaṇācca kiñcidadhikamabhyasecca dine dine ।
balitaṁ palitaṁ caiva ṣaṇmāsordhvaṁ na dṛśyate ।
yāmamātraṁ tu yo nityamabhyaset sa tu kālajit ॥ 82 ॥
atha vajrolī -
svecchayā vartamāno'pi yogoktairniyamairvinā ।
vajrolīṁ yo vijānāti sa yogī siddhibhājanam ॥ 83 ॥
tatra vastudvayaṁ vakṣye durlabhaṁ yasya kasyacit ।
kṣīraṁ caikaṁ dvitīyaṁ tu nārī ca vaśavartinī ॥ 84 ॥
mehanena śanaiḥ samyak ūrdhvākuñcanamabhyaset ।
puruṣopyathavā nārī vajrolīsiddhimāpnuyāt ॥ 85 ॥
yatnataḥ śastanālena phūtkāraṁ vajrakandare ।
śanaiḥ śanaiḥ prakurvīta vāyusañcārakāraṇāt ॥ 86 ॥
nārībhāge patadbindum abhyāsenordhvamāharet ।
calitaṁ ca nijaṁ bindum ūrdhvamākṛṣya rakṣayet ॥ 87 ॥
evaṁ saṁrakṣayed binduṁ mṛtyuṁ jayati yogavit ।
maraṇaṁ bindupātena jīvanaṁ bindudhāraṇāt ॥ 88 ॥
sugandho yogino dehe jāyate bindudhāraṇāt ।
yāvad binduḥ sthiro dehe tāvat kālabhayaṁ kutaḥ ॥ 89 ॥
cittāyattaṁ nṛṇāṁ śukraṁ śukrāyattaṁ ca jīvitam ।
tasmācchukraṁ manaścaiva rakṣaṇīyaṁ prayatnataḥ ॥ 90 ॥
ṛtumatyā rajo'pyevaṁ nijaṁ binduṁ ca rakṣayet ।
meḍhreṇākarṣayedūrdhvaṁ samyagabhyāsayogavit ॥ 91 ॥
atha sahajoliḥ -
sahajoliścāmarolirvajrolyā bheda ekataḥ ।
jale subhasma nikṣipya dagdhagomayasaṁbhavam ॥ 92 ॥
vajrolimaithunādūrdhvaṁ strīpuṁsoḥ svaṅgalepanam ।
āsīnayoḥ sukhenaiva muktavyāpārayoḥ kṣaṇāt ॥ 93 ॥
sahajoliriyaṁ proktā śraddheyā yogibhiḥ sadā ।
ayaṁ śubhakaro yogo bhogayukto'pi muktidaḥ ॥ 94 ॥
ayaṁ yogaḥ puṇyavatāṁ dhīrāṇāṁ tattvadarśinām ।
nirmatsarāṇāṁ vai sidhyenna tu matsaraśīlinām ॥ 95 ॥
athāmarolī -
pittolbaṇatvāt prathamāmbudhārāṁ
vihāya nissāratayāntyadhārām ।
niṣevyate śītalamadhyadhārā
kāpālike khaṇḍamate'marolī ॥ 96 ॥
amarīṁ yaḥ pibennityaṁ nasyaṁ kurvan dine dine ।
vajrolīmabhyaset samyak sāmarolīti kathyate ॥ 97 ॥
abhyāsānnisṛtāṁ cāndrīṁ vibhūtyā saha miśrayet ।
dhārayeduttamāṅgeṣu divyadṛṣṭiḥ prajāyate ॥ 98 ॥
puṁso binduṁ samākuñcya samyagabhyāsapāṭavāt ।
yadi nārī rajo rakṣet vajrolyā sāpi yoginā ॥ 99 ॥
tasyāḥ kiñcid rajo nāśaṁ na gacchati na saṁśayaḥ ।
tasyāḥ śarīre nādaśca bindutāmeva gacchati ॥ 100 ॥
sa binduḥ tadrajaścaiva ekībhūyasvadehagau ।
vajrolyabhyāsayogena sarvasiddhiṁ prayacchataḥ ॥ 101 ॥
rakṣedākuñcanādūrdhvaṁ yā rajaḥ sā hi yoginī ।
atītānāgataṁ vetti khecarī ca bhavet dhruvam ॥ 102 ॥
