floral-decor

śrīmadīśvarakṛṣṇaviracitā

sāṅkhyakārikā

change script to

duḥkhatrayābhighātājjijñāsā tadabhighātake hetau ।
dṛṣṭe sā'pārthā cennaikāntātyantato'bhāvāt ॥1 ॥
dṛṣṭavadānuśravikaḥ sa hyaviśuddhikṣayātiśayayuktaḥ ।
tadviparītaḥ śreyān vyaktāvyaktajñavijñānāt ॥ 2॥
mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta ।
ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ॥ 3॥
dṛṣṭamanumānamāptavacanaṁ ca, sarvapramāṇasiddhatvāt ।
trividhaṁ pramāṇamiṣṭaṁ, prameyasiddhiḥ pramāṇāddhi ॥ 4 ॥
prativiṣayādhyavasāyo dṛṣṭaṁ, trividhamanumānamākhyātam ।
talliṅgaliṅgipūrvakam, āptaśrutirāptavacanaṁ ca ॥ 5 ॥
sāmānyatastu dṛṣṭādatīndriyāṇāṁ prasiddhiranumānāt ।
tasmādapi cāsiddhaṁ parokṣamāptāgamāt siddham ॥ 6 ॥
atidūrāt sāmīpyādindriyāghātānmano'navasthānāt ।
saukṣmyād vyavadhānādabhibhavāt samānābhihārācca ॥ 7 ॥
saukṣmyāttadanupalabdhirnābhāvāt, kāryatastadupalabdhiḥ ।
mahadādi tacca kāryaṁ, prakṛtivirūpaṁ sarūpaṁ ca ॥ 8 ॥
asadakaraṇādupādānagrahaṇāt, sarvasambhavābhāvāt ।
śaktasya śakyakaraṇāt, kāraṇabhāvācca, satkāryam ॥9 ॥
hetumadanityamavyāpi sakriyamanekamāśritaṁ liṅgam ।
sāvayavaṁ paratantraṁ vyaktaṁ viparītamavyaktam ॥ 10 ॥
triguṇamaviveki viṣayaḥ sāmānyamacetanaṁ prasavadharmi ।
vyaktaṁ tathā pradhānaṁ, tadviparītastathā ca pumān ॥ 11 ॥
prītyaprītiviṣādātmakāḥ prakāśapravṛttiniyamārthāḥ ।
anyo'nābhibhavāśrayajananamithunavṛttayaśca guṇāḥ ॥12॥
sattvaṁ laghu prakāśakamiṣṭamupaṣṭambhakaṁ calaṁ ca rajaḥ ।
guru varaṇakameva tamaḥ pradīpavaccārthato vṛttiḥ ॥ 13 ॥
avivekyādiḥ siddhaḥ traiguṇyāttadviparyayābhāvāt ।
kāraṇaguṇātmakatvāt kāryasyāvyaktamapi siddham ॥ 14 ॥
bhedānāṁ parimāṇāt, samanvayāt, śaktitaḥ pravṛtteśca ।
kāraṇakāryavibhāgāt, avibhāgādvaiśvarūpyasya ॥ 15 ॥
kāraṇamastyavyaktaṁ pravartate triguṇataḥ samudayācca ।
pariṇāmataḥ salilavat pratipratiguṇāśrayaviśeṣāt ॥ 16 ॥
saṁghātaparārthatvāt triguṇādiviparyayādadhiṣṭhānāt ।
puruṣo'sti bhoktṛbhāvāt kaivalyārthaṁ pravṛtteśca ॥ 17 ॥
jananamaraṇakaraṇānāṁ pratiniyamādayugapatpravṛtteśca ।
puruṣabahutvaṁ siddhaṁ triguṇyaviparyayāccaiva ॥18 ॥
tasmācca viparyāsāt siddhaṁ sākṣitvamasya puruṣasya ।
