floral-decor

patañjalimuniviracitāni

yogasūtrāṇi

change script to

atha yogānuśāsanam ॥ 1 ॥
yogaścittavṛttinirodhaḥ ॥ 2 ॥
tadā draṣṭuḥ svarūpe'vasthānam ॥ 3 ॥
vṛttisārupyamitaratra ॥ 4 ॥
vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ॥ 5 ॥
pramāṇaviparyayavikalpanidrāsmṛtaya ॥ 6 ॥
pratyakṣānumānāgamāḥ pramāṇāni ॥ 7 ॥
viparyayo mithyājñānamatadrūpapratiṣṭham ॥ 8 ॥
śabdajñānānupātī vastuśūnyo vikalpaḥ ॥ 9 ॥
abhāvaprayayālambanā vṛttirnidrā ॥ 10 ॥
anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ॥ 11 ॥
abhyāsavairāgyābhyāṁ tannirodhaḥ ॥ 12 ॥
tatra sthitau yatnā'bhyāsaḥ ॥ 13 ॥
sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ॥ 14 ॥
dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ॥ 15 ॥
tatparaṁ puruṣakhyāterguṇavetṛṣṇyam ॥ 16 ॥
vitarkavicārānandāsmitārūpānugamātsaṁprajñātaḥ ॥ 17 ॥
virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ ॥ 18 ॥
bhavaprayayo videhaprakṛtilayānām ॥ 19 ॥
śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ॥ 20 ॥
tīvrasaṁvegānāmāsannaḥ ॥ 21 ॥
mṛdumadhyādhimātratvāttato'pi viśeṣaḥ ॥ 22 ॥
īśvarapraṇidhānādvā ॥ 23 ॥
kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ॥ 24 ॥
tatra niratiśayaṁ sarvajñabījam ॥ 25 ॥
pūrveṣāmapi guruḥ kālenānavacchedāt ॥ 26 ॥
tasya vācakaḥ praṇavaḥ ॥ 27 ॥
tajjapastadarthabhāvanam ॥ 28 ॥
tataḥ pratyaktcetanādhigamo'pyantarāyābhāvaśca ॥ 29 ॥
vyādhistyāna​saṁśayapramādālasyā​viratibhrāntidarśanālabdha​bhūmikatvānavasthitatvāni citavikṣepāste'ntarāyāḥ ॥ 30 ॥
duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ॥ 31 ॥
tatpratiṣedhārthamekatattvābhyāsaḥ ॥ 32 ॥
maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścitaprasādanam ॥ 33 ॥
pracchardanavidhāraṇābhyāṁ vā prāṇasya ॥ 34 ॥
viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhanī ॥ 35 ॥
viśokā vā jyotiṣmatī ॥ 36 ॥
vītarāgaviṣayaṁ vā cittam ॥ 37 ॥
svapnanidrājñānālambanaṁ vā ॥ 38 ॥
yathābhimatadhyānādvā ॥ 39 ॥
paramāṇuparamamahattvānto'sya vaśīkāraḥ ॥ 40 ॥
kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatā samāpattiḥ ॥ 41 ॥
tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ॥ 42 ॥
smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ॥ 43 ॥
etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ॥ 44 ॥
sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ॥ 45 ॥
tā eva sabījaḥ samādhiḥ ॥ 46 ॥
nirvicāravaiśāradye'dhyātmaprasādaḥ ॥ 47 ॥
ṛtaṁbharā tatra prajñā ॥ 48 ॥
śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ॥ 49 ॥
tajjaḥ saṁskāro'nyasaṁskārapratibandhī ॥ 50 ॥
tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ ॥ 51 ॥
iti śrīpātañjale sāṁkhyapravacane yogaśāstre śrīmadvyāsabhāṣye prathamaḥ samādhipādaḥ ॥ 1 ॥
tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ॥ 1 ॥
samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ॥ 2 ॥
avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ॥ 3 ॥
avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām ॥ 4 ॥
anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ॥ 5 ॥
dṛgdarśanaśaktyorekātmatevāsmitā ॥ 6 ॥
sukhānuśayī rāgaḥ ॥ 7 ॥
duḥkhānuśayī dveṣaḥ ॥ 8 ॥
svarasavāhī viduṣo'pi tathā rūḍho'bhiniveśaḥ ॥ 9 ॥
te pratiprasavaheyāḥ sūkṣmāḥ ॥ 10 ॥
dhyānaheyāstadvṛttayaḥ ॥ 11 ॥
kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ॥ 12 ॥
sati mūle tadvipāko jātyāyurbhogāḥ ॥ 13 ॥
te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ॥ 14 ॥
pariṇāmatāpasaṁskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṁ vivekinaḥ ॥ 15 ॥
heyaṁ duḥkhamanāgatam ॥ 16 ॥
draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ ॥ 17 ॥
prakāśakriyāsthitiśīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam ॥ 18 ॥
viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi ॥ 19 ॥
draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ ॥ 20 ॥
tadartha eva dṛśyasyā''tmā ॥ 21 ॥
kṛtārthaṁ prati naṣṭamapyanaṣṭaṁ tadanyasādhāraṇatvāt ॥ 22 ॥
svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ ॥ 23 ॥
tasya heturavidyā ॥ 24 ॥
tadabhāvātsaṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam ॥ 25 ॥
vivekakhyātiraviplavā hānopāyaḥ ॥ 26 ॥
tasya saptadhā prāntabhūmiḥ prajñā ॥ 27 ॥
yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirāvivekakhyāteḥ ॥ 28 ॥
yamaniyamāsana​prāṇāyāmapratyāhāra​dhāraṇādhyāna​samādhayo'ṣṭāvaṅgāni ॥ 29 ॥
ahiṁsāsatyasteyabrahmacaryāparigrahā yamāḥ ॥ 30 ॥
jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ॥ 31 ॥
śaucasaṁtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ॥ 32 ॥
vitarkabādhane pratipakṣabhāvanam ॥ 33 ॥
vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ॥ 34 ॥
ahiṁsāpratiṣṭhāyāṁ tatsannidhā vairatyāgaḥ ॥ 35 ॥
satyapratiṣṭhāyāṁ kriyāphalāśrayatvam ॥ 36 ॥
asteyapratiṣṭhāyāṁ sarvaratnopasthānam ॥ 37 ॥
brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ ॥ 38 ॥
aparigrahasthairye janmakathaṁtāsaṁbodhaḥ ॥ 39 ॥
śaucātsvāṅgajugupsā parairasaṁsargaḥ ॥ 40 ॥
sattvaśuddhisaumanasyai​kāgryendriyajayātma​darśanayogyatvāni ca ॥ 41 ॥
saṁtoṣādanuttamaḥ sukhalābhaḥ ॥ 42 ॥
kāyendriyasiddhiraśuddhikṣayāttapasaḥ ॥ 43 ॥
svādhyāyādiṣṭadevatāsaṁprayogaḥ ॥ 44 ॥
samādhisidvirīśvarapraṇidhānāt ॥ 45 ॥
sthirasukhamāsanam ॥ 46 ॥
prayatnaśaithilyānantasamāpattibhyām ॥ 47 ॥
tato dvandvānabhighātaḥ ॥ 48 ॥
tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ॥ 49 ॥
bāhyābhyantarastambhavṛttirdeśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ॥ 50 ॥
bāhyābhyantaraviṣayākṣepī caturthaḥ ॥ 51 ॥
tataḥ kṣīyate prakāśāvaraṇam ॥ 52 ॥
dhāraṇāsu ca yogyatā manasaḥ ॥ 53 ॥
svaviṣayāsaṁprayoge citasvarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ॥ 54 ॥
tataḥ paramā vaśyatendriyāṇām ॥ 55 ॥
iti śrīpātañjale sāṁkhyapravacane yogaśāstre śrīmadvyāsabhāṣye dvitīyaḥ sādhanapādaḥ ॥ 2 ॥
deśabandhaścittasya dhāraṇā ॥ 1 ॥
tatra pratyayaikatānatā dhyānam ॥ 2 ॥
tadevārthamātranirbhāsaṁ svarūpaśūnyamiva samādhiḥ ॥ 3 ॥
trayamekatra saṁyamaḥ ॥ 4 ॥
tajjayātprajñālokaḥ ॥ 5 ॥
tasya bhūmiṣu viniyogaḥ ॥ 6 ॥
trayamantaraṅgaṁ pūrvebhyaḥ ॥ 7 ॥
tadapi bahiraṅgaṁ nirbījasya ॥ 8 ॥
vyutthānanirodhasaṁskārayorabhibhavaprādurbhāvau nirodhakṣaṇacitānvayo nirodhapariṇāmaḥ ॥ 9 ॥
tasya praśāntavāhitā saṁskārāt ॥ 10 ॥
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ॥ 11 ॥
tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ॥ 12 ॥
etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ॥ 13 ॥
śāntoditāvyapadeśyadharmānupātī dharmī ॥ 14 ॥
kramānyatvaṁ pariṇāmānyatve hetuḥ ॥ 15 ॥
pariṇāmatrayasaṁyamādatītānāgatajñānam ॥ 16 ॥
śabdārtha​pratyayānāmitaretarādhyāsātsaṁkara​statpravibhāgasaṁyamātsarva​bhūtarutajñānam ॥ 17 ॥
saṁskārasākṣātkaraṇātpūrvajātijñānam ॥ 18 ॥
pratyayasya paracittajñānam ॥ 19 ॥
na ca tatsālambanaṁ tasyāviṣayībhūtatvāt ॥ 20 ॥
kāyarūpasaṁyamāttadgrāhyaśaktistambhe cakṣuṣprakāśāsaṁprayoge'ntardhānam ॥ 21 ॥
sopakramaṁ nirupakramaṁ ca karma tatsaṁyamādaparāntajñānamariṣṭebhyo vā ॥ 22 ॥
maitryādiṣu balāni ॥ 23 ॥
baleṣu hastibalādīni ॥ 24 ॥
pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ॥ 25 ॥
bhuvanajñānaṁ sūrye saṁyamāt ॥ 26 ॥
candre tārāvyūhajñānam ॥ 27 ॥
dhruve tadgatijñānam ॥ 28 ॥
nābhicakre kāyavyūhajñānam ॥ 29 ॥
kaṇṭhakūpe kṣutpipāsānivṛttiḥ ॥ 30 ॥
kūrmanāḍyāṁ sthairyam ॥ 31 ॥
mūrdhajyotiṣi siddhadarśanam ॥ 32 ॥
prātibhādvā sarvam ॥ 33 ॥
hadaye cittasaṁvit ॥ 34 ॥
sattvapuruṣayoratyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthātsvārthasaṁyamātpuruṣajñānam ॥ 35 ॥
tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ॥ 36 ॥
te samādhāvupasargā vyutthāne siddhayaḥ ॥ 37 ॥
bandhakāraṇaśaithilyātpracārasaṁvedanācca cittasya paraśarīrāveśaḥ ॥ 38 ॥
udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ॥ 39 ॥
samānajayājjvalanam ॥ 40 ॥
śrotrākāśayoḥ saṁbandhasaṁyamāddivyaṁ śrotram ॥ 41 ॥
kāyākāśayoḥ saṁbandhasaṁyamāllaghutūlasamāpatteścā''kāśagamanam ॥ 42 ॥
bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ॥ 43 ॥
sthūlasvarūpasūkṣmānvayārthavattvasaṁyamādbhūtajayaḥ ॥ 44 ॥
tato'ṇimādiprādurbhāvaḥ kāyasaṁpattaddharmānabhighātaśca ॥ 45 ॥