dehasiddhiṁ ca labhate vajrolyabhyāsayogataḥ ।
ayaṁ puṇyakaro yogo bhoge bhukte'pi muktidaḥ ॥ 103 ॥
atha śakticālanam -
kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktirīśvarī ।
kuṇḍalyarundhatī caite śabdāḥ paryāyavācakāḥ ॥ 104 ॥
udghāṭayet kapāṭaṁ tu yathā kuñcikayā haṭhāt ।
kuṇḍalinyā tathā yogī mokṣadvāraṁ vibhedayet ॥ 105 ॥
yena mārgeṇa gantavyaṁ brahmasthānaṁ nirāmayam ।
mukhenācchādya taddvāraṁ prasuptā parameśvarī ॥ 106 ॥
kandordhve kuṇḍalinīśaktiḥ suptā mokṣāya yoginām ।
bandhanāya ca mūḍhānāṁ yastāṁ vetti sa yogavit ॥ 107 ॥
kuṇḍalī kuṭilākārā sarpavatparikīrtitā ।
sā śaktiścālitā yena sa mukto nātra saṁśayaḥ ॥ 108 ॥
gaṅgāyamunayoḥ madhye bālaraṇḍāṁ tapasvinīm ।
balātkāreṇa gṛhṇīyāt tadviṣṇoḥ paramaṁ padam ॥ 109 ॥
iḍā bhagavatī gaṅgā piṅgalā yamunā nadī ।
iḍāpiṅgālayoḥ madhye bālaraṇḍā ca kuṇḍalī ॥ 110 ॥
pucche pragṛhya bhujagīṁ suptāmudbodhayecca tām ।
nidrāṁ vihāya sā śaktiḥ ūrdhvamuttiṣṭhate haṭhāt ॥ 111 ॥
avasthitā caiva phaṇāvatī sā
prātaśca sāyaṁ praharārdhamātram ।
prapūrya sūryāt paridhānayuktyā
pragṛhya nityaṁ paricālanīyā ॥ 112 ॥
ūrdhvaṁ vitastimātraṁ tu vistāraṁ caturaṅgulam ।
mṛdulaṁ dhavalaṁ proktaṁ veṣṭitāmbaralakṣaṇam ॥ 113 ॥
sati vajrāsane pādau karābhyāṁ dhārayed dṛḍham ।
gulphadeśasamīpe ca kandaṁ tatra prapīḍayet ॥ 114 ॥
vajrāsane sthito yogī cālayitvā ca kuṇḍalīm ।
kuryādanantaraṁ bhastrāṁ kuṇḍalīmāśu bodhayet ॥ 115 ॥
bhānorākuñcanaṁ kuryāt kuṇḍalīṁ cālayet tataḥ ।
mṛtyuvaktragatasyāpi tasya mṛtyubhayaṁ kutaḥ ॥ 116 ॥
muhūrtadvayaparyantaṁ nirbhayaṁ cālanādasau ।
ūrdhvamākṛṣyate kiñcit suṣumnāyāṁ samudgatā ॥ 117 ॥
tena kuṇḍalinī tasyāḥ suṣumnāyā mukhaṁ dhruvam ।
jahāti tasmāt prāṇo'yaṁ suṣumnāṁ vrajati svataḥ ॥ 118 ॥
tasmāt sañcālayennityaṁ sukhasuptāmarundhatīm ।
tasyāḥ sañcālanenaiva yogī rogaiḥ pramucyate ॥ 119 ॥
yena sañcālitaśaktiḥ sa yogī siddhibhājanam ।
kimatra bahunoktena kālaṁ jayati līlayā ॥ 120 ॥
brahmacaryaratasyaiva nityaṁ hitamitāśinaḥ ।
maṇḍalād dṛśyate siddhiḥ kuṇḍalyabhyāsayoginaḥ ॥ 121 ॥
kuṇḍalīṁ cālayitvā tu bhastrāṁ kuryāt viśeṣataḥ ।
evamabhyasato nityaṁ yamino yamabhīḥ kutaḥ ॥ 122 ॥
dvāsaptatisahasrāṇāṁ nāḍīnāṁ malaśodhane ।
kutaḥ prakṣālanopāyaḥ kuṇḍalyabhyasanādṛte ॥ 123 ॥