kaivalyaṁ mādhyasthyaṁ draṣṭṛtvamakartṛbhāvaśca ॥ 19 ॥
tasmāttatsaṁyogādacetanaṁ cetanāvadiva liṅgam ।
guṇakartṛtve ca tathā karteva bhavayudāsīnaḥ ॥ 20 ॥
puruṣasya darśanārthaṁ kaivalyārthaṁ tathā pradhānasya ।
paṅgvandhavadubhayorapi saṁyogāstatkṛtaḥ sargaḥ ॥ 21 ॥
prakṛtermahān, tato'haṅkāraḥ, tasmādgaṇaśca ṣoḍaśakaḥ ।
tasmādapi ṣoḍaśakāt pañcabhyaḥ pañca bhūtāni ॥ 22 ॥
adhyavasāyo buddhirdharmo jñānaṁ virāga aiśvaryam ।
sāttvikametadrūpaṁ tāmasamasmādviparyastam ॥ 23 ॥
abhimāno'haṅkārastasmāddvividhaḥ pravartate sargaḥ ।
ekādaśakaśca gaṇastanmātraḥ pañcakaścaiva ॥ 24 ॥
sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt ।
bhūtādestanmātraḥ sa tāmasaḥ, taijasādubhayam ॥ 25 ॥
buddhīndriyāṇi cakṣuḥśrotraghrāṇarasanasparśanakāni ।
vākpāṇipādapāyūpasthān karmendriyāṇyāhuḥ ॥ 26 ॥
ubhayātmakamatra manaḥ saṁkalpakamindriyaṁ ca sādhyarmyāt ।
guṇapariṇāmaviśeṣānnānātvaṁ bāhyabhedāśca ॥ 27 ॥
śābdādiṣu pañcānāmālocanamātramiṣyate vṛttiḥ ।
vacanādānaviharaṇotsargānandāśca pañcānām ॥ 28 ॥
svālakṣaṇyaṁ vṛttistrayasya saiṣā bhavatyasāmānyā ।
sāmānyakaraṇavṛttiḥ prāṇādyā vāyavaḥ pañca ॥ 29 ॥
yugapaccatuṣṭayasya tu vṛttiḥ kramaśaśca tasya nirdiṣṭā ।
dṛṣṭe tathā'pyadṛṣṭe trayasya tatpūrvikā vṛttiḥ ॥ 30 ॥
svāṁ svāṁ pratipadyante parasparākūtahetukāṁ vṛttim ।
puruṣārthā eva heturna kenacitkāryate karaṇam ॥ 31 ॥
karaṇaṁ trayodaśavidhaṁ tadāharaṇadhāraṇaprakāśakaram ।
kāryaṁ ca tasya daśadhā''hāryaṁ dhāryaṁ prakāśyaṁ ca ॥ 32 ॥
antaḥkaraṇaṁ trividhaṁ daśadhā bāhyaṁ trayasya viṣayākhyam ।
sāmpratakālaṁ bāhyaṁ trikālamābhyantaraṁ karaṇam ॥ 33 ॥
buddhīndriyāṇi teṣāṁ pañca viśeṣāviśeṣaviṣayiṇī ।
vāgbhavati śabdaviṣayā śeṣāṇi tu pañcaviṣayāṇi ॥ 34 ॥
sāntaḥkaraṇā buddhiḥ sarvaṁ viṣayamavagāhate yasmāt ।
tasmāt trividhaṁ karaṇaṁ dvāri dvārāṇi śeṣāṇi ॥ 35 ॥
ete pradīpakalpāḥ parasparavilakṣaṇā guṇaviśeṣāḥ ।
kṛtsnaṁ puruṣasyārthaṁ prakāśya buddhau prayacchanti ॥ 36 ॥
sarvaṁ pratyupabhogaṁ yasmāt puruṣasya sādhayati buddhiḥ ।
saiva ca viśinaṣṭi punaḥ pradhānapuruṣāntaraṁ sūkṣmam ॥ 37 ॥
tanmātrāṇyaviśeṣāḥ tebhyo bhūtāni pañca pañcabhyaḥ ।
ete smṛtā viśeṣāḥ śāntā ghorāśca mūḍhāśca ॥ 38 ॥
sūkṣmā mātāpitṛjāḥ saha prabhūtaistridhā viśeṣāḥ syuḥ ।