rūpalāvaṇyabalavajrasaṁhananatvāni kāyasaṁpat ॥ 46 ॥
grahaṇasvarūpāsmi​tānvayārthavattva​saṁyamādindriyajayaḥ ॥ 47 ॥
tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaśca ॥ 48 ॥
sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca ॥ 49 ॥
tadvairāgyādapi doṣabījakṣaye kaivalyam ॥ 50 ॥
sthānyupanimantraṇe saṅgasmayākaraṇaṁ punaraniṣṭaprasaṅgāt ॥ 51 ॥
kṣaṇatatkramayoḥ saṁyamādvivekajaṁ jñānam ॥ 52 ॥
jātilakṣaṇadeśairanyatānavacchedāttulyayostataḥ pratipattiḥ ॥ 53 ॥
tārakaṁ sarvaviṣayaṁ sarvathāviṣayamakramaṁ ceti vivekajaṁ jñānam ॥ 54 ॥
sattvapuruṣayoḥ śuddhisāmye kaivalyamiti ॥ 55 ॥
iti śrīpātañjale sāṁkhyapravacane yogaśāstre vyāsabhāṣye vibhūtipādastṛtīyaḥ ॥ 3 ॥
janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ॥ 1 ॥
jātyantarapariṇāmaḥ prakṛtyāpūrāt ॥ 2 ॥
nimittamaprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat ॥ 3 ॥
nirmāṇacittānyasmitāmātrāt ॥ 4 ॥
pravṛttibhede prayojakaṁ cittamekamanekeṣām ॥ 5 ॥
tatra dhyānajamanāśayam ॥ 6 ॥
karmāśuklākṛṣṇaṁ yoginastrividhamitareṣām ॥ 7 ॥
tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ॥ 8 ॥
jātideśakālavyavahitānāmapyānantaryaṁ smṛtisaṁskārayorekarūpatvāt ॥ 9 ॥
tāsāmanāditvaṁ cā''śiṣo nityatvāt ॥ 10 ॥
hetuphalāśrayālambanaiḥ saṁgṛhītatvādeṣāmabhāve tadabhāvaḥ ॥ 11 ॥
atītānāgataṁ svarūpato'styadhvabhedāddharmāṇām ॥ 12 ॥
te vyaktasūkṣmā guṇātmānaḥ ॥ 13 ॥
pariṇāmaikatvādvastutattvam ॥ 14 ॥
vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ॥ 15 ॥
na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt ॥ 16 ॥
taduparāgāpekṣitvāccittasya vastu jñātājñātam ॥ 17 ॥
sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt ॥ 18 ॥
na tatsvābhāsaṁ dṛśyatvāt ॥ 19 ॥
ekasamaye cobhayānavadhāraṇam ॥ 20 ॥
cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṁkaraśca ॥ 21 ॥
citerapratisaṁkramāyāstadākārāpattau svabuddhisaṁvedanam ॥ 22 ॥
draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham ॥ 23 ॥
tadasaṁkhyeyavāsanābhiścitramapi parārthaṁ saṁhatyakāritvāt ॥ 24 ॥
viśeṣadarśina ātmabhāvabhāvanānivṛttiḥ ॥ 25 ॥
tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam ॥ 26 ॥
tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ ॥ 27 ॥
hānameṣāṁ kleśavaduktam ॥ 28 ॥
prasaṁkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ ॥ 29 ॥
tataḥ kleśakarmanivṛttiḥ ॥ 30 ॥
tadā sarvāvaraṇamalāpetasya jñānasyā''nantyājjñeyamalpam ॥ 31 ॥
tataḥ kṛtārthānāṁ pariṇāmakramasamāptirguṇānām ॥ 32 ॥
kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ॥ 33 ॥
puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti ॥ 34 ॥
iti śrīpātañjale sāṁkhyapravacane yogaśāstre vyāsabhāṣye kaivalyapādaścaturthaḥ ॥ 4 ॥