iyaṁ tu madhyamā nāḍī dṛḍhābhyāsena yoginām ।
āsanaprāṇasaṁyāmād mudrābhiḥ saralā bhavet ॥ 124 ॥
abhyāse tu vinidrāṇāṁ mano dhṛtvā samādhinā ।
rudrāṇī vā parā mudrā bhadrāṁ siddhiṁ prayacchati ॥ 125 ॥
rājayogaṁ vinā pṛthvīṁ rājayogaṁ vinā niśā ।
rājayogaṁ vinā mudrā vicitrāpi na śobhate ॥ 126 ॥
mārutasya vidhiṁ sarvaṁ manoyuktaṁ samabhyaset ।
itaratra na kartavyā manovṛttiḥ manīṣiṇā ॥ 127 ॥
iti mudrā daśa proktā ādināthena śambhunā ।
ekaikā tāsu yamināṁ mahāsiddhipradāyinī ॥ 128 ॥
upadeśaṁ hi mudrāṇāṁ yo datte sāmpradāyikam ।
sa eva śrīguruḥ svāmī sākṣādīśvara eva saḥ ॥ 129 ॥
tasya vākyaparo bhūtvā mudrābhyāse samāhitaḥ ।
aṇimādiguṇaiḥ sārdhaṁ labhate kālavañcanam ॥ 130 ॥
iti hṭhayogapradīpikāvyākhyāyāṁ jyotsnābhidhāyāṁ brahmānandakṛtāyāṁ tṛtīyopadeśaḥ ।
iti svātmārāmayogīndraviracitāyāṁ haṭhayogapradīpikāyāṁ mudrāvidhānaṁ nāma tṛtīyopadeśaḥ
namaḥ śivāya guruve nādabindukalātmane ।
nirañjanapadaṁ yāti nityaṁ tatra parāyaṇaḥ ॥ 1 ॥
athedānīṁ pravakṣyāmi samādhikramamuttam ।
mṛtyughnaṁ ca sukhopāyaṁ brahmānandakaraṁ param ॥ 2 ॥
rājayogaḥ samādhiśca unmanī ca manonmanī ।
amaratvaṁ layastatvaṁ śūnyāśūnyaṁ paraṁ padam ॥ 3 ॥
amanaskaṁ tathādvaitaṁ nirālambaṁ nirañjanam ।
jīvanmuktiśca sahajā turyā cetyekavācakā ॥ 4 ॥
salile saindhavaṁ yadvat sāmyaṁ bhajati yogataḥ ।
tathātmamanasoraikyaṁ samādhirabhidhīyate ॥ 5 ॥
yadā saṁkṣīyate prāṇo mānasaṁ ca praleyate ।
tadā samarasatvaṁ ca samādhirabhidhīyate ॥ 6 ॥
tatsamaṁ ca dvayoraikyaṁ jīvātmaparamātmanoḥ ।
pranaṣṭasarvasaṁkalpaḥ samādhiḥ so'bhidhīyate ॥ 7 ॥
rājayogasya māhātmyaṁ ko vā jānāti tattvataḥ ।
jñānaṁ muktiḥ sthitiḥ siddhiḥ guruvākyena labhyate ॥ 8 ॥
durlabho viṣayatyāgo durlabhaṁ tattvadarśanam ।
durlabhā sahajāvasthā sadguroḥ karuṇāṁ vinā ॥ 9 ॥
vividhairāsanaiḥ kumbhaiḥ vicitraiḥ karaṇairapi ।
prabuddhāyāṁ mahāśaktau prāṇaḥ śūnye pralīyate ॥ 10 ॥
utpannaśaktibodhasya tyaktaniśśeṣakarmaṇaḥ ।
yoginaḥ sahajāvasthā svayameva prajāyate ॥ 11 ॥
suṣumnāvāhinī prāṇe śūnye viśati mānase ।
tadā sarvāṇi karmāṇi nirmūlayati yogavit ॥ 12 ॥
amarāya namastubhyaṁ so'pi kālastvayā jitaḥ ।
patitaṁ vadane yasya jagadetaccarāram ॥ 13 ॥
citte samatvamāpanne vāyau vrajati madhyame ।
tadāmarolī vajrolī sahajolī prajāyate ॥ 14 ॥