sūkṣmāsteṣāṁ niyatā mātāpitṛjā nivartante ॥ 39 ॥
pūrvotpannamasaktaṁ niyataṁ mahadādisūkṣmaparyantam ।
saṁsarati nirupabhogaṁ bhāvairadhivāsitaṁ liṅgam ॥ 40 ॥
citraṁ yathāśrayamṛte sthāṇvādibhyo yathā vinā chāyā ।
tadvadvinā'viśeṣaiḥ na tiṣṭhati nirāśrayaṁ liṅgam ॥ 41॥
puruṣārthahetukamidaṁ nimittanaimittikaprasaṅgena ।
prakṛtervibhutvayogāt naṭavadvyavatiṣṭhate liṅgam ॥ 42 ॥
sāṁsiddhikāśca bhāvāḥ prākṛtikā vaikṛtikāśca dharmādyāḥ ।
dṛṣṭāḥ karaṇāśrayiṇaḥ kāryāśrayiṇaśca kalalādyāḥ ॥ 43 ॥
dharmeṇa gamanamūrdhvaṁ gamanamadhastād bhavatyadharmeṇa ।
jñānena cāpavargo viparyayādiṣyate bandhaḥ ॥ 44 ॥
vairāgyāt prakṛtilayaḥ saṁsāro bhavati rājasādrāgāt ।
aiśvaryādavighāto viparyayāt tadviparyāsaḥ ॥ 45 ॥
eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ ।
guṇavaiṣamyavimarddena tasya bhedāstu pañcāśat ॥ 46 ॥
pañca viparyayabhedā bhavantyaśaktiśca karaṇavaikalyāt ।
aṣṭāviṁśatibhedā tuṣṭirnavadhā'ṣṭadhā siddiḥ ॥ 47 ॥
bhedastamaso'ṣṭavidho mohasya ca, daśavidho mahāmohaḥ ।
tāmisro'ṣṭādaśadhā, tathā bhavatyandhatāmisraḥ ॥ 48 ॥
ekādaśendriyavadhāḥ saha buddhivadhairaśaktiruddiṣṭā ।
saptadaśa vadhā buddherviparyayāt tuṣṭisiddhīnām ॥ 49 ॥
adhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ ।
bāhyā viṣayoparamāt pañca, nava tuṣṭayo'bhihitāḥ ॥ 50 ॥
ūhaḥ śabdo'dhyayanaṁ duḥkhavighātāstrayaḥ suhṛtprāptiḥ ।
dānaṁ ca siddhayo'ṣṭau siddheḥ pūrvo'ṅkuśastrividhaḥ ॥ 51 ॥
na vinā bhāvaurliṅgaṁ na liṅgena bhāvanirvṛttiḥ ।
liṅgākhyo bhāvākhyastasmād dvividhaḥ pravartate sargaḥ ॥ 52 ॥
aṣṭavikalpo daivastairyagyonaśca pañcadhā bhavati ।
mānuṣaścaikavidhaḥ samāsato'yaṁ tridhā sargaḥ ॥ 53 ॥
ūrdhvaṁ sattvaviśālastamoviśālaśca mūlataḥ sargaḥ ।
madhye rajoviśālo brahmādistambaparyantaḥ ॥ 54 ॥
tatra jarāmaraṇakṛtaṁ duḥkhaṁ prāpnoti cetanaḥ puruṣaḥ ।
liṅgasyāvinivṛtteḥ, tasmād duḥkhaṁ svabhāvena ॥ 55 ॥
ityeṣa prakṛtikṛtau mahadādiviśeṣabhūtaparyantaḥ ।
pratipuruṣavimokṣārthaṁ svārtha iva parārtha ārambhaḥ ॥ 56 ॥
vatsavivṛddhinimittaṁ kṣīrasya yathā pravṛttirajñasya ।
puruṣavimokṣanimittaṁ tathā pravṛttiḥ pradhānasya ॥ 57 ॥
autsukyanivṛttyarthaṁ yathā kriyāsu pravartate lokaḥ ।