jñānaṁ kuto manasi saṁbhavatīha tāvat
prāṇo'pi jīvati mano mriyate na yāvat ।
prāṇo mano dvayamidaṁ vilayaṁ nayed yo
mokṣaṁ sa gacchati naro na kathañcidanyaḥ ॥ 15 ॥
jñātvā suṣumnāsadbhedaṁ kṛtvā vāyuṁ ca madhyagam ।
sthitvā sadaiva susthāne brahmarandhre nirodhayet ॥ 16 ॥
sūryācandramasau dhattaḥ kālaṁ rātriṁdivātmakam ।
bhoktrī suṣumnā kālasya guhyametadudāhṛtam ॥ 17 ॥
dvāsaptatisahasrāṇi nāḍīdvārāṇi pañjare ।
suṣumnā śāmbhavī śaktiḥ śeṣāstveva nirarthakāḥ ॥ 18 ॥
vāyuḥ paricito yasmādagninā saha kuṇḍalīm ।
bodhayitvā suṣumnāyāṁ praviśedanirodhataḥ ॥ 19 ॥
vāyuḥ iti । yasmāt paricitaḥ abhyastaḥ vāyuḥ tasmādagninā jaṭharāgninā saha kuṇḍalīṁ śaktiṁ bodhayitvā anirodhato'pratibandhāt suṣumnāyāṁ sarasvatyāṁ praviśet, vāyoḥ suṣumnāpraveśārthamabhyāsaḥ kartavyaḥ ityarthaḥ ।
suṣumnāvāhini prāṇe sidhyatyeva manonmanī ।
anyathātvitarābhyāsāḥ prayāsāyaiva yoginām ॥ 20 ॥
pavano badhyate yena manastenaiva badhyate ।
manaśca badhyate yena pavanastena badhyate ॥ 21 ॥
hetudvayaṁ ca cittasya vāsanā ca samīraṇaḥ ।
tayoḥ vinaṣṭa ekasmin tau dvāvapi vinaśyataḥ ॥ 22 ॥
mato yatra vilīyeta pavanastatra līyate ।
pavano līyate yatra manastatra vilīyate ॥ 23 ॥
dugdhāmbuvat saṁmilitāvubhau
tulyakriyau mānasamārutau hi ।
yato marut tatra manaḥ pravṛttiḥ
yato manastatra marutpravṛttiḥ ॥ 24 ॥
tatraikanāśādaparasya nāśa ekapravṛtteraparapravṛttiḥ ।
adhvastayoścendriyavargavṛttiḥ pradhvastayoḥ mokṣapadasya siddhiḥ ॥ 25 ॥
rasasya manasaścaiva cañcalatvaṁ svabhāvataḥ ।
raso baddho mano baddhaṁ kiṁ na sidhyati bhūtale ॥ 26 ॥
mūrcchato harate vyādhīn mṛto jīvayati svayam ।
baddhaḥ khecaratāṁ dhatte raso vāyuśca pārvatī ॥ 27 ॥
manassthairye sthiro vāyuḥ tato binduḥ sthiro bhavet ।
bindusthairyāt sadā sattvaṁ piṇḍasthairyaṁ prajāyate ॥ 28 ॥
indriyāṇāṁ mano nātho manonāthastu mārutaḥ ।
mārutasya layo nāthaḥ sa layo nādamāśritaḥ ॥ 29 ॥
so'yamevāstu mokṣākhyo māstu vāpi matāntare ।
manaḥ prāṇalaye kaścidānandaḥ saṁpravartate ॥ 30 ॥
praṇaṣṭaśvāsaniśvāsaḥ pradhvastaviṣayagrahaḥ ।
niṣceṣṭo nirvikāraśca layo jayati yoginām ॥ 31 ॥
ucchinnasarvasaṅkalpo niḥśeṣāśeṣaceṣṭitaḥ ।
svāvagamyo layaḥ ko'pi jāyate vāgagocaraḥ ॥ 32 ॥
yatra dṛṣṭirlayastatra bhūtendriyasanātanī ।