puruṣasya vimokṣārthaṁ pravartate tadvadavyaktam ॥ 58 ॥
raṅgasya darśayitvā nivartate nartakī yathā nṛtyāt ।
puruṣasya tathā''tmānaṁ prakāśya vinivartate prakṛtiḥ ॥ 59 ॥
nānāvidhairupāyairupakāriṇyanupakāriṇaḥ puṁsaḥ ।
guṇavatyaguṇasya satastasyārthamapārthakaṁ carati ॥ 60 ॥
prakṛteḥ sukumārataraṁ na kiñcidastīti me matirbhavati ।
yā dṛṣṭāsmīti punarna darśanamupaiti puruṣasya ॥ 61 ॥
tasmānna badhyate nāpi mucyate nāpi saṁsarati kaścit ।
saṁsarati badhyate mucyate ca nānāśrayā prakṛtiḥ ॥ 62 ॥
rūpaiḥ saptabhireva tu badhnātyātmānamātmanā prakṛtiḥ ।
saiva ca puruṣārthaṁ prati vimocayatyekarūpeṇa ॥ 63 ॥
evaṁ tattvābhyāsānnāsmi na me nāhamityapariśeṣam ।
aviparyayādviśuddhaṁ kevalamutpadyate jñānam ॥ 64 ॥
tena nivṛttaprasavāmarthavaśāt saptarūpavinivṛttām ।
prakṛtiṁ paśyati puruṣaḥ prekṣakavadavasthitaḥ svasthaḥ ॥ 65 ॥
raṅgastha ityupekṣaka eko dṛṣṭāhamityuparamatyekā ।
sati saṁyoge'pi tayoḥ prayojanaṁ nāsti sargasya ॥ 66 ॥
samyagjñānādhigamāddharmādīnāmakāraṇaprāptau ।
tiṣṭhati saṁskāravaśāccakrabhramaṇavaddhṛtaśarīraḥ ॥ 67 ॥
prāpte śarīrabhede caritārthatvāt pradhānavinivṛttau ।
aikāntikamātyantikamubhayaṁ kaivalyamāpnoti ॥ 68 ॥
puruṣārthajñānamidaṁ guhyaṁ paramarṣiṇā samākhyātam ।
sthityutpattipralayāścintyante yatra bhūtānām ॥ 69 ॥
sāṁkhyaṁ kapilamuninā proktaṁ saṁsāravimuktikāraṇaṁ hi ।
yatraitāḥ saptatirāryā bhāṣyaṁ cātra gauḍapādakṛtam ॥
etatpavitramagnyaṁ munirāsuraye'nukampayā pradadau ।
āsurirapi pañcaśikhāya tena ca bahudhā kṛtaṁ tantram ॥ a ॥
śiṣyaparamparayā''gatamīśvarakṛṣṇena caitadāryābhiḥ ।
saṁkṣiptamāryamatinā samyagvijñāya siddhāntam ॥ ā॥
saptatyāṁ kila ye'rthāste'rthāḥ kṛtsnasya ṣaṣṭitantrasya ।
ākhyāyikāvirahitāḥ paravādavivarjitāścāpi ॥ i ॥
a । anvayaḥ । - muniḥ etat agnyaṁ pavitram anukampayā āsuraye pradadau । āsurirapi pañcaśikhāya (pradadau) tena ca bahudhā tantraṁ kṛtam ।
ā । anvayaḥ । - śiṣyaparamparayā āgatam etat āryamatinā īśvarakṛṣṇena siddhāntaṁ samyag vijñāya āryābhiḥ saṁkṣiptam ।
i । anvayaḥ । -saptatyāṁ ye arthāḥ kila te kṛtsnasya ṣaṣṭitantrasya arthāḥ ākhyāyikāvirahitāḥ paravādavivarjitāścāpi ।
samāptā imāḥ sagauḍapādabhāṣyāḥ sāṁkhyakārikāḥ ॥