sā śaktiḥ jīvabhūtānāṁ dve alakṣye layaṁ gate ॥ 33 ॥
layo laya iti prāhuḥ kīdṛśaṁ layalakṣaṇam ।
apunarvāsanotthānāt layo viṣayavismṛtiḥ ॥ 34 ॥
vedaśāstrapurāṇāni sāmānyagaṇikā iva ।
ekaiva śāmbhavī mudrā guptā kulavadhūriva ॥ 35 ॥
antarlakṣyaṁ bahirdṛṣṭiḥ nimeṣonmeṣavarjitā ।
eṣā sā śāmbhavī mudrā vedaśāstreṣu gopitā ॥ 36 ॥
antarlakṣyavilīnacittapavano yogī yadā vartate ।
dṛṣṭyā niścalatārayā bahiradhaḥ paśyannapaśyannapi
mudreyaṁ khalu śāmbhavī bhavati sā labdhā prasādādguroḥ
śūnyāśūnyavilakṣaṇaṁ sphurati tat tattvaṁ padaṁ śāmbhavam ॥ 37 ॥
śrīśāmbhavyāśca khecaryā avasthādhāmabhedataḥ ।
bhaveccittalayānandaḥ śūnye citsukharūpiṇi ॥ 38 ॥
tāre jyotiṣi saṁyojya kiñcidunnamayed bhruvau ।
pūrvayogaṁ mano yuñjan unmanīkārakaḥ kṣaṇāt ॥ 39 ॥
kecidāgamajālena kecinnigamasaṅkulaiḥ ।
kecit tarkeṇa muhyanti naiva jānanti tārakam ॥ 40 ॥
ardhonmīlitalocanaḥ sthiramanā nāsāgradattekṣaṇaḥ
candrārkāvapi līnatāmupanayan nispandabhāvena yaḥ ।
jyotīrūpamaśeṣabījamakhilaṁ dedīpyamānaṁ paraṁ
tattvaṁ tatpadameti vastu paramaṁ vācyaṁ kimatrādhikam ॥ 41 ॥
divā na pūjayelliṅgaṁ rātrau caiva na pūjayet ।
sarvadā pūjayelliṅgaṁ divārātrinirodhataḥ ॥ 42 ॥
atha khecarī -
savyadakṣiṇanāḍīstho madhye carati mārutaḥ ।
tiṣṭhate khecarīmudrā tasmin sthāne na saṁśayaḥ ॥ 43 ॥
iḍāpiṅgalyoḥ madhye śūnyaṁ caivānilaṁ graset ।
tiṣṭhate khecarīmudrā tatra satyaṁ punaḥ punaḥ ॥ 44 ॥
sūryācandramasoḥ madhye nirālambāntare punaḥ ।
saṁsthitā vyomacakre yā sā mudrā nāma khecarī ॥ 45 ॥
somād yatroditā dhārā sākṣāt sā śivavallabhā ।
pūrayedatulāṁ divyāṁ suṣumnāṁ paścime mukhe ॥ 46 ॥
purastāccaiva pūryeta niścitā khecarī bhavet ।
abhyastā khecarīmudrāpyunmanī saṁprajāyate ॥ 47 ॥
bhruvoḥ madhye śivasthānaṁ manaḥ tatra vilīyate ।
jñātavyaṁ tatpadaṁ turyaṁ tatra kālo na vidyate ॥ 48 ॥
abhyaset khecarīṁ tāvat yāvat syāt yoganidritaḥ ।
saṁprāptayoganidrasya kālo nāsti kadācana ॥ 49 ॥
nirālambaṁ manaḥ kṛtvā na kiñcidapi cintayet ।
sabāhyābhyantare vyomni ghaṭavat tiṣṭhati dhruvam ॥ 50 ॥
bāhyavāyuḥ yathā līnastathā madhyo na saṁśayaḥ ।
svasthāne sthiratāmeti pavano manasā saha ॥ 51 ॥
evamabhyasyatastasya vāyumārge divāniśam ।
abhyāsājjīryate vāyuḥ manastatraiva līyate ॥ 52 ॥
amṛtaiḥ plāvayeddehamāpādatalamastakam ।
sidhyatyeva mahākāyo mahābalaparākramaḥ ॥ 53 ॥
śaktimadhye manaḥ kṛtvā śaktiṁ mānasamadhyagām ।
manasā mana ālokya dhārayet paramaṁ padam ॥ 54 ॥
khamadhye kuru cātmānamātmamadhye ca khaṁ kuru ।
sarvaṁ khamayaṁ kṛtvā na kiñcidapi cintayet ॥ 55 ॥
antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare ।
antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivāmbare ॥ 56 ॥
bāhyacintā na kartavyā tathaivāntaracintanam ।
sarvacintāṁ parityajya na kiñcidapi cintayet ॥ 57 ॥
saṅkalpamātrakalanaiva jagat samagraṁ
saṅkalpamātrakalanaiva mano vilāsaḥ ।
saṅkalpamātramatimutsṛjya nirvikalpaṁ
āśritya niścayamapānuhi rāma śāntim ॥ 58 ॥
karpūramanale yadvat saindhavaṁ salile yathā ।
tathā sandhīyamānaṁ tu manastattve vilīyate ॥ 59 ॥
jñeyaṁ sarvaṁ pratītaṁ ca jñānaṁ ca mana ucyate ।
jñānaṁ jñeyaṁ samaṁ naṣṭaṁ nānyaḥ panthā dvitīyakaḥ ॥ 60 ॥
manodṛśyamidaṁ dvaitaṁ yatkiñcit sacarācaram ।
manaso hyunmanībhāvāt dvaitaṁ naivopalabhyate ॥ 61 ॥
jñeyavastuparityāgāt vilayaṁ yāti mānasam ।
manaso vilaye jāte kaivalyamavaśiṣyate ॥ 62 ॥
evaṁ nānāvidhopāyāḥ samyak svānubhavanvitāḥ ।
samādhimārgāḥ kathitāḥ pūrvācāryaiḥ mahātmabhiḥ ॥ 63 ॥
suṣumnāyai kuṇḍalyai sudhāyai candrajanmane ।
manonmanyai namastubhyaṁ mahāśaktyai cidātmane ॥ 64 ॥
aśakyatattvabodhānāṁ mūḍhānāmapi saṁmatam ।
proktaṁ gorakṣanāthena nādopāsanamucyate ॥ 65 ॥
śrīādināthena sapādakoṭilayaprakārāḥ kathitā jayanti ।
nādānusandhānakamekameva manyāmahe mukhyatamaṁ layānām ॥ 66 ॥
muktāsane sthito yogī mudrāṁ sandhāya śāmbhavīm ।
śruṇuyād dakṣiṇe karṇe nādamantasthamekadhīḥ ॥ 67 ॥
śravaṇapuṭanayanayugalaghrāṇamukhānāṁ nirodhanaṁ kāryam ।
śuddhasuṣumnā saraṇau sphuṭamamalaḥ śrūyate nādaḥ ॥ 68 ॥
ārambhaśca ghaṭaścaiva tathā paricayo'pi ca ।
niṣpattiḥ sarvayogeṣu syādavasthācatuṣṭayam ॥ 69 ॥
athārambhāvasthā -
brahmagantheḥ bhavedbhedo hyānandaḥ śūnyasambhavaḥ ।
vicitraḥ kvāṇako dehe'nāhataḥ śrūyate dhvaniḥ ॥ 70 ॥
divyadehaśca tejasvī divyagandhastvarogavān ।
sampūrṇahṛdayaḥ śūnya ārambhe yogavān bhavet ॥ 71 ॥
atha ghaṭāvasthā -
dvitīyāyāṁ ghaṭīkṛtya vāyurbhavati madhyagaḥ ।
dṛḍhāsano bhavedyogī jñānī devasamastadā ॥ 72 ॥
viṣṇugrantheḥ tato bhedāt paramānandasūcakaḥ ।
atiśūnye vimardaśca bherīśabdastadā bhavet ॥ 73 ॥
tṛtīyāyāṁ tu vijñeyo vihāyomardaladhvaniḥ ।
mahāśūnyaṁ tadā yāti sarvasiddhisamāśrayam ॥ 74 ॥
cittānandaṁ tadā jitvā sahajānandasambhavaḥ ।
doṣaduḥkhajarāvyādhikṣudhānidrāvivarjitaḥ ॥ 75 ॥
rudragranthiṁ yadā bhittvā śarvapīṭhagato'nilaḥ ।
niṣpattau vaiṇavaḥ śabdaḥ kvaṇadvīṇākvaṇo bhavet ॥ 76 ॥
ekībhūtaṁ tadā cittaṁ rājayogābhidhānakam ।
sṛṣṭisaṁhārakartāsau yogīśvarasamo bhavet ॥ 77 ॥
astu vā māstu vā muktiratraivākhaṇḍitaṁ sukham ।
layodbhavamidaṁ saukhyaṁ rājayogādavāpyate ॥ 78 ॥
rājayogamajānantaḥ kevalaṁ haṭhakarmiṇaḥ ।
etānabhyāsino manye prayāsaphalavarjitān ॥ 79 ॥
unmanyavāpyate śīghraṁ bhrūdhyānaṁ mama sammatam ।
rājayogapadaṁ prāptuṁ sukhopāyo'lpacetasām ।
sadyaḥ pratyayasandhāyī jāyate nādajo layaḥ ॥ 80 ॥
nādānusandhānasamādhibhājāṁ yogīśvarāṇāṁ hṛdi vardhamānam ।
ānandamekaṁ vacasāmagamyaṁ jānāti taṁ śrīgurunātha ekaḥ ॥ 81 ॥
karṇau pidhāya hastābhyāṁ yaṁ śruṇoti dhvaniṁ muniḥ ।
tatra cittaṁ sthirīkuryāt yāvat sthirapadaṁ vrajet ॥ 82 ॥
abhyasyamāno nādo'yaṁ bāhyamāvṛṇute dhvanim ।
pakṣād vikṣepamakhilaṁ jitvā yogī sukhī bhavet ॥ 83 ॥
śrūyate prathāmābhyāse nādo nānāvidho mahān ।
tato'bhyāse vardhamāne śrūyate sūkṣmasūkṣmakaḥ ॥ 84 ॥
ādau jaladhijīmūtabherījharjharasambhavāḥ ।
madhye mardalaśaṅkhotthāḥ ghaṇṭākāhalajāstathā ॥ 85 ॥
ante tu kiṅkiṇīvaṁśavīṇābhramaranisvanāḥ ।
iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ ॥ 86 ॥
mahati śrūyamāṇe'pi meghabheryādike dhvanau ।
tatra sūkṣmāt sūkṣmataraṁ nādameva parāmṛśet ॥ 87 ॥
ghanamutsṛjya vā sūkṣme sūkṣmamutsṛjya vā ghane ।
ramamāṇamapi kṣiptaṁ mano nānyatra cālayet ॥ 88 ॥
yatra kutrāpi vā nāde lagati prathamaṁ manaḥ ।
tatraiva susthirībhūya tena sārdhaṁ vilīyate ॥ 89 ॥
makarandaṁ piban bhṛṅgo gandhaṁ nāpekṣate yathā ।
nādāsaktaṁ tathā cittaṁ viṣayān na hi kāṅkṣate ॥ 90 ॥

mano mattagajendrasya viṣayodyānacāriṇaḥ ।
samartho'yaṁ niyamane ninādaniśitāṅkuśa ॥ 91 ॥
baddhaṁ tu nādabandhena manaḥ santyaktacāpalam ।
prayāti sutarāṁ sthairyaṁ chinnapakṣaḥ khago yathā ॥ 92 ॥
sarvacintāṁ parityajya sāvadhānena cetasā ।
nāda evānusandheyo yogasāmrājyamicchatā ॥ 93 ॥
nādo'ntaraṅgasāraṅgabandhane vāgurāyate ।
antaraṅgakuraṅgasya vadhe vyādhāyate'pi ca ॥ 94 ॥
antaraṅgasya yaminaḥ vājinaḥ parighāyate ।
nādopāstirato nityamavadhāryā hi yoginā ॥ 95 ॥
baddhaṁ vimuktacāñcalyaṁ nādagandhakajāraṇāt ।
manaḥpāradamāpnoti nirālambākhyakhe'ṭanam ॥ 96 ॥
nādaśravaṇataḥ kṣipramantaraṅgabhujaṅgamaḥ ।
vismṛtya sarvamekāgraḥ kutracinnahi dhāvati ॥ 97 ॥
kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati ।
nāde pravartitaṁ cittaṁ nādena saha līyate ॥ 98 ॥
ghaṇṭādinādasaktastabdhantaḥkaraṇahariṇasya ।
praharaṇamapi sukaraṁ syāccharasandhānapravīṇaścet ॥ 99 ॥
anāhatasya śabdasya dhvanirya upalabhyate ।
dhvanerantargataṁ jñeyaṁ jñeyasyāntargataṁ manaḥ ।
manastatra layaṁ yāti tadviṣṇoḥ paramaṁ padam ॥ 100 ॥
tāvadākāśasaṅkalpo yāvacchabdaḥ pravartate ।
niḥśabdaṁ tatparaṁ brahma paramātmeti gīyate ॥ 101 ॥
yatkiñcinādarūpeṇa śrūyate śaktireva sā ।
yastattvānto nirākāraḥ sa eva parameśvaraḥ ॥ 102 ॥
sarve haṭhalayopāyā rājayogasya siddhaye ।
rājayogasamārūḍhaḥ puruṣaḥ kālavañcakaḥ ॥ 103 ॥
tattvaṁ bījaṁ haṭhaḥ kṣetramaudāsīnyaṁ jalaṁ tribhiḥ ।
unmanīkalpalatikā sadya eva pravartate ॥ 104 ॥
sadā nādānusandhānāt kṣīyante pāpasañcayāḥ ।
nirañjane vilīyete niścitaṁ cittamārutau ॥ 105 ॥
śaṅkhadundubhinādaṁ ca na śruṇoti kadācana ।
kāṣṭhavajjāyate deha unmanyavasthayā dhruvam ॥ 106 ॥
sarvāvasthāvinirmuktaḥ sarvacintāvivarjitaḥ ।
mṛtavat tiṣṭhate yogī sa mukto nātra saṁśayaḥ ॥ 107 ॥
khādyate na ca kālena bādhyate na ca karmaṇā ।
sādhyate na sa kenāpi yogī yuktaḥ samādhinā ॥ 108 ॥
na gandhaṁ na rasaṁ rūpaṁ na ca sparśaṁ na nisvanam ।
nātmānaṁ na paraṁ vetti yogī yuktaḥ samādhinā ॥ 109 ॥
cittaṁ na suptaṁ nojāgrat-smṛtivismṛtivarjitam ।
na cāstameti nodeti yasyāsau mukta eva saḥ ॥ 110 ॥
na vijānāti śītoṣṇaṁ na duḥkhaṁ na sukhaṁ tathā ।
na mānaṁ nāpamānaṁ ca yogī yuktaḥ samādhinā ॥ 111 ॥
svastho jāgradavasthāyāṁ suptavadyo'vatiṣṭhate ।
niḥśvāsocchvāsahīnaśca niścitaṁ mukta eva saḥ ॥ 112 ॥
avadhyaḥ sarvaśāstrāṇam aśakyaḥ sarvadehinām ।
agrāhyo mantrayantrāṇāṁ yogī yuktaḥ samādhinā ॥ 113 ॥
yāvannaiva praviśati caranmāruto madhyamārge
yāvad bindurna bhavati dṛḍhaḥ prāṇavātaprabandhāt ।
yāvad dhyāne sahajasadṛśaṁ jāyate naiva tattvam
tāvajjñānaṁ vadati tadidaṁ dambhamithyāpralāpaḥ ॥ 114 ॥
iti haṭhayogapradīpikāvyākhyāyāṁ brahmānandakṛtāyāṁ jyotsnābhidhāyāṁ samādhinirūpaṇaṁ nāma caturthopadeśaḥ